Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
limpah 1
limpati 2
limper 1
lin 90
lina 2
linadesasya 2
linah 12
Frequency    [«  »]
91 gatah
90 24
90 devadatta
90 lin
90 siddhe
89 11
89 15
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

lin

   Ps, chap., par.
1 1, 1, 45 | saṅgmīya /~hanigamyor liṅ-ātmanepade liṅaḥ sa-lopo ' 2 1, 2, 11 | liṅ-sicau ātmanepadeṣu || PS_ 3 1, 2, 11 | guṇo na syāt /~ [#34]~ liṅ-sicau iti kim ? dveṣṭā dvekṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 1, 2, 12 | varṇa-antād dhātoḥ parau liṅ-sicau ātmanepadeśu jhal- 5 1, 2, 13 | START JKv_1,2.13:~ liṅ-sicāv ātmanepadeṣu iti vartate /~ 6 1, 2, 13 | vartate /~gamer-dhātoḥ paru liṅ-sicau ātmanepadeṣu jhal- 7 1, 2, 14 | anunāsika-lopaḥ /~sij-grahaṇaṃ liṅ-nivr̥tty-artham /~uttaratra- 8 1, 3, 70 | abhiprāya-artho 'yam-ārambhaḥ /~līṅ śleṣaṇe iti divādau paṭhyate 9 3, 1, 86 | 3,1.86:~ āśiṣi viṣaye yo liṅ tasmin parataḥ chandasi 10 3, 3, 9 | liṅ ca+ūrdhva-mauhūrtike || 11 3, 3, 9 | vartamānāt dhātor vibhāṣā liṅ-pratyayo bhavati, cakārāl 12 3, 3, 134| āśaṃsā-vacane liṅ || PS_3,3.134 ||~ _____ 13 3, 3, 134| tasminn upapade dhātor liṅ pratyayo bhavati bhūtavac 14 3, 3, 139| liṅ-nimitte lr̥ṅ kriyā-atipattau || 15 3, 3, 139| anuvartate /~hetu-hetumator liṅ (*3,3.156) ity evam ādikaṃ 16 3, 3, 139| ādikaṃ liṅo nimittam /~tatra liṅ-nimitte bhaviṣyati kāle 17 3, 3, 140| START JKv_3,3.140:~ liṅ-nimitte lr̥ṅ kriya-atipattau 18 3, 3, 140| vidhīyate /~bhūte ca kāle liṅ-nimitte kriya-atipattau 19 3, 3, 140| uta-apyoḥ samarthayor liṅ (*3,3.152) ity ārabhya liṅ- 20 3, 3, 140| liṅ (*3,3.152) ity ārabhya liṅ-nimitteṣu vidhānam etat /~ 21 3, 3, 141| START JKv_3,3.141:~ bhūte liṅ-nimitte lr̥ṅ kriya-atipattau 22 3, 3, 141| uta-apyoḥ samarthayor liṅ (*3,3.152) iti vakṣyati /~ 23 3, 3, 141| anukramiṣyāmaḥ, tatra bhūte liṅ-nimitte kriya-atipattau 24 3, 3, 141| vakṣyati, vibhāṣā kathami liṅ ca (*3,3.143) - kathaṃ nāma 25 3, 3, 142| gargāmahe, aho anyāyyam etad /~liṅ-nimittābhāvād iha kriya- 26 3, 3, 143| vibhāṣa kathami liṅ ca || PS_3,3.143 ||~ _____ 27 3, 3, 143| garhāyāṃ gamyamānāyaṃ dhātoḥ liṅ pratyayo bhavati, cakārāl 28 3, 3, 143| vr̥ṣalaṃ yāyajāṃ cakāra /~atra liṅ-nimittam asti iti bhūta- 29 3, 3, 144| kiṃvr̥tte liṅ-lr̥ṭau || PS_3,3.144 ||~ _____ 30 3, 3, 144| garhāyāṃ gamyamānāyāṃ dhātoḥ liṅ-lr̥ṭau pratyayau bhavataḥ /~ 31 3, 3, 144| sarvalakārāṇām apavādaḥ /~liṅ-grahaṇaṃ laṭo 'parigraha- 32 3, 3, 145| anavaklr̥pty-amarṣayoḥ dhātoḥ liṅ-lr̥ṭau pratyayau bhavataḥ /~ 33 3, 3, 146| śraddadhe, na marṣayāmi /~liṅ-nimittam iha na asti tena 34 3, 3, 147| jātu-yador liṅ || PS_3,3.147 ||~ _____ 35 3, 3, 147| amarṣayoḥ gamyamānayoḥ dhātoḥ liṅ pratyayo bhavati /~lr̥ṭo ' 36 3, 3, 147| na marṣayāmi /~jātu-yador liṅ-vidhāne yadāyadyor upasaṅkhyānam /~ 37 3, 3, 148| amarṣayoḥ gamyamānayoḥ dhātoḥ liṅ pratyayo bhavati /~lr̥ṭo ' 38 3, 3, 149| etayoḥ upapadayor dhatoḥ liṅ pratyayo bhavati garhāyāṃ 39 3, 3, 150| citrīkaraṇe gamyamāne dhātoḥ liṅ pratyayo bhavati /~sarvalakārāṇām 40 3, 3, 151| bhuñjīta, yadi so 'dhīyīta /~liṅ - nimitābhāvāt iha lr̥ṅ 41 3, 3, 152| uta-apyoḥ samarthayor liṅ || PS_3,3.152 ||~ _____ 42 3, 3, 152| etayoḥ samarthayoḥ dhātoḥ liṅ pratyayo bhavati /~sarvalakārāṇām 43 3, 3, 152| itaḥ prabhr̥ṭi bhūte 'pi liṅ-nimitte kriya-atipattau 44 3, 3, 153| akacciti upapade dhātor liṅ pratyayo bhavati /~sarvalakārāṇām 45 3, 3, 154| START JKv_3,3.154:~ liṅ ity eva /~sambhāvanam kriyāsu 46 3, 3, 154| rthe vartamānād dhātoḥ liṅ pratyayo bhavati /~sarvalakārāṇām 47 3, 3, 155| chabda-varjite dhātor vibhāṣā liṅ bhavati /~pūrveṇa nitya- 48 3, 3, 156| hetu-hetumator liṅ || PS_3,3.156 ||~ _____START 49 3, 3, 156| cārthe vartamānād dhātoḥ liṅ pratyayo bhavati /~sarvalakārāṇām 50 3, 3, 156| anantaram eva anuvartate /~liṅ iti vartamāne punar liṅ- 51 3, 3, 156| liṅ iti vartamāne punar liṅ-grahaṇaṃ kālav-iśeṣa-pratipatty- 52 3, 3, 157| icchā-artheṣu liṅ-loṭau || PS_3,3.157 ||~ _____ 53 3, 3, 157| dhatuṣu upapadeṣu dhatoḥ liṅ-loṭau pratyayau bhavataḥ /~ 54 3, 3, 159| liṅ ca || PS_3,3.159 ||~ _____ 55 3, 3, 159| dhātuṣu upapadeṣu dhātoḥ liṅ pratyayo bhavati /~bhuñjīya 56 3, 3, 160| dhatubhyo vartamāne kāle vibhāṣā liṅ pratyayo bhavati /~laṭi 57 3, 3, 161| adhīṣṭa-saṃpraśna-prārthaneṣu liṅ || PS_3,3.161 ||~ _____ 58 3, 3, 161| vidhyādiṣv artheṣu dhātoḥ liṅ pratyayo bhavati /~sarvalakārāṇām 59 3, 3, 161| vidhyādi-viśiṣṭeṣu kartrādiṣu liṅ pratyayo bhavati /~vidhau 60 3, 3, 164| liṅ ca+ūrdhva-mauhūrtike || 61 3, 3, 164| rthe vartamānād dhātoḥ liṅ pratyayo bhavati, cakārād 62 3, 3, 165| dhātoḥ loṭ pratyayo bhavati /~liṅ-kr̥tyānām apavādaḥ /~ūrdhvaṃ 63 3, 3, 168| liṅ yadi || PS_3,3.168 ||~ _____ 64 3, 3, 168| upapade kālādiṣu dhātoḥ liṅ pratyayo bhavati /~tumuno ' 65 3, 3, 169| pratyayā bhavanti, cakārāl liṅ ca /~bhavatā khalu kanyā 66 3, 3, 169| bhavisyanti ? yo 'yam iha liṅ vidhīyate, tena bādhā 67 3, 3, 172| śaki liṅ ca || PS_3,3.172 ||~ _____ 68 3, 3, 172| arthopādhike dhātv-arthe liṅ pratyayo bhavati, cakārāt 69 3, 3, 173| āśiṣi liṅ loṭau || PS_3,3.173 ||~ _____ 70 3, 3, 173| rthe vartamānād dhātoḥ liṅ-loṭau pratyayau bhavataḥ /~ 71 3, 4, 7 | liṅ-arthe leṭ || PS_3,4.7 ||~ _____ 72 3, 4, 7 | anyatarasyām iti vartate /~liṅ-arthe, yatra liṅ vidhīyate 73 3, 4, 7 | vartate /~liṅ-arthe, yatra liṅ vidhīyate vidhyādiḥ, hetuhetumator 74 3, 4, 7 | vidhyādiḥ, hetuhetumator liṅ (*3,3.156) ity evam ādiḥ, 75 3, 4, 8 | narakapātaḥ āśaṅkyate /~liṅ-artha eva ayam, nitya-arthaṃ 76 3, 4, 77 | lr̥ṭ /~leṭ /~loṭ /~laṅ /~liṅ /~luṅ /~lr̥ṅ /~iti /~atha 77 3, 4, 102| START JKv_3,4.102:~ liṅ-ādeśānām sīyuḍ-āgamo bhavati /~ 78 3, 4, 104| START JKv_3,4.104:~ āśiṣi yo liṅ, tasya yāsuḍāgamo bhavati, 79 3, 4, 105| liṅaḥ ity eva /~jhasya liṅ-ādeśasya ran ity ayam ādeśo 80 3, 4, 107| takara-thakārāv āgaminau, liṅ tadviśeṣaṇam /~sīyuṭastu 81 3, 4, 108| 4.108:~ liṅaḥ ity eva /~liṅ-ādeśasya jher jus ādeśo 82 3, 4, 116| liṅ āśiṣi || PS_3,4.116 ||~ _____ 83 3, 4, 116| 4.116:~ āśiṣi viṣaye yo liṅ sa ārdhadhātuka-sañjño bhavati /~ 84 3, 4, 117| sārvadhātukam ārdhadhātukaṃ ca /~kiṃ liṅ eva anantaraḥ sambadhyate ? 85 3, 4, 117| ima indrāya sunvire /~liṅ ubhayathā bhavati /~upa 86 5, 1, 16 | syād iti sambhāvanāyāṃ liṅ, sambhāvane 'lam iti ced 87 6, 1, 51 | ādeca upadeśe iti ca /~līṅ śleṣaṇe iti divādiḥ /~ 88 7, 2, 79 | vartate /~sārvadhātuke yo liṅ tasya anantyasya sakārasya 89 7, 4, 28 | yak - kriyate /~hriyate /~liṅ - kriyāt /~hriyāt /~riṅvacanaṃ 90 8, 2, 45 | rīṅ - rīṇaḥ /~rīṇavān /~līṅ - līnaḥ /~līnavān /~vrīṅ -


IntraText® (V89) Copyright 1996-2007 EuloTech SRL