Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
gatadyarthe 1
gatagata 2
gatagatah 1
gatah 91
gatam 3
gatani 1
gatapratyagatam 1
Frequency    [«  »]
93 khalv
93 pasya
93 tarhi
91 gatah
90 24
90 devadatta
90 lin
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

gatah

   Ps, chap., par.
1 1, 4, 63 | iti kim ? satkr̥tvā kāṇḍaṃ gataḥ /~asatkr̥tvā kāṇḍam gataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 4, 63 | gataḥ /~asatkr̥tvā kāṇḍam gataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 1, 4, 64 | kim ? alaṃ bhuktvā odanaṃ gataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 1, 4, 65 | antarhatvā bhūṣikām śyeno gataḥ /~parigr̥hya gataḥ ity arthaḥ /~ 5 1, 4, 65 | śyeno gataḥ /~parigr̥hya gataḥ ity arthaḥ /~antaḥ-śabdasya 6 1, 4, 66 | pratīghāte iti kim ? kaṇe hatvā gataḥ /~mano hatvā gataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 1, 4, 66 | hatvā gataḥ /~mano hatvā gataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 1, 4, 67 | purau /~puraḥ kr̥tvā kāṇḍaṃ gataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 1, 4, 70 | kim ? adaḥ kr̥tvā kāṇḍaṃ gataḥ iti parasya kathayati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 1, 4, 77 | haste kr̥tvā kārṣāpanaṃ gataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 1, 4, 78 | prādhvaṃ kr̥tvā śakaṭaṃ gataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 1, 4, 79 | iti kim ? jīvikām kr̥tvā gataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 2, 1, 14 | srugghnam eva abhimukhaṃ gataḥ /~abhipratī iti kim ? yena 14 2, 1, 14 | iti kim ? yena agnis tena gataḥ /~ābhimukhye iti kim ? abhyaṅkā 15 2, 1, 24 | narakapatitaḥ /~gata -- grāmam gataḥ grāmagataḥ /~atyasta -- 16 2, 2, 24 | na bhavati /~vr̥ṣṭe deve gataḥ /~aneka-grahanaṃ kim ? bahūnām 17 2, 3, 37 | lakṣayati /~goṣu duhyamānāsu gataḥ, dugdhāsv āgataḥ /~agniṣu 18 2, 3, 37 | āgataḥ /~agniṣu hūyamāneṣu gataḥ, huteṣv āgataḥ /~bhāvena 19 2, 3, 67 | vartamāne iti kim ? grāmaṃ gataḥ /~napuṃsake bhāva upasaṅkhyānam /~ 20 3, 1, 107| anuvartate /~brahma-bhūyaṃ gataḥ brahaṃtvaṃ gataḥ /~deva- 21 3, 1, 107| bhūyaṃ gataḥ brahaṃtvaṃ gataḥ /~deva-bhūyaṃ, devatvaṃ 22 3, 1, 107| deva-bhūyaṃ, devatvaṃ gataḥ /~bhāva-grahaṇam uttara- 23 3, 3, 37 | kim ? pariṇayaḥ /~nyayaṃ gataḥ pāpaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24 3, 3, 136| bhaviṣyati iti kim ? yo 'yamadhvā gataḥ āpāṭaliputrāt, tasya yadavaraṃ 25 3, 3, 140| bhuktavān, anyena pathā sa gataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 26 3, 4, 57 | iti kim ? aharatyasya iṣūn gataḥ /~ [#305]~ na gatir vyavadhīyate /~ 27 3, 4, 60 | samāptiḥ /~tiryak-kr̥tya gataḥ, tiryak-kr̥tvā gataḥ, tiryak- 28 3, 4, 60 | kr̥tya gataḥ, tiryak-kr̥tvā gataḥ, tiryak-kāraṃ gataḥ /~samāpya 29 3, 4, 60 | kr̥tvā gataḥ, tiryak-kāraṃ gataḥ /~samāpya gataḥ ity arthaḥ /~ 30 3, 4, 60 | tiryak-kāraṃ gataḥ /~samāpya gataḥ ity arthaḥ /~apavarge iti 31 3, 4, 60 | tiryak-kr̥tvā kāṣṭhaṃ gataḥ /~tiryaci iti śabda-anukaraṇam /~ 32 3, 4, 61 | asvaritatvāt /~mukhataḥ-kr̥tya gataḥ, mukhataḥ kr̥tvā gataḥ, 33 3, 4, 61 | kr̥tya gataḥ, mukhataḥ kr̥tvā gataḥ, mukhataḥ-kāraṃ gataḥ /~ 34 3, 4, 61 | kr̥tvā gataḥ, mukhataḥ-kāraṃ gataḥ /~mukhatobhūya tiṣṭhati, 35 3, 4, 61 | tiṣṭhati /~pr̥ṣṭhataḥkr̥tya gataḥ, pr̥ṣṭhataḥ kr̥tvā gataḥ, 36 3, 4, 61 | gataḥ, pr̥ṣṭhataḥ kr̥tvā gataḥ, pr̥ṣṭhataḥ kāraṃ gataḥ /~ 37 3, 4, 61 | gataḥ, pr̥ṣṭhataḥ kāraṃ gataḥ /~pr̥ṣṭhatobhūya gataḥ, 38 3, 4, 61 | kāraṃ gataḥ /~pr̥ṣṭhatobhūya gataḥ, pr̥ṣṭhato bhūtvā, pr̥ṣṭhatobhāvam /~ 39 3, 4, 61 | iti kim ? sarvataḥ kr̥tvā gataḥ /~tas-grahaṇaṃ kim ? mukhīkr̥tya 40 3, 4, 61 | grahaṇaṃ kim ? mukhīkr̥tya gataḥ /~mukhībhūya gataḥ /~pratyaya- 41 3, 4, 61 | mukhīkr̥tya gataḥ /~mukhībhūya gataḥ /~pratyaya-grahaṇaṃ kim ? 42 3, 4, 61 | mukhataḥ, mukhataḥ kr̥tvā gataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 43 3, 4, 62 | bhavataḥ /~anānā nānā kr̥tvā gataḥ nānākr̥tya gataḥ, nānā kr̥tvā 44 3, 4, 62 | kr̥tvā gataḥ nānākr̥tya gataḥ, nānā kr̥tvā gataḥ, nānākāraṃ 45 3, 4, 62 | nānākr̥tya gataḥ, nānā kr̥tvā gataḥ, nānākāraṃ gataḥ /~vinākr̥tya 46 3, 4, 62 | kr̥tvā gataḥ, nānākāraṃ gataḥ /~vinākr̥tya gataḥ, vinā 47 3, 4, 62 | nānākāraṃ gataḥ /~vinākr̥tya gataḥ, vinā kr̥tvā gataḥ, vinākāraṃ 48 3, 4, 62 | vinākr̥tya gataḥ, vinā kr̥tvā gataḥ, vinākāraṃ gataḥ /~nānābhūya 49 3, 4, 62 | kr̥tvā gataḥ, vinākāraṃ gataḥ /~nānābhūya gataḥ, nānā 50 3, 4, 62 | vinākāraṃ gataḥ /~nānābhūya gataḥ, nānā bhūtvā gataḥ, nānābhāvaṃ 51 3, 4, 62 | nānābhūya gataḥ, nānā bhūtvā gataḥ, nānābhāvaṃ gataḥ /~vinābhūya 52 3, 4, 62 | bhūtvā gataḥ, nānābhāvaṃ gataḥ /~vinābhūya gataḥ, vinā 53 3, 4, 62 | nānābhāvaṃ gataḥ /~vinābhūya gataḥ, vinā bhūtvā gataḥ, dvinābhāvaṃ 54 3, 4, 62 | vinābhūya gataḥ, vinā bhūtvā gataḥ, dvinābhāvaṃ gataḥ /~dvidhākr̥tya 55 3, 4, 62 | bhūtvā gataḥ, dvinābhāvaṃ gataḥ /~dvidhākr̥tya gataḥ, dvidhā 56 3, 4, 62 | dvinābhāvaṃ gataḥ /~dvidhākr̥tya gataḥ, dvidhā kr̥tvā gataḥ, dvidhākāraṃ 57 3, 4, 62 | dvidhākr̥tya gataḥ, dvidhā kr̥tvā gataḥ, dvidhākāraṃ gataḥ /~dvidhābhūya 58 3, 4, 62 | kr̥tvā gataḥ, dvidhākāraṃ gataḥ /~dvidhābhūya gataḥ, dvidhā 59 3, 4, 62 | dvidhākāraṃ gataḥ /~dvidhābhūya gataḥ, dvidhā bhūtvā gataḥ, dvidhābhāvaṃ 60 3, 4, 62 | dvidhābhūya gataḥ, dvidhā bhūtvā gataḥ, dvidhābhāvaṃ gataḥ /~dvaidhaṃkr̥tya 61 3, 4, 62 | bhūtvā gataḥ, dvidhābhāvaṃ gataḥ /~dvaidhaṃkr̥tya gataḥ, 62 3, 4, 62 | dvidhābhāvaṃ gataḥ /~dvaidhaṃkr̥tya gataḥ, dvaidhaṃ kr̥tvā gataḥ, 63 3, 4, 62 | dvaidhaṃkr̥tya gataḥ, dvaidhaṃ kr̥tvā gataḥ, dvaidhaṃkāraṃ gataḥ /~dvaidhaṃbhūya 64 3, 4, 62 | kr̥tvā gataḥ, dvaidhaṃkāraṃ gataḥ /~dvaidhaṃbhūya gataḥ, dvaidhaṃ 65 3, 4, 62 | dvaidhaṃkāraṃ gataḥ /~dvaidhaṃbhūya gataḥ, dvaidhaṃ bhūtvā gataḥ, 66 3, 4, 62 | dvaidhaṃbhūya gataḥ, dvaidhaṃ bhūtvā gataḥ, dvaidhaṃbhāvaṃ gataḥ /~ 67 3, 4, 62 | bhūtvā gataḥ, dvaidhaṃbhāvaṃ gataḥ /~pratyaya-grahaṇaṃ kim ? 68 3, 4, 62 | kim ? nānā kr̥tvā kāṣṭhāni gataḥ /~dhārtham artha-grahaṇam, 69 3, 4, 63 | bhavataḥ /~tūṣṇīṃ-bhūya gataḥ, tūṣṇīṃ bhūtvā, tūṣṇīṃ-bhāvam /~ 70 4, 4, 86 | vaśaṃ gataḥ || PS_4,4.86 ||~ _____START 71 4, 4, 86 | tad iti dvitīyāsamarthād gataḥ ity etasminn arthe yat pratyayo 72 4, 4, 86 | pratyayo bhavati /~vaśaṃ gataḥ vaśyaḥ /~kāmaprāpto vidheyaḥ 73 5, 3, 27 | iti kim ? pūrvaṃ grāmaṃ gataḥ /~dig-deśa-kālesu iti kim ? 74 6, 1, 79 | gavyūtimātram adhvānaṃ gataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 75 6, 4, 56 | pradamayya, praśamayya, sandamyya gataḥ /~prabebhidayya gataḥ /~ 76 6, 4, 56 | sandamyya gataḥ /~prabebhidayya gataḥ /~pragaṇayya gataḥ /~hrasvayalopāl 77 6, 4, 56 | prabebhidayya gataḥ /~pragaṇayya gataḥ /~hrasvayalopāl lopānām 78 6, 4, 56 | laghupūrvāt iti kim ? prapātya gataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 79 6, 4, 57 | ayādeśo bhavati /~prāpayya gataḥ, prāpya gataḥ /~iṅādeśasya 80 6, 4, 57 | prāpayya gataḥ, prāpya gataḥ /~iṅādeśasya lākṣaṇikatvān 81 6, 4, 57 | lākṣaṇikatvān na bhavati, adhyāpya gataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 82 6, 4, 89 | kecid icchanti /~nigūhya gataḥ ity ūtvasya asiddhatvād 83 7, 1, 38 | bhavati /~arcya tān devān gataḥ /~chando 'dhikāraḥ ājjaser 84 7, 2, 21 | parivraḍhayati /~parivraḍhyya gataḥ /~pārivr̥ḍhī kanyā /~parivr̥ḍhamācaṣṭe 85 7, 4, 23 | parataḥ /~samuhyate /~samuhya gataḥ /~abhyuhyate /~abhyuhya 86 7, 4, 23 | abhyuhyate /~abhyuhya gataḥ /~upasargāt iti kim ? ūhyate /~ 87 7, 4, 43 | parataḥ /~hitvā rājyaṃ vanaṃ gataḥ /~hitvā gacchati /~jahāter 88 7, 4, 53 | bhavati /~yakārādau - ādīdhya gataḥ /~āvevya gataḥ ādīdhyate /~ 89 7, 4, 53 | ādīdhya gataḥ /~āvevya gataḥ ādīdhyate /~āvevyate /~ivarṇādau - 90 8, 1, 71 | iti ? atra kecidāmantena gataḥ samāsaṃ kurvanti /~teṣām 91 8, 3, 42 | eva, tiraḥ kr̥tvā kāṇḍaṃ gataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL