Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] taratsu 1 tardisyati 1 tare 1 tarhi 93 tarhy 6 tarih 1 tarika 1 | Frequency [« »] 94 pakse 93 khalv 93 pasya 93 tarhi 91 gatah 90 24 90 devadatta | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tarhi |
Ps, chap., par.
1 Ref | ha ya va ra ḍ ity atra tarhi kim artham upadiśyat? mahāṃ 2 1, 2, 9 | bādhakaṃ bhaviṣyati ? yatha-iva tarhi dīrghatvaṃ guṇaṃ bādhate 3 1, 2, 29 | ucaiḥ paṭhati iti /~kiṃ tarhi ? sthāna-kr̥tam uccatvaṃ 4 1, 2, 53 | na+ete yoga-śabdāḥ /~kiṃ tarhi ? janapad-ādīnāṃ sañjñā 5 1, 2, 54 | vr̥kṣayogānnagare varaṇāḥ iti /~kiṃ tarhi ? sañjñā etāḥ /~tasmād atra 6 1, 2, 55 | nāyaṃ yoga-nimittakaḥ /~kiṃ tarhi ? rūḍhirūpeṇaiva tatra pravr̥ttaḥ 7 1, 2, 58 | tvanena jātir ākhyāyate /~kiṃ tarhi ? pratikr̥tiḥ /~ekasmin 8 1, 3, 27 | mūrtimat svāṅgam iti /~kiṃ tarhi ? svam aṅgaṃ svāṅgam /~tena+ 9 1, 3, 28 | pāribhāṣikam gr̥hyate /~kiṃ tarhi ? svam aṅgaṃ svāṅgam /~tena+ 10 1, 3, 39 | ātmanepadaṃ bhavati /~kim-arthaṃ tarhi idam ucyate ? upasarga-niyama- 11 1, 3, 45 | jñeyatvena vivakṣitam /~kiṃ tarhi ? jñāna-pūrvikāyāṃ pravr̥ttau 12 1, 3, 62 | ātmanepadanimittam /~kiṃ tarhi ? śidādy api, tac ca+iha 13 1, 3, 63 | yadi vidhy-artham etat, tarhi udubjāñcakāra, udumbhāñcakāra 14 1, 3, 90 | prakarṇena tan niyatam ? evaṃ tarhi ātmanepadam eva atra vikalpitaṃ 15 1, 3, 93 | luṭi vidhīyate /~cakāras tarhi syasanor anukarṣaṇa-artho 16 1, 3, 93 | artho na vaktavyaḥ, evaṃ tarhi iyaṃ prāptiḥ pūrvāṃ prāptiṃ 17 2, 2, 19 | samāsa-prasaṅgaḥ ? evaṃ tarhi jñāpayati etayor yogayoḥ 18 2, 2, 28 | tulyayogo gamyate /~kiṃ tarhi ? vidyamānatā /~prāyikaṃ 19 2, 4, 32 | uccāraṇamātram anvādeśaḥ /~kiṃ tarhi ? ekasya+eva abhidheyasya 20 3, 1, 12 | tatsādr̥śyapratipattyarthaṃ tarhi cvi-pratiṣedhaḥ kriyate /~ 21 3, 1, 41 | prathamapuruṣa-bahuvacanaṃ, kiṃ tarhi sarvāṇy eva loḍ-vacanāny 22 3, 1, 91 | kr̥dupapada-sajña-arthaṃ tarhi, asmin dhātv-adhikāre te 23 3, 1, 129| sarvā sāmidhenī ucyate, kiṃ tarhi, kācid eva /~rūdhi-śabdo 24 3, 1, 134| sanniviṣṭā gr̥hyante, kiṃ tarhi, nandana ramaṇa ity evam 25 3, 2, 56 | kiṃ pratiṣedhena ? evaṃ tarhi pratiṣedha-sāmarthyāt khyuni 26 3, 2, 69 | tena aṇ na bhavati /~kathaṃ tarhi kravyādaḥ ? kr̥ttavikr̥tta- 27 3, 3, 10 | so 'pi bhavisyati ? evaṃ tarhi etad jñāpyate, kriyāyām 28 3, 3, 81 | ekadeśaḥ, na sarvaḥ /~kiṃ tarhi ? pāṇiḥ pādaś ca abhidhīyate /~ 29 3, 3, 116| snāpayateḥ na guruḥ kartā, kiṃ tarhi, karma /~śarīragrahaṇaṃ 30 3, 3, 163| vidhinā bhavisyanti ? evaṃ tarhi jñāpayati, stry-adhikārāt 31 3, 4, 56 | tasya /~dvitīyopapada-arthaṃ tarhi vacanam, upapadasamāsaḥ 32 3, 4, 59 | brāhmaṇa, putraste jātaḥ /~kiṃ tarhi vr̥ṣala, nīcaiḥ kr̥ṭyācakṣe, 33 3, 4, 59 | kanyā te garbhiṇī /~kiṃ tarhi vr̥ṣala, uccaiḥ kr̥tyācakṣe, 34 3, 4, 106| ādeśa-avayavas takāraḥ, kiṃ tarhi, mukhasukha-artha uccāryate /~ 35 4, 1, 28 | pratiṣedhau bhavataḥ /~kimarthaṃ tarhi idam ucyate, nanu siddhā 36 4, 1, 42 | sarvasminnanācchādana iṣyate /~kiṃ tarhi ? nīlādoṣadhau prāṇini ca /~ 37 4, 1, 88 | bhavati /~dvigu-nimittako 'pi tarhi guṇakalpanayā kasmān na 38 4, 1, 103| mahābhāratadroṇo gr̥hyate /~kiṃ tarhi ? anādiḥ /~tata idaṃ gotre 39 4, 1, 163| apatyaṃ viśeṣayati, kiṃ tarhi, ṣaṣṭhyā vipariṇamyate pautra- 40 4, 2, 45 | tadantavidhir atra asti ? evaṃ tarhi etaj jñāpayati vuñi pūrvavipratiṣedhaḥ, 41 4, 2, 60 | adhīyāne pratyaya iṣyate, kiṃ tarhi, sāmalakṣaṇe aukthikye vartamānaḥ 42 4, 2, 62 | bhaviṣyati ? aṇo nivr̥tty-arthaṃ tarhi vacanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 43 4, 2, 100| manusyapratiṣedhaḥ, kiṃ tarhi, nañivayaktanyāyena manusyasadr̥śe 44 4, 2, 124| gr̥hyate na grāmaḥ /~kim arthaṃ tarhi grahaṇam ? bādhakabādhana- 45 4, 3, 59 | sarvasmādavyayībhāvād bhavati, kiṃ tarhi, parimukhādeḥ /~parimukhādīnāṃ 46 4, 3, 84 | tatra tu saṃskriyate ? evaṃ tarhi - vālavāyo vidūraṃ ca prakr̥tyanataram 47 4, 4, 60 | matisattāmātre pratyaya iṣyate, kiṃ tarhi, paraloko 'sti iti yasya 48 4, 4, 65 | pratyayo vidhīyate ? evaṃ tarhi sāmarthyād vibhaktivipariṇāmo 49 4, 4, 83 | rthaḥ pratīyate ? evaṃ tarhi dhanuṣpratiṣedhena vyadhanakriyā 50 5, 1, 12 | sambhavam ātre pratyayaḥ, kiṃ tarhi, prakr̥ter ananyārthatve 51 5, 1, 16 | iha na vivakṣitam /~kiṃ tarhi, yogyatāmātram /~tena pūrvasya 52 5, 2, 116| pratyayadvayam iṣyate /~kiṃ tarhi ? śikhādibhya inirvācya 53 5, 2, 116| cakāreṇa vidhīyete ? evaṃ tarhi tundādisu vrīhigrahaṇam 54 5, 3, 20 | ca /~idāvatsarīyaḥ /~idaṃ tarhi /~idānīm /~tadānīm //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 55 5, 3, 21 | karhi, kadā /~yarhi, yadā /~tarhi, tadā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 56 5, 3, 60 | ajādī na sambhavataḥ ? evaṃ tarhi ādeśavidhānasāmarthyāt tadviṣayo 57 5, 4, 5 | prakr̥tyābhihitatvāt ? evaṃ tarhi na+eva ayam anatyantagatau 58 5, 4, 5 | vihitasya kanaḥ pratiṣedhaḥ, kiṃ tarhi, svārthikasya /~kena punaḥ 59 5, 4, 45 | iti /~na+eṣā pañcamī /~kiṃ tarhi, tr̥tīyā /~svareṇa varṇena 60 5, 4, 122| grahaṇaṃ na+eva svaryate ? evaṃ tarhi nityagrahaṇād anyatra api 61 5, 4, 124| dharmaḥ asya iti ? evaṃ tarhi kevalāt iti pūrvapadaṃ nirdiśyate, 62 5, 4, 147| parvataḥ trikakut /~kiṃ tarhi ? sañjñaiṣā parvataviśeṣasya /~ 63 6, 1, 1 | avayavaikāc na dvir ucyate, kiṃ tarhi, samudāyaikāj eva /~tathā 64 6, 1, 2 | dvirvacananimittamiṭ /~kiṃ tarhi ? kāryī /~na ca kāryī nimittatvena 65 6, 1, 45 | yasya so 'yaṃ śit iti, kiṃ tarhi, śa eva it śit /~tatra yasmin 66 6, 1, 135| 8,1.18) iti nighāto 'pi tarhi na prāpnoti, suṭā vyavahitatvāt ? 67 6, 1, 145| svārthapratipādanārtham upādīyate, kiṃ tarhi, kṣetrasya vr̥ṣṭeś ca paricchettumiyattām /~ 68 6, 2, 5 | samāsapratiṣedhaḥ prāpnoti ? evaṃ tarhi śeṣalakṣaṇaivātra ṣaṣṭhī, 69 6, 2, 81 | 29) iti siddhatvāt ? evaṃ tarhi jñāpanārtham /~etaj jñāpayati 70 7, 1, 25 | pūrvaṃtvena api sidhyati /~evaṃ tarhi takārādeśa eva kasmān na 71 7, 2, 80 | bhavitavyam, pacet ity atra api hi tarhi ato dīrgho yañi (*7,3.101) 72 7, 2, 82 | lasārvadhātukānudāttatvam api tarhi na prāpnoti ? na+eṣa doṣaḥ /~ 73 7, 2, 98 | tau bhaviṣyataḥ ? etad eva tarhi ādeśavacanaṃ jñāpakam antaraṅgān 74 7, 3, 40 | prayojako bhayakāraṇam, kiṃ tarhi, kuñcikā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 75 7, 3, 76 | ca hau kramir aṅgam, kiṃ tarhi, śapi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 76 7, 4, 65 | guṇābhāvaḥ siddhaḥ ? jñāpanārthaṃ tarhi nipātanam etat /~jñāpayati, 77 7, 4, 83 | dīrghatvaṃ na bhaviṣyati ? evaṃ tarhi akitaḥ ity anena etaj jñāpyate, 78 7, 4, 93 | sanam eva apekṣate, kiṃ tarhi, isbhāvādyapi /~tadabhāvāt 79 8, 1, 12 | śabdau prayoktavyau, kiṃ tarhi, yāvadbhiḥ śabdaiḥ so 'tho ' 80 8, 1, 26 | atho kambalo me svam /~na tarhi idānīmidaṃ vaktavyam sapūrvāyāḥ 81 8, 1, 37 | nānudāttaṃ na bhavati, kiṃ tarhi ? anudāttam eva /~yāvat 82 8, 1, 38 | nānudāttaṃ na bhavati, kiṃ tarhi ? anudāttam eva bhavati /~ 83 8, 1, 71 | prati gatisañjñā /~āmante tarhi na prāpnoti, prapacatitarām, 84 8, 1, 73 | avidyamānavad bhavati /~kiṃ tarhi ? vidyamānavadeva /~agne 85 8, 2, 3 | na asiddho bhavati /~kiṃ tarhi ? siddha eva /~amunā /~mubhāvasya 86 8, 2, 13 | dadhātyartho na vivakṣyate /~kiṃ tarhi ? udakasattāsambandhasāmānyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 87 8, 2, 32 | dādisamānādhikaraṇam etan na, kiṃ tarhi, tadviśeṣaṇam avayavaṣaṣṭhyantam, 88 8, 2, 42 | anyaṃ na+upādīyate, kiṃ tarhi, vyañjanamātram /~rephasāmānyanirdeśe ' 89 8, 2, 67 | nipātanāni etāni /~kimarthaṃ tarhi nipātanaṃ yāvatā pūrveṇa+ 90 8, 3, 17 | saṃhitāyām ity anuvartate /~tarhi aśgrahaṇam uttarārtham /~ 91 8, 3, 65 | sunotiṃ prati kiryāyogaḥ, kiṃ tarhi ? sāvakīyaṃ prati /~abhiṣāvayati 92 8, 3, 115| niyamāt na bhaviṣyati /~idaṃ tarhi, abhisusūṣate ? etad api 93 8, 3, 115| 3.64) iti niyamāt /~idaṃ tarhi, abhisusūṣateḥ apratyayaḥ