Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
etavattve 2
etayate 1
etayati 1
etayoh 88
etayor 27
etayos 8
ete 123
Frequency    [«  »]
88 16
88 ato
88 bhave
88 etayoh
87 12
87 17
87 gamyamane
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

etayoh

   Ps, chap., par.
1 2, 3, 57 | 3.57:~ vyavahr̥ paṇa ity etayoḥ samarthayoḥ samānārthayoḥ 2 3, 1, 80 | kr̥vi hiṃsākaraṇayoḥ, ity etayoḥ dhātvoḥ u-pratyayo bhavati, 3 3, 2, 13 | 2.13:~ stamba karṇa ity etayoḥ subantayor upapadayor yathā- 4 3, 2, 24 | 2.24:~ stamba śakr̥t ity etayoḥ karmaṇor upapadayoḥ inpratyayo 5 3, 2, 25 | 3,2.25:~ dr̥ti nātha ity etayoḥ karmaṇor upapadayoḥ harater 6 3, 2, 30 | 3,2.30:~ nāḍī muṣti ity etayoḥ karmaṇor upapadayoḥ dhmādheṭoḥ 7 3, 2, 32 | 3,2.32:~ vaha abhra ity etayoḥ karamṇor upapadayoḥ liher 8 3, 2, 34 | 3,2.34:~ mita nakha ity etayoḥ karmaṇor upapadayoḥ paceḥ 9 3, 2, 35 | 3,2.35:~ vidhu arus ity etayoḥ karmaṇor upapadayoḥ tuder 10 3, 2, 36 | 2.36:~ asūrya lalāṭa ity etayoḥ karmaṇor upapadayoḥ dr̥śi- 11 3, 2, 38 | 3,2.38:~ priya vaśa ity etayoḥ karamṇoḥ upapadayoḥ vadeḥ 12 3, 2, 41 | JKv_3,2.41:~ pur sarva ity etayoḥ karamaṇoḥ upapadayoḥ yathāsaṅkhyaṃ 13 3, 2, 51 | vartate /~kumāra śīrṣa ity etayoḥ upapadayoḥ hanteḥ ṇiniḥ 14 3, 2, 55 | kartari /~pāṇi tāḍa ity etayoḥ karmaṇoḥ upapadayoḥ hanteḥ 15 3, 3, 5 | JKv_3,3.5:~ kadā karhi ity etayoḥ upapadayor vibhāṣā bhaviṣyati 16 3, 3, 39 | JKv_3,3.39:~ vi upa ity etayoḥ upapadayoḥ śeter dhātoḥ 17 3, 3, 45 | anantara inuṇ /~ava ni ity etayoḥ uapadayoḥ graher dhātoḥ 18 3, 3, 61 | 3,3.61:~ vyadha japa ity etayoḥ anupasargayoḥ ap pratyayo 19 3, 3, 147| ity eva /~jātu yadā ity etayoḥ upapadayoḥ anavaklr̥pty- 20 3, 3, 148| ity eva /~yac ca yatra ity etayoḥ upapadayor anavaklr̥pty- 21 3, 3, 149| anarthāntaram /~yac ca yatra ity etayoḥ upapadayor dhatoḥ liṅ pratyayo 22 3, 3, 152| JKv_3,3.152:~ uta api ity etayoḥ samarthayoḥ dhātoḥ liṅ pratyayo 23 3, 4, 18 | nivr̥ttam /~alam khalu ity etayoḥ pratiṣedha-vācinor upapadayoḥ 24 4, 2, 59 | dvitīyāsamarthāt adhīte veda ity etayoḥ arthayoḥ yathāvihitaṃ pratyayo 25 4, 3, 143| sūpaḥ /~kārpāsamācchādanam /~etayoḥ ity anena kiṃ yāvatā vikāra- 26 6, 1, 23 | śabdasaṃghātayoḥ /~dvayor apy etayoḥ dhātvoḥ styārūpamāpannayoḥ 27 6, 1, 54 | 6,1.54:~ ciñ sphura ity etayoḥ dhātvoḥ ṇau parataḥ ecaḥ 28 6, 1, 58 | visarge, dr̥śir prekṣaṇe ity etayoḥ dhātvoḥ jñalādāvakiti pratyaye 29 6, 1, 155| kriyate, nagaraṃ tu vācyam etayoḥ /~kāstīraṃ nāma nagaraṃ /~ 30 6, 1, 215| 1.215:~ veṇu indhāna ity etayoḥ vibhāṣā ādir udātto bhavati /~ 31 6, 2, 10 | 10:~ adhvaryu kaṣāya ity etayoḥ jātivācini tatpuruṣe samāse 32 6, 2, 11 | sadr̥śa pratirūpa ity etayoḥ uttarapadayoḥ sādr̥śyavācini 33 6, 2, 16 | gamayamānāyāṃ sukha priya ity etayoḥ uttapadayoḥ tatpuruṣe samāse 34 6, 2, 94 | sañjñāyāṃ viṣaye giri nikāya ity etayoḥ uttarapadayoḥ pūrvapadam 35 6, 3, 24 | 6,3.24:~ svasr̥ pati ity etayoḥ uttarapadayoḥ r̥kārāntebhyaḥ 36 6, 3, 27 | 6,3.27:~ soma varuṇa ity etayoḥ devatādvandve agneḥ īkārādeśo 37 6, 3, 47 | JKv_6,3.47:~ dvi aṣṭan ity etayoḥ ākārādeśo bhavati saṅkhyāyām 38 6, 3, 71 | 6,3.71:~ śyena tila ity etayoḥ pātaśabde uttarapade ñapratyaye 39 6, 3, 92 | 6,3.92:~ viṣvak deva ity etayoḥ sarvanāmnaś ca ṭeḥ adri 40 6, 3, 112| 6,3.112:~ sahi vahi ity etayoḥ avarṇasya okāra ādeśo bhavati 41 6, 3, 128| viśvaśabdasya vasu rāṭ ity etayoḥ uttarapadayoḥ dirgha ādeśo 42 6, 4, 4 | 4.4:~ tisr̥ catasr̥ ity etayoḥ nāmi dīrgho na bhavati /~ 43 6, 4, 86 | chandasi viṣaye bhū sudhi ity etayoḥ ubhayathā dr̥śyate /~vaneṣu 44 6, 4, 99 | JKv_6,4.99:~ tani pati ity etayoḥ chandasi viṣaye upadhāyā 45 6, 4, 100| 6,4.100:~ghasi bhasa ity etayoḥ chandasi upadhāyā lopo bhavati 46 6, 4, 126| 6,4.126:~ śasa dada ity etayoḥ vakārādīnāṃ ca dhātūnāṃ 47 6, 4, 174| bhrūṇahan, dhīvan ity etayoḥ ṣyañi parataḥ takārādeśo 48 6, 4, 175| viṣaye /~r̥tu vāstu ity etayoḥ yati yaṇadeśo nipātyate /~ 49 7, 1, 1 | START JKv_7,1.1:~ yu vu ity etayoḥ utsr̥ṣṭaviśeṣaṇayoḥ anunāsikayaṇoḥ 50 7, 1, 11 | JKv_7,1.11:~ idam adas ity etayoḥ akakārayoḥ bhisa ais na 51 7, 1, 23 | START JKv_7,1.23:~ su am ity etayoḥ napuṃsakād uttarayoḥ lug 52 7, 1, 35 | START JKv_7,1.35:~ tu hi ity etayoḥ āśiṣi viṣaye tātaṅ ādeśo 53 7, 1, 56 | 7,1.56:~ śrī grāmaṇī ity etayoḥ chandasi viṣaye āmo nuḍāgamo 54 7, 1, 61 | 7,1.61:~ radhi jabhi ity etayoḥ ajādau pratyaye numāgamo 55 7, 1, 69 | JKv_7,1.69:~ ciṇ ṇamul ity etayoḥ vibhāṣā labher num bhavati /~ 56 7, 1, 81 | JKv_7,1.81:~ śap śyan ity etayoḥ śatuḥ śīnadyoḥ parato nityaṃ 57 7, 1, 98 | 7,1.98:~ catur anaḍuḥ iy etayoḥ sarvanāmasthāne parataḥ 58 7, 2, 12 | 7,2.12:~ graha guha ity etayoḥ ugantānāṃ ca sani pratyaye 59 7, 2, 19 | tatra dhr̥ṣa śasa ity etayoḥ niṣṭhāyām iḍāgamo na bhavati /~ 60 7, 2, 55 | 7,2.55:~ jr̥̄ vraści ity etayoḥ ktvāpratyaye iḍāgamo bhavati /~ 61 7, 2, 65 | 7,2.65:~ sr̥ji dr̥śi ity etayoḥ thali vibhāṣā iḍāgamo na 62 7, 2, 86 | 2.86:~ yuṣmad asmad ity etayoḥ anādeśe vibhaktau parataḥ 63 7, 2, 99 | JKv_7,2.99:~ tri catur ity etayoḥ striyāṃ vartamānayoḥ tisr̥ 64 7, 2, 100| 2.100:~tisr̥ catasr̥ ity etayoḥ r̥taḥ sthāne rephādeśo bhavati 65 7, 3, 31 | yathātatha yathāpura ity etayoḥ nañaḥ uttarayoḥ paryāyeṇa 66 7, 3, 35 | 7,3.35:~ jani vadhi ity etayoḥ ciṇi kr̥ti ca ñṇiti yad 67 7, 3, 45 | START JKv_7,3.45:~ ity etayoḥ ikārādeśo na bhavati /~yakā /~ 68 7, 3, 79 | JKv_7,3.79:~ jña jana ity etayoḥ jādeśo bhavati śiti parataḥ /~ 69 7, 3, 88 | JKv_7,3.88:~ bhū ity etayoḥ tiṅi sārvadhātuke guṇo na 70 7, 4, 28 | r̥kārāntasya aṅgasya śayak ity etayoḥ liṅi ca yakārādau asārvadhātuke 71 7, 4, 31 | JKv_7,4.31:~ ghrā dhmā ity etayoḥ yaṅi parataḥ īkārādeśo bhavati /~ 72 7, 4, 37 | JKv_7,4.37:~ aśva agha ity etayoḥ kyaci parataḥ chandasi viṣaye 73 7, 4, 38 | 7,4.38:~ deva sumna ity etayoḥ kyaci parataḥ ākārādeśo 74 7, 4, 41 | JKv_7,4.41:~ śā chā ity etayoḥ anyatarasyām ikārādeśo bhavati 75 7, 4, 67 | 7,4.67:~ dyuti svāpi ity etayoḥ abhyāsasya samprasāraṇaṃ 76 7, 4, 77 | 4.77:~ arti piparti ity etayoḥ abhyāsasya ikārādeśo bhavati 77 7, 4, 87 | 7,4.87:~ cara phala ity etayoḥ abhyāsasya nugāgamo bhavati 78 7, 4, 96 | 7,4.96:~ veṣṭi ceṣṭi ity etayoḥ abhyāsasya vibhāṣā at ity 79 8, 1, 13 | 8,1.13:~ priya sukha ity etayoḥ anyatarasyāṃ dve bhavataḥ 80 8, 1, 20 | 1.20:~ yuṣmad asmad ity etayoḥ ṣaṣṭhīcaturthīdvitīyāsthayoḥ 81 8, 2, 100| paṭā3u ? agnibhūte, paṃṭo ity etayoḥ praśnānte vartamānayoṇ anudāttaḥ 82 8, 3, 40 | 8,3.40:~ namas puras ity etayoḥ gatisañjñakayoḥ visarjanīyasya 83 8, 3, 44 | sambadhyate /~is us ity etayoḥ visarjanīyasya anyatarasyāṃ 84 8, 3, 47 | 8,3.47:~adhas śiras ity etayoḥ visarjanīyasya samāse anuttarapadasthasya 85 8, 3, 103| vartate /~stuta stoma ity etayoḥ sakārasya chandasi viṣaye 86 8, 3, 116| 3.116:~ sadi ṣvañja ity etayoḥ dhātvoḥ liṭi parataḥ sakārasya 87 8, 4, 15 | JKv_8,4.15:~ hinu mīnā ity etayoḥ upasargasthān nimittād uttarasya 88 8, 4, 61 | uttarayoḥ sthā stambha ity etayoḥ pūrvasavarṇādeśo bhavati /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL