Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] siddhatvat 17 siddhau 6 siddhayam 1 siddhe 90 siddher 1 siddhih 2 siddhir 2 | Frequency [« »] 90 24 90 devadatta 90 lin 90 siddhe 89 11 89 15 88 16 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances siddhe |
Ps, chap., par.
1 1, 3, 86 | kartr̥kāt (*1,3.88) ity evaṃ siddhe vacanam idam acittavat-kartr̥ka- 2 1, 3, 86 | arthebhyaś ca (*1,3.87) iti siddhe yadā na calana-arthās tad- 3 1, 4, 15 | carmāyati, carmāyate /~siddhe satyārambho niyama-arthaḥ /~ 4 2, 1, 7 | yadavyayam iti pūrveṇa+eva siddhe samāse vacanam idaṃ sādr̥śya- 5 2, 1, 15 | samīpa (*2,1.6) ity eva siddhe punarvacanam vibhāṣa-artham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 2, 1, 48 | samāsāḥ, teṣāṃ pūrvena+eva siddhe punaḥ pāṭho yuktārohyādi- 7 2, 2, 20 | 2,2.20:~ pūrvana samāse siddhe niyama-arthaṃ vacanam /~ 8 2, 4, 36 | nipātanāt /~ [#163]~ jagdhau siddhe 'ntaraṅgatvātti kitīti lyab 9 2, 4, 59 | prācām (*2,4.60) iti luki siddhe 'prāg-arthaḥ pāṭhaḥ /~paila /~ 10 3, 1, 52 | asyateḥ puṣādipāṭhādevāṅi siddhe punar grahaṇam ātmanepada- 11 3, 1, 79 | tanādi-pāṭhād eva u-pratyaye siddhe karoter upādānaṃ niyama- 12 3, 1, 100| pramādyam /~yameḥ pūrveṇa+eva siddhe anupasarga-niyama-arthaṃ 13 3, 1, 141| antatvād eva śyāyateḥ pratyatye siddhe punar vacanaṃ bādhakabādhana- 14 3, 2, 14 | eva ? śami-sañjñāyām iti siddhe dhātu-grahaṇaṃ kr̥ño hetvādiṣu 15 3, 2, 69 | kravyamatti kravyāt /~pūrveṇa+eva siddhe vacanam asarūpabādhana-artham /~ 16 3, 2, 94 | dr̥śyante (*3,2.75) iti kvanipi siddhe punarvacanaṃ pratyayāntara- 17 3, 2, 135| āhvarakāḥ bhavanti śrāddhe siddhe /~unnetāraḥ taulvalāyanāḥ 18 3, 3, 116| pratyayo bhavati /~pūrveṇa+eva siddhe pratyaye nityasamāsa-arthaṃ 19 3, 3, 137| pratiṣedhaḥ /~pūrveṇa+eva siddhe vacanam idam aho-rātra-niṣedha- 20 3, 4, 103| sthanivadbhāvād eva liṅādeśasya ṅittve siddhe yāsuṭo ṅid-vacanaṃ jñāpana- 21 4, 1, 7 | ṅīp (*4,1.5) ity eva ṅīpi siddhe tat-sanniyogena repha-vidhāna- 22 4, 1, 23 | aparimāṇavācitvāt pūrveṇa+eva pratiṣedhe siddhe kṣetre niyama-arthaṃ vacanam /~ 23 4, 1, 41 | 4,2.36) iti ṣittvād eva siddhe jñāpana-arthaṃ vacanam, 24 4, 1, 106| gargādiṣu paṭhyate, tataḥ siddhe yañi kauśike niyama-arthaṃ 25 4, 2, 9 | kriyate /~avāmadevyam /~siddhe yasya+iti lopena kimarthaṃ 26 4, 2, 11 | vācakaḥ /~matvarthīyena+eva siddhe vacanamaṇo nivr̥ttyartham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27 4, 2, 45 | tataḥ pūrveṇa+eva añi siddhe vacanaṃ gotravuñ bādhana- 28 4, 2, 120| nāpitavāstukaḥ /~pūrveṇa+eva ṭhañi siddhe niyamārthaṃ vacanam, vr̥ddhād 29 4, 2, 127| tasya yopadhātvād eva vuñi siddhe sāmarthyād adeśārthaṃ grahaṇam /~ 30 4, 2, 127| anartaśabdayoḥ janapada-lakṣaṇe vuñi siddhe 'deśārthaḥ pāṭhaḥ /~videhānāṃ 31 4, 2, 133| tasya kopadhatvād eva aṇi siddhe grahanam uttarārtham /~kaccha /~ 32 4, 2, 135| manusya-tatsthayoḥ vuñi siddhe niyamārthaṃ vacanam /~apadātāv 33 4, 3, 68 | ārambhaḥ /~kratubhyaḥ ity eva siddhe yajña-grahaṇam asomayāgebhyo ' 34 4, 3, 93 | prabhr̥tayaḥ, tebhyas tata eva aṇi siddhe manuṣyavuño bādhanārthaṃ 35 4, 3, 136| paṭhyate, tataḥ kopadhāt eva siddhe mayaḍbādhanārthaṃ grahaṇam /~ 36 4, 3, 154| rajatakaṇḍakaraprabhr̥tayastebhyo 'ñi siddhe punarvacanaṃ mayaḍvādhanārtham /~ 37 4, 3, 168| anudātta-āditvād eva añi siddhe lug-arthaṃ vacanam /~nanu 38 5, 2, 57 | 5,2.58) iti vakṣyamāṇena siddhe śatādigrahaṇaṃ saṅkhyādyartham /~ 39 5, 2, 96 | pratyayasvareṇa+eva antodāttatve siddhe, cakāraś cūḍālo 'sti ity 40 5, 2, 102| asantatvād adantatvāc ca siddhe pratyaye punar vacanam aṇā 41 5, 2, 128| bhavati, citralalāṭikāvatī /~siddhe pratyaye punar vacanaṃ ṭhanādibādhanārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 42 5, 2, 129| upatāpatvāt pūrveṇa+eva siddhe pratyaye kugartham eva+idaṃ 43 5, 2, 130| uṣṭraḥ /~navamī /~daśamī /~siddhe sati niyamārthaṃ vacanam, 44 5, 3, 2 | vaiyākaraṇapāśaḥ /~sarvanāmatvād eva siddhe kimo grahaṇam dvyādiparyudāsāt /~ 45 5, 4, 1 | bhavati /~yasya+iti lopena+eva siddhe punar vacanam anaimittikārtham /~ 46 5, 4, 139| saṅkhyāpūrvaṃ ca paṭhyate, tasya siddhe lope nityaṅībarthaṃ vacanam /~ 47 6, 1, 17 | adhikārād eva+ubhayeṣāṃ grahaṇe siddhe punar ubhayeṣām iti vacanaṃ 48 6, 1, 23 | saṃstyānavān /~prastyaḥ ity eva siddhe pūrvagrahaṇam iha api ythā 49 6, 1, 32 | abhyastasya ity ekayogena siddhe pr̥thagyogakaranam anabhyastanimittapratyayavyavadhāne 50 6, 1, 91 | upasargagrahaṇād eva dhātugrahaṇe siddhe dhātugrahaṇaṃ śākalanivr̥ttyartham /~ 51 6, 1, 150| grahaṇād eva suḍvikalpe siddhe vikiragrahaṇam iha tasya 52 6, 1, 157| sañjñāgrahaṇād upādhiparigrahe siddhe gaṇe coradevatāgrahaṇaṃ 53 6, 1, 166| hal-pūrvāt (*6,1.174) iti siddhe 'nyatra bahuvacane ṣaṭtricaturbhyo 54 6, 2, 153| eva tr̥tīyāsamāsaparigrahe siddhe tr̥tīyāgrahaṇaṃ vispaṣṭārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 55 6, 2, 185| upasargāt svāṅgam (*6,2.177) iti siddhe vacanam abahuvrīhyartham 56 6, 3, 10 | etāḥ, tatra pūrveṇa+eva siddhe niyamārtham idam /~ete ca 57 6, 3, 51 | prakr̥tyantaram asti, tena+eva siddhe vikalpavidhānaṃ prapañcārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 58 6, 4, 12 | bahupūṣāṇi /~bahvaryamāṇi /~siddhe satyārambho niyamārthaḥ, 59 6, 4, 145| ahnaḥ samūhe kho vaktavyaḥ /~siddhe sati ārambho niyamārthaḥ /~ 60 7, 1, 36 | sthānivadbhāvādugitkārye siddhe vasoḥ ukārakaraṇaṃ vasoḥ 61 7, 1, 67 | pralambhaḥ /~vipralambhaḥ /~siddhe satyārambho niyamārthaḥ, 62 7, 2, 13 | śru - śuśruva, śuśruma /~siddhe satyārambho niyamarthaḥ , 63 7, 2, 63 | dhvartā - dadhvartha /~siddhe satyārambho niyamārthaḥ, 64 7, 2, 64 | krādisūtrād eva asya pratiṣedho siddhe niyamārthaṃ vacanam, nigame 65 7, 2, 67 | tasthivān /~ghas - jakṣivān /~siddhe satyārambho niyamārthaḥ, 66 7, 2, 92 | syāt /~māntasya ity eva siddhe asmin yat parigrahaṇaṃ kr̥tam, 67 7, 3, 14 | eva nagarāṇām api grahaṇe siddhe bhedena yad ubhayor upādānaṃ 68 7, 3, 15 | asañjñāśāṇayoḥ (*7,3.17) ity eva siddhe saṃvatsaragrahaṇam parimāṇagrahaṇe 69 7, 3, 47 | abhāṣitapuṃskāc ca (*7,3.48) ity eva siddhe yad iha grahaṇaṃ tadupasarjanārtham /~ 70 7, 4, 58 | abhyāsalopaś ca, ity evam siddhe yad atragrahanam iha akriyate, 71 8, 1, 11 | bādhyate /~adhikāreṇaiva siddhe yat uttareṣu iti vacanaṃ 72 8, 1, 41 | anukr̥ṣṭatvād anadhikāre siddhe śeṣavacanaṃ vispaṣṭārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 73 8, 1, 46 | gatyarthaloṭā lr̥ṭ ity eva siddhe satyārambho niyamārthaḥ, 74 8, 1, 56 | iti ca nighātapratiṣedhe siddhe vacanam idaṃ niyamārtham, 75 8, 1, 67 | ity eva pūjitaparigrahe siddhe pūjitagrahaṇam anantarapūjitapratipattyarthaṃ /~ 76 8, 1, 74 | sāmānyavacanādhikāradeva viśeṣavacane iti siddhe viśeṣavacanagrahaṇaṃ vispaṣṭārtham /~ 77 8, 2, 2 | iti tug bhavati /~atra siddhe satyārambho niyamārthaḥ, 78 8, 2, 3 | abhyāsajaśtvacartve etvatukoḥ siddhe vaktavye /~babhaṇatuḥ /~ 79 8, 2, 24 | rāt sasya iti salopaḥ /~siddhe satyārambho niyamārthaḥ, 80 8, 3, 16 | saptamībahuvacanaṃ gr̥hyate /~siddhe satyārambho niyamārthaḥ, 81 8, 3, 43 | siddhaṃ tatra pūrveṇa //~siddhe hy ayaṃ vidhatte caturaḥ 82 8, 3, 43 | nityaṃ ṣatvaṃ syāt /~pūrvatra siddhe na asti vipratiṣedho 'bhāvād 83 8, 3, 55 | vāyustatra /~ṣaḥ ity evaṃ siddhe mūrdhanyagrahaṇaṃ ḍhakārārtham /~ 84 8, 3, 61 | siṣañjayiṣati /~suṣvāpayiṣati /~siddhe satyārambho niyamārthaḥ, 85 8, 3, 70 | paryasvajata /~pūrveṇa+eva siddhe stusvañjigrahaṇam uttarārtham, 86 8, 3, 103| ṣoḍaśinam /~pūrvapadāt ity eva siddhe prapañcārtham idam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 87 8, 3, 106| vācamudeyam pūrvapadāt ity eva siddhe niyamārtham idam /~atra 88 8, 4, 2 | nirāṇaddham /~aḍvyavāye iti siddhe āṅgrahaṇaṃ padavyavāye ity 89 8, 4, 4 | koṭarāvaṇam /~agrevaṇam /~siddhe satyārambho niyamārthaḥ, 90 8, 4, 32 | prombhaṇam /~parombhaṇam /~siddhe satyārambho niyamārthaḥ,