Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] devadadhite 1 devadaruvanam 1 devadataya 2 devadatta 90 devadatta3 9 devadatta3atra 1 devadattacarah 1 | Frequency [« »] 93 tarhi 91 gatah 90 24 90 devadatta 90 lin 90 siddhe 89 11 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances devadatta |
Ps, chap., par.
1 1, 2, 33 | kim ? āgaccha bho māṇavaka devadatta //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 3, 37 | JKv_1,3.37:~ nayateḥ kartā devadatta-ādir lakāravācyaḥ /~kartr̥sthe 3 2, 1, 1 | samartha-grahaṇaṃ kim ? paśya devadatta kaṣṭaṃ, śrito viṣṇumitro 4 2, 1, 1 | kariṣyasi śaṅkulayā, khaṇḍo devadatta upalena /~caturthī tadartha- 5 2, 1, 2 | kim ? pūrvasya mā bhūt /~devadatta, kuṇḍenāṭan /~aṅga-grahaṇaṃ 6 2, 1, 55 | śastrīva śyāmā śastrīśyāmā devadattā /~kumudaśyenī /~haṃsagadgadā /~ 7 2, 1, 55 | nyagrodhaparimaṇḍalā /~upamānāni iti kim ? devadattā śayāmā /~sāmānya-vacanaiḥ 8 2, 3, 47 | prathamā vibhaktir bhavati /~he devadatta /~he devadattau /~he devadattāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 2, 3, 49 | sañjñaṃ bhavati /~he paṭo /~he devadatta /~sambuddhi-pradeśāḥ - eṅ- 10 3, 2, 112| laṅo 'pavādaḥ abhijānāsi devadatta kaśmīreṣu vatsyāmaḥ /~vacana- 11 3, 2, 113| pratiṣidyate /~abhijānāsi devadatta yat kaśmīreṣv avasāma /~ 12 3, 2, 114| ākāṅkṣā bhavati /~abhijānasi devadatta kaśmīreṣu vatsyāmas tatra 13 3, 2, 114| bhokṣyāmahe /~abhijānāsi devadatta magadheṣu vatsyāmaḥ, tatra 14 3, 2, 114| yadi khalv api - abhijānāsi devadatta yat kaśmīreṣu vatsyāmaḥ, 15 3, 2, 114| bhokṣyāmahe /~abhijānasi devadatta yat kaśmīreṣv avasāma, yat 16 3, 2, 120| pavādaḥ /~akārṣīḥ kaṭaṃ devadatta ? nanu karomi bhoḥ /~avocas 17 3, 2, 120| bhoḥ /~avocas tatra kiṃcid devadatta ? nanu bravīmi bhoḥ /~pr̥ṣṭa- 18 3, 2, 121| bhavati bhūte /~akārṣīḥ kaṭaṃ devadatta ? na kromi bhoḥ, nākārṣam /~ 19 3, 3, 131| vidhīyante /~ [#281]~ kadā devadatta āgato 'si ? ayam āgacchāmi /~ 20 3, 3, 131| eṣo 'smi āgataḥ /~kadā devadatta gamiṣyasi ? eṣa gacchāmi /~ 21 4, 1, 4 | START JKv_4,1.4:~ ajā /~devadattā /~striyām iti kim ? ajaḥ /~ 22 4, 1, 4 | caṭakā /~aśvā /~khaṭvā /~devadattā /~taparakaraṇaṃ t atkāla- 23 4, 1, 9 | r̥ci iti kim ? dvipadī devadattā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24 4, 1, 48 | vartante /~puṃyogāt iti kim ? devadattā /~yajñadattā /~ākhyā-grahaṇāt 25 4, 2, 116| tebhyaḥ pratyaya-vidhiḥ /~devadatta-śabdaḥ paṭhyate, tasya eṅ 26 4, 2, 116| arindama /~sarvamitra /~devadatta /~sādhumitra /~dāsamitra /~ 27 6, 1, 69 | he vāyo /~hrasvāntāt - he devadatta /~he nadi /~he vadhu /~he 28 6, 1, 158| bādyate /~padagrahanaṃ kim ? devadatta gāmabhyāja śuklām iti vākye 29 6, 1, 198| āmantritasya ādir udātto bhavati /~devadatta, devadattau, devadattāḥ /~ 30 6, 2, 148| devadattaḥ ity atra na bhavati /~devadatta iti kasyacicchaṅkhasya nāma /~ 31 7, 2, 29 | lomasu iti kim ? hr̥ṣṭo devadatta ity alīkārthasya, hr̥ṣito 32 8, 1, 8 | devadattaḥ /~asūyādiṣu iti kim ? devadatta gāmabhyāja śuklām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33 8, 1, 17 | anudāttādeśo bhavati iti /~pacasi devadatta /~padāt iti kim ? devadatta 34 8, 1, 17 | devadatta /~padāt iti kim ? devadatta pacasi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35 8, 1, 18 | ca (*7,1.19) iti /~pacasi devadatta /~apādādau iti kim ? yat 36 8, 1, 19 | anudāttaṃ bhavati /~pacasi devadatta /~pacasi yajñadatta /~āmantritādyudāttatve 37 8, 1, 19 | iha ca yathā syāt, iha devadatta mātā te kathayati, nadyāstiṣṭhati 38 8, 1, 43 | iti kim ? akārṣīḥ kaṭaṃ devadatta ? nanu karomi bhoḥ /~pr̥ṣṭaprativacanam 39 8, 1, 49 | vakṣyati /~apūrvam ity eva, devadatta āho bhuṅkte /~devadatta 40 8, 1, 49 | devadatta āho bhuṅkte /~devadatta utāho bhuṅkte //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 41 8, 1, 51 | karaṇādi kārakāntaram /~āgaccha devadatta grāmam, drakṣyasi enam /~ 42 8, 1, 51 | drakṣyasi enam /~āgaccha devadatta grāmam, odanaṃ bhokṣyase /~ 43 8, 1, 51 | gatyarthagrahaṇaṃ kim ? paca devadatta odanam, bhokṣyase enam /~ 44 8, 1, 51 | lr̥ṭ iti kim ? āgaccha devadatta grāmam, paśyasi enam /~na 45 8, 1, 51 | sarvānyat iti kim ? āgaccha devadatta grāmam, pitā te odanaṃ bhokṣyate /~ [# 46 8, 1, 51 | sarvagrahaṇam kim ? āgaccha devadatta grāmam, tvaṃ cāhaṃ ca drakṣyāvaḥ 47 8, 1, 52 | bhavati ity arthaḥ /~āgaccha devadatta, grāmaṃ paśya /~āgaccha 48 8, 1, 52 | loṭā ity eva, āgaccheḥ devadatta grāmam, paśya enam /~na 49 8, 1, 52 | sarvānyat ity eva, āgaccha devadatta grāmam, paśyatu enam yajñadattaḥ /~ 50 8, 1, 52 | iha bhavaty eva, āgaccha devadatta grāmam tvaṃ cāhaṃ ca paśyāva /~ 51 8, 1, 53 | sarvānyad bhavati /~āgaccha devadatta, grāmaṃ praviśa, praviśa /~ 52 8, 1, 53 | praviśa, praviśa /~āgaccha devadatta, grāmaṃ praśādhi, praśādhi /~ 53 8, 1, 53 | sopasargam iti kim ? āgaccha devadatta, grāmaṃ paśya /~anuttamam 54 8, 1, 53 | anuttamam iti kim ? āgacchāni devadatta, grāmaṃ praviśāni //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 55 8, 1, 55 | nānudāttaṃ bhavati /~ām pacasi devadatta 3 /~ām bho devadatta 3 /~ 56 8, 1, 55 | pacasi devadatta 3 /~ām bho devadatta 3 /~bho ity āmantritāntam 57 8, 1, 55 | āmaḥ iti kim ? śākaṃ pacasi devadatta 3 /~ekāntaram iti kim ? 58 8, 1, 55 | ekāntaram iti kim ? ām prapacasi devadatta 3 /~āmantritam iti kim ? 59 8, 1, 55 | anantike iti kim ? ām devadatta /~ [#898]~ āma ekāntaram 60 8, 1, 62 | nānākartr̥ke ahalopaḥ /~calope - devadatta eva grāmaṃ gacchatu, sa 61 8, 1, 62 | eva grāmaṃ gacchatu, sa devadatta evāraṇyaṃ gacchatu /~grāmaṃ 62 8, 1, 62 | gacchatu ity arthaḥ /~ahalope - devadatta eva grāmaṃ gacchatu, yajñadatta 63 8, 1, 72 | āmantritatiṅnighātayuṣmadasmadādeśābhāvāḥ /~devadatta, yajñadatta ity atra āmantritasya 64 8, 1, 72 | ṣaṣṭikāmantritādyudāttatvaṃ bhavati /~devadatta pacasi ity atra tiṅṅantiṅaḥ (* 65 8, 1, 72 | iti nighāto na bhavati /~devadatta tava grāmaḥ svam, devadatta 66 8, 1, 72 | devadatta tava grāmaḥ svam, devadatta mama grāmaḥ svam ity evam 67 8, 1, 72 | pūjāyāmanantarapratiṣedhaḥ prayojanam /~yāvad devadatta pacasi ity atra api pūjāyāṃ 68 8, 1, 72 | jātvapūrvam (*8,1.47) tiy etat, devadatta jātu pacasi ity atra api 69 8, 1, 72 | cānantaram (*8,1.49) iti, āho devadatta pacasi, utāho devadatta 70 8, 1, 72 | devadatta pacasi, utāho devadatta pacasi ity atra api bhavati /~ 71 8, 1, 72 | 1.55) iti, ām bho pacasi devadatta ity atra api bhavati /~āmantritam 72 8, 1, 72 | pacati /~pūrvam iti kim ? devadatta ity etasya āmantritādyudāttatve 73 8, 1, 72 | bhavati, na tu svakārye /~devadatta pacasi ity atra api hi āmantritādyudāttatvaṃ 74 8, 1, 73 | bhavati /~āmantrite iti kim ? devadatta pacasi /~samānādhikarane 75 8, 1, 73 | samānādhikarane iti kim ? devadatta paṇḍita yajñadatta /~atra 76 8, 2, 83 | iṣyate /~iha na bhavati, devadatta kuśalyasi, devadatta āyuṣmān 77 8, 2, 83 | bhavati, devadatta kuśalyasi, devadatta āyuṣmān edhi iti /~bho rājanyaviśāḥ 78 8, 2, 83 | devadatto 'ham, āyuṣmānedhi devadatta bhoḥ3, āyuṣmanedhi devadatta 79 8, 2, 83 | devadatta bhoḥ3, āyuṣmanedhi devadatta bhoḥ /~rājanya - abhivādaye 80 8, 2, 84 | kim ? āgaccha bho māṇavaka devadatta /~dūrādāhvāne vākyasyānte 81 8, 2, 84 | iṣyate, tena+iha na bhavati, devadatta āgaccha //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 82 8, 2, 85 | eva pluto bhavati /~hai3 devadatta /~he3 devadatta /~devadatta 83 8, 2, 85 | bhavati /~hai3 devadatta /~he3 devadatta /~devadatta hai3 /~devadatta 84 8, 2, 85 | devadatta /~he3 devadatta /~devadatta hai3 /~devadatta he3 /~punar 85 8, 2, 85 | devadatta /~devadatta hai3 /~devadatta he3 /~punar haihayor grahaṇam 86 8, 2, 86 | vikalpārtham /~āyuṣmānedhi devadatta /~tad anena yad etad ucyate, 87 8, 2, 93 | bhavati /~akārṣīḥ kaṭaṃ devadatta ? akārṣaṃ hi3, akārṣaṃ hi /~ 88 8, 2, 93 | akārṣaṃ hi /~alāvīḥ kedāraṃ devadatta ? alāviṣaṃ hi3, alāviṣaṃ 89 8, 2, 96 | jālma /~tiṅ iti kim ? aṅga devadatta, mithyā vadasi /~ākāṅkṣam 90 8, 2, 99 | śabdo bhavitumarhati3 /~devadatta bhoḥ, kimāttha3 //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [#