Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
khalini 1
khalo 2
khalu 19
khalv 93
khalvapi 3
khalvasi 2
khalvoh 2
Frequency    [«  »]
96 yathasankhyam
95 iva
94 pakse
93 khalv
93 pasya
93 tarhi
91 gatah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

khalv

   Ps, chap., par.
1 1, 1, 3 | nayati /~bhavati /~vr̥ddhiḥ khalv api -- akārṣīt /~ [#7]~ 2 1, 1, 5 | mr̥ṣṭaḥ, mr̥ṣṭavān /~ṅiti khalv api - cinutaḥ, cinvanti /~ 3 1, 1, 6 | āvevyanam, āvevyakaḥ /~iṭaḥ khalv api - kaṇitā śvaḥ /~raṇitā 4 1, 1, 45 | bhavitum /~bhavitavyam /~śit khalv api - jaś-śasoḥ śiḥ (*7, 5 1, 1, 45 | grahanaṃ bhavati /~udit khalv api /~cu-ṭū (*1,3.7), laśakva- 6 1, 2, 6 | īdhe atharvaṇaḥ /~bhavateḥ khalv api -- babhūva /~babhūvitha /~ 7 1, 2, 12 | kr̥ṣīṣṭa /~hr̥ṣīṣṭa /~sicaḥ khalv api akr̥ta /~ahr̥ta /~jhal 8 1, 2, 13 | saṃgaṃsīṣṭa, saṃgasīṣṭa /~sicaḥ khalv api -- samagaṃst, samagata /~ 9 1, 3, 12 | vasa - vaste /~ṅidbhyaḥ khalv api, ṣūṅ - sūte /~śīṅ - 10 1, 3, 28 | āyacchete āyacchante /~hanaḥ khalv api -- āhate, āghnāte, āghnate /~ 11 1, 3, 61 | amr̥ta /~mr̥ṣīṣṭa /~śitaḥ khalv api - mriyate, mriyete, 12 1, 3, 72 | yajate /~pacate /~ñitaḥ khalv api - sunute /~kurute /~ 13 1, 4, 61 | śrut /~āvis /~cvy-antāḥ khalv api -- śuklīkr̥tya /~śuklīkr̥tam /~ 14 1, 4, 100| iṭ, vahi, mahiṅ /~ānahḥ khalv api - śānac-kānacau /~laḥ 15 2, 2, 16 | patiparyāyasya tatra grahanam /~akaḥ khalv api - odanasya bhojakaḥ /~ 16 2, 3, 5 | saṃvatsaraṃ guḍadhānāḥ /~adhvanaḥ khalv api - krośam adhīte /~yojanam 17 2, 3, 36 | dūra-antika-arthebhyaḥ khalv api - dūre grāmasya /~antike 18 2, 3, 70 | odanaṃ bhojako vrajati /~inaḥ khalv api grāmaṃ gamī /~grāmaṃ 19 2, 4, 7 | āvati /~gaṅgāśoṇam /~deśaḥ khalv api - kuravaś ca kurukṣetraṃ 20 2, 4, 17 | pañcagavam /~daśagavam /~dvandvaḥ khalv api -- pāṇipādam /~śirogrīvam /~ 21 2, 4, 34 | prabhūtaṃ svam /~etadaḥ khalv api -- etaṃ chātraṃ chanto ' 22 2, 4, 50 | adhyaiṣātām, adhyaiṣata /~l̥ṅi khalv api - adhyagīṣyata, adhyagīṣyetām, 23 2, 4, 51 | adhyāpipayiṣati /~caṅi khalv api - adhyajīgapat /~na 24 2, 4, 54 | hiṃsārtho 'tra bhātuḥ /~ane khalv api - vicakṣaṇaḥ paṇḍitaḥ /~ 25 2, 4, 58 | pitā /~vaidaḥ putraḥ /~aṇaḥ khalv api -- tika-ādibhyaḥ phiñ (* 26 2, 4, 64 | gargāḥ /~vatsāḥ /~añaḥ khalv api, anr̥ṣy-ānantarye bida- 27 2, 4, 66 | mantharaiṣaṇāḥ /~bharateṣu khalv api - yudhiṣṭhirāḥ /~arjunāḥ /~ 28 2, 4, 82 | yatra śālāyām /~supaḥ khalv api kr̥tvā /~hr̥tvā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 29 3, 1, 4 | dr̥ṣadau /~dr̥ṣadaḥ /~pitaḥ khalv api -- pacati /~paṭhati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30 3, 1, 49 | adhāt /~adhāsīt /~śvayateḥ khalv api /~aśiśviyat /~aṅo 'py 31 3, 1, 66 | aśāyi bhavatā /~karmaṇi khalv api -- akāri kaṭo devadattena /~ 32 3, 1, 79 | sanoti /~kṣaṇoti /~kr̥ñaḥ khalv api - karoti /~tanādi-pāṭhād 33 3, 1, 84 | jihvayā madhu /~śānacaḥ khalv api - badhāna deva savitaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 34 3, 2, 74 | bhūridāvā /~ghr̥tapāvā /~vic khalv api - kīlālapāḥ /~śubhaṃyaḥ /~ 35 3, 2, 75 | vijāvāgne /~agreyāvā /~vic khalv api - reḍasi /~api-śabdaḥ 36 3, 2, 114| udanaṃ bhokṣyāmahe /~yadi khalv api - abhijānāsi devadatta 37 3, 3, 13 | hariṣyāmi iti vrajati /~śeṣe khalv api kariṣyati /~hariṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 38 3, 3, 63 | viyamaḥ, viyāmaḥ /~anupasargāt khalv api -- yamaḥ, yāmaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 39 3, 3, 65 | kvaṇaḥ, kvāṇaḥ /~vīṇāyāṃ khalv api -- kalyāṇa-prakvaṇā 40 3, 3, 104| trapūṣ - trapā /~bhidādibhyaḥ khalv api - bhidā /~chidā /~vidā /~ 41 3, 3, 118| uraśchadaḥ paṭaḥ /~adhikaraṇe khalv api - etya tasmin kurvanti 42 3, 3, 135| yāvajjīvamadhyāpayiṣyati /~sāmīpye khalv api - yeyaṃ paurṇamāsyatikrāntā, 43 3, 3, 163| kartavyaḥ, kr̥tyaḥ, kāryaḥ /~loṭ khalv api - karotu kaṭaṃ bhavān 44 3, 3, 170| mayūravyaṃsakāditvāt samāsaḥ /~ādhamarṇye khalv api - śatam dāyī sahasraṃ 45 3, 3, 174| manutāt mantiḥ /~ktaḥ khalv api - devā enaṃ deyāsuḥ 46 3, 4, 39 | karavartam /~pāṇivartam /~graheḥ khalv api - hastena gr̥hṇāti, 47 3, 4, 45 | nihitaḥ ity arthaḥ /~kartari khalv api - ajakanāśaṃ naṣṭaḥ /~ 48 3, 4, 65 | arhati bhoktum /~asty-artheṣu khalv api - asti bhoktum /~bhavati 49 4, 1, 2 | śārṅgaravī codāhārye /~āpaḥ khalv api - khaṭvā /~bahurājā /~ 50 4, 1, 56 | subhagā /~sugalā /~bahvacaḥ khalv api - pr̥thujaghanā /~mahālalāṭā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 51 4, 1, 91 | vātsyāyanīyāḥ /~phiñaḥ khalv api yaskasya apatyaṃ, śivādibhyo ' 52 4, 1, 113| nārmadaḥ /~mānuṣībhyaḥ khalv api - śikṣitāyāḥ apatyaṃ 53 4, 2, 66 | vājasaneyinaḥ /~brāhamaṇāni khalv api - tāṇḍinaḥ /~bhālllavinaḥ /~ 54 4, 2, 76 | nirvr̥ttā vaidhūmāgnī /~prāci khalv api - kakandena nirvr̥ttā 55 4, 2, 123| pāṭaliputrakāḥ aikacakrakāḥ /~ītaḥ khalv api - kākandī /~kākandakaḥ /~ 56 4, 2, 124| ādarśakaḥ /~janapadāvadheḥ khalv api aupuṣṭakaḥ /~śyāmāyanakaḥ /~ 57 4, 3, 7 | śaiṣikau /~yato 'pavadau /~ime khalv asmākaṃ grāmasya janapadasya 58 4, 3, 93 | vacanam /~takṣaśilādibhyaḥ khalv api - tākṣaśilaḥ /~vātsoddharaṇaḥ /~ 59 4, 4, 7 | tarati nāvikaḥ /~dvyacaḥ khalv api - ghaṭikaḥ /~plavikaḥ /~ 60 4, 4, 17 | vīvadhikaḥ /~vivadhikī /~ṭhak khalv api - vaivadhikaḥ /~vaivadhikī /~ 61 4, 4, 128| bhreṣu vartate /~tanvā khalv api - ojo 'syāṃ vidyate 62 4, 4, 129| madhavyaḥ, madhuḥ /~tanvāṃ khalv api mādhavā, madhavyā, madhuḥ 63 5, 1, 2 | kamaṇḍalavyā mr̥ttikā /~gavādibhyaḥ khalv api - gavyam /~haviṣyam /~ 64 5, 1, 9 | mahājanīyam /~bhogottarapadāt khalv api - mātr̥bhogīṇaḥ /~pitr̥bhogīṇaḥ /~ 65 5, 1, 16 | prāsādīyaṃ dāru /~saptamyarthe khalv api - prākāro 'smin deśe 66 5, 1, 38 | śatikaḥ /~sāhasraḥ /~utpataḥ khalv api - śatasya nimittaṃ utpātaḥ 67 5, 1, 39 | gavyaḥ /~ [#476]~ dvyacaḥ khalv api - dhanyam /~svargyam /~ 68 5, 1, 124| jāḍyam /~brāhmaṇādibhyaḥ khalv api - brāhmaṇyam /~māṇavyam /~ 69 5, 3, 57 | jalpatitarām /~īyasun khalv api - dvāvimau paṭū, ayam 70 5, 3, 71 | śanakaiḥ /~sarvanāmnaḥ khalv api - sarvake /~viśvake /~ 71 5, 3, 113| vraihimatyau, vrīhimatāḥ /~cphañaḥ khalv api - kauñjāyanyaḥ, kauñjāyanayau, 72 5, 3, 116| ulapayaḥ /~trigartaṣaṣṭhebhyaḥ khalv api - koṇḍoparathīyaḥ, kauṇḍoparathīyau, 73 5, 4, 43 | dviśaḥ /~triśaḥ /~ekavacanāt khalv api - kārṣāpaṇaṃ kārṣāpaṇaṃ 74 5, 4, 87 | puṇyarātraḥ /~saṅkhyāvyāyadeḥ khalv api - dve rātrī samāhr̥te 75 5, 4, 98 | pūrvasktham /~upamānāt khalv api - phalakam iva sakthi 76 5, 4, 153| bahubrahmabandhūkaḥ /~r̥taḥ khalv api - bahukartr̥kaḥ /~takāraḥ 77 6, 1, 74 | cchāyāyāḥ āccāyam /~māṅaḥ khalv api - cchaitsīt /~ 78 6, 1, 95 | avocat /~yom ity avocat /~āgi khalv api - ā ūḍhā oḍhā /~adya 79 6, 1, 175| vibhaktiḥ svaryate /~dhātuyaṇaḥ khalv api - sakr̥llvā /~sakr̥llve /~ 80 6, 1, 176| kartr̥mān /~hartr̥mān /~nuṭaḥ khalv api - akṣaṇvatā /~śīrṣaṇvatā /~ 81 6, 1, 188| śvasanti, śvasanti /~hiṃseḥ khalv api - hiṃsanti, hiṃsanti /~ 82 6, 2, 157| na śaknoti /~ajayaḥ /~kaḥ khalv api - avikṣipaḥ /~avilikhaḥ /~ 83 6, 2, 191| atikaśo 'śvaḥ /~apadaśabdaḥ khalv api - atipadā śakvarī /~ 84 6, 4, 15 | śāntvā /~śāntiḥ /~ṅiti khalv api - śaṃśāntaḥ /~tantāntaḥ /~ 85 7, 2, 42 | āstariṣīṣṭa, āstīrṣīṣṭa /~sici khalv api - avr̥ta, avariṣṭa, 86 7, 2, 44 | dhotā, dhavitā /~ūdhidbhyaḥ khalv api - gāhū - vigāḍhā, vigāhitā /~ 87 7, 3, 34 | atami /~adami /~kr̥ti khalv api - śamakaḥ /~tamakaḥ /~ 88 7, 3, 107| akka /~he alla /~nadyāḥ khalv api - he kumāri /~he śārṅgaravi /~ 89 8, 1, 35 | etan na nihanyate /~ekaṃ khalv api - agnir hi pūrvamudajayat 90 8, 2, 100| abhibhūjite - śobhanaḥ khalv asi māṇavaka3 //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 91 8, 2, 103| abhirūpaka3 abhirūpaka, śobhanaḥ khalv asi /~kope - māṇavaka3 māṇavaka, 92 8, 3, 1 | ruḥ bhavati /~vasvantasya khalv api - mīḍhvastokāya tanayāya 93 8, 4, 61 | utthātavyam /~stambheḥ khalv api - uttambhitā /~uttambhitum /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL