Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhavavyaparah 1 bhavayogah 1 bhavayoh 1 bhave 88 bhavedayam 1 bhavedeva 1 bhavedviniyamyam 1 | Frequency [« »] 89 15 88 16 88 ato 88 bhave 88 etayoh 87 12 87 17 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhave |
Ps, chap., par.
1 1, 2, 21 | udupadhād dhātoḥ paro bhāve ādikarmaṇi ca vartamāno 2 1, 2, 27 | plutaḥ iti dvandva-ikavad bhāve puṃlliṅga-nirdeśaḥ /~u ū 3 1, 3, 13 | 1,3.13:~ laḥ karmaṇi ca bhāve ca akarmakebhyaḥ (*3,4.69) 4 1, 3, 13 | vakṣyante /~tatra-idam ucyate, bhāve karmaṇi ca ātmanepadaṃ bhavati /~ 5 1, 3, 13 | ca ātmanepadaṃ bhavati /~bhāve - glāyte bhavatā, supyate 6 1, 3, 26 | upatiṣṭhate /~bhuktam iti bhāve kta-pratyayaḥ /~bhojane 7 2, 1, 2 | sub-antasya para-aṅgavad bhāve samānādhikaraṇasya+upasaṅkhyānam 8 2, 4, 14 | 14:~ yathāyatham ekavad bhāve prāpte pratiṣedha ārabhyate /~ 9 3, 1, 66 | parasya cleḥ ciṇ-ādeśo bhavati bhāve karmaṇi ta-śabde parataḥ /~ 10 3, 1, 66 | karmaṇi ta-śabde parataḥ /~bhāve tāvat -- aśāyi bhavatā /~ 11 3, 1, 87 | kusūlena iti /~akarmakāṇāṃ bhāve laḥ siddho bhavati /~liṅy- 12 3, 1, 107| bhuvo bhāve || PS_3,1.107 ||~ _____ 13 3, 1, 107| subante upapade 'nupasarge bhāve kyap pratyayo bhavati /~ 14 3, 1, 108| anupasarge iti vartate, bhāve iti ca /~hanter dhātoḥ subanta 15 3, 1, 108| subanta upapade 'nupasarge bhāve kyap pratyayo bhavati, takāraś 16 3, 1, 108| ity eva, ghātaḥ /~ṇyat tu bhāve na bhavty anabhidhānāt /~ 17 3, 1, 109| 1.109:~ supy anupasarge bhāve iti nivr̥ttam /~sāmānyena 18 3, 1, 132| agnicayanam eva agnicityā /~bhāve yakara-pratyayaḥ tuk ca /~ 19 3, 2, 4 | kartari pūrvayogaḥ /~anena bhāve 'pi yathā syāt /~ākhūnām 20 3, 2, 41 | purandaraḥ /~sarvaṃsaho rājā /~bhave ca dārer iti vaktavyam /~ 21 3, 2, 45 | upapade bhavater dhātoḥ karaṇe bhāve ca-arthe khac pratyayo bhavati /~ 22 3, 2, 45 | anena āśitambhava odanaḥ /~bhāve - āśitasya bhavanam āśitambhavaṃ 23 3, 3, 11 | 11:~ bhaviṣyati ity eva /~bhāve (*3,3.18) iti prakr̥tya 24 3, 3, 18 | bhāve || PS_3,3.18 ||~ _____START 25 3, 3, 18 | START JKv_3,3.18:~ bhāve vācye dhātoḥ ghañ pratyayo 26 3, 3, 19 | 1.45) iti /~ita uttaraṃ bhāve, akartari ca kārake iti 27 3, 3, 43 | strīliṅge vācye /~tac ca bhāve /~cakāro viśeṣaṇa-arthaḥ 28 3, 3, 44 | abhividhau bhāve inuṇ || PS_3,3.44 ||~ _____ 29 3, 3, 44 | abhividhau gamyamāne dhātoḥ bhave inuṇ bhavati /~sāṅkūṭinam /~ 30 3, 3, 44 | sandrāvaḥ /~saṃrāvaḥ /~bhāve iti vartamane punar bhāva- 31 3, 3, 56 | START JKv_3,3.56:~ bhāve, akartari ca kārake iti 32 3, 3, 56 | iti /~i-varṇāntād dhātoḥ bhāve, akartari ca kārake sañjñāyām 33 3, 3, 75 | bhāve 'nupasargasya || PS_3,3. 34 3, 3, 75 | ap pratyayaś ca bhavati bhāve abhidheye /~havaḥ /~have 35 3, 3, 76 | START JKv_3,3.76:~ bhāve 'nupasargasya iti vartate /~ 36 3, 3, 76 | hanter dhātoḥ anupasarge bhāve ap pratyayo bhavati, tatsaṃniyogena 37 3, 3, 76 | corāṇām /~vadho dasyūnām /~bhāve ity eva, ghātaḥ /~anupasargasya 38 3, 3, 88 | START JKv_3,3.88:~ bhāve 'kartari ca kārake iti vartate /~ 39 3, 3, 90 | START JKv_3,3.90:~ bhāve akartari ca kārake iti vartate /~ 40 3, 3, 92 | START JKv_3,3.92:~ bhāve akartari ca kārake iti vartate /~ 41 3, 3, 94 | START JKv_3,3.94:~ bhāve akartari ca kārake ti vartate /~ 42 3, 3, 95 | sthā-gā-pāpaco bhāve || PS_3,3.95 ||~ _____START 43 3, 3, 95 | sthādibhyo dhātubhyaḥ strīliṅge bhāve ktin pratyayo bhavati /~ 44 3, 3, 96 | START JKv_3,3.96:~ bhāve striyām iti vartate /~mantre 45 3, 3, 98 | vraja-yajor bhāve kyap || PS_3,3.98 ||~ _____ 46 3, 3, 98 | yajoḥ dhātvoḥ strī-liṅge bhāve kyap pratyayo bhavati udāttaḥ /~ 47 3, 3, 99 | START JKv_3,3.99:~ bhāve iti na svaryate /~pūrva 48 3, 3, 113| START JKv_3,3.113:~ bhāve, akartari ca kārake iti 49 3, 3, 113| brāhmaṇaḥ /~karaṇa-adhikaraṇayoḥ bhāve ca lyuṭ /~anyatra api bhavati /~ 50 3, 3, 114| napuṃsake bhāve ktaḥ || PS_3,3.114 ||~ _____ 51 3, 3, 114| 3.114:~ napuṃsaka-liṅge bhāve dhatoḥ ktaḥ pratyayo bhavati /~ 52 3, 3, 115| 3.115:~ napuṃsaka-liṅge bhāve dhātoḥ lyuṭ pratyayo bhavati /~ 53 3, 3, 116| upapade dhatoḥ napuṃsaka-liṅge bhāve lyuṭ pratyayo bhavati /~ 54 3, 4, 26 | tumartha-adhikārāc ca sarva ete bhāve pratyayāḥ /~yady evam, svāduṅkāraṃ 55 3, 4, 69 | laḥ karmaṇi ca bhāve ca akramakebhyaḥ || PS_3, 56 3, 4, 69 | ca akarmakebhyo dhātubhyo bhāve bhavanti, punaś cakārāt 57 3, 4, 69 | devadattaḥ /~sakramakebhyo bhāve na bhavanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 58 3, 4, 70 | bhoktavya odano bhavatā /~bhāve - āśitavyaṃ bhavatā /~śayitavyaṃ 59 3, 4, 70 | bhukta odano bhavatā /~bhāve - āsitaṃ bhavatā /~śayitaṃ 60 3, 4, 70 | bhavatā /~sukaraḥ /~duṣkaraḥ /~bhāve - īṣadāḍhyaṃbhavaṃ bhavatā /~ 61 3, 4, 70 | anuvr̥tteḥ sakarmakebhyo bhāve na bhavanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 62 4, 2, 34 | 4,3.11) iti prakaraṇe bhave pratyayā vidhāsyante te 63 4, 3, 66 | yathāvihitaṃ pratyayo bhavati tatra bhave ca /~vākyārthasamīpe cakāraḥ 64 4, 4, 110| bhave chandasi || PS_4,4.110 ||~ _____ 65 4, 4, 122| praśaṃsanaṃ praśasyam, bhāve kyap pratyayo bhavati /~ 66 4, 4, 144| bhāve ca || PS_4,4.144 ||~ _____ 67 4, 4, 144| START JKv_4,4.144:~ bhāve cārthe chandasi viṣaye śivādibhyaḥ 68 5, 1, 94 | caturmāsyāṇ ṇyo yajñe tatra bhave /~caturṣu māseṣu bhavāni 69 5, 1, 124| pratyayo bhavati /~cakārād bhāve ca /~karma-śabdaḥ kriyāvacanaḥ /~ 70 5, 2, 68 | guṇavāci /~pariḥ sarvato bhāve vartate /~yo guṇaiḥ sambaddho 71 6, 1, 83 | hradayyā āpaḥ /~hrade bhavā, bhave chandasi (*4,4.110) iti 72 6, 1, 160| karaṇo 'ntodāttā bhavanti /~bhāve ādyudāttā eva /~stuyudruvaśchandasi /~ 73 6, 1, 203| sammatau bhāvakarmaṇoḥ /~śamo bhāve /~raṇaḥ karamaṇi /~ajantāv 74 6, 1, 207| karmaṇi ktaḥ, uttaratra bhāve //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 75 6, 2, 25 | jya-avama-kan-pāpa-vatsu bhāve karmadhāraye || PS_6,2.25 ||~ _____ 76 6, 2, 25 | iti kim ? gamanaśobhanam /~bhāve iti kim ? gamyate 'nena 77 6, 2, 61 | ādyudāttaḥ /~satata iti yadā bhāve ktaḥ tadā thāthādisvareṇa 78 6, 2, 149| ity asya ayam apavādaḥ /~bhāve tu yadā pralapitādayas tadā 79 6, 2, 150| varṇyate /~karmaṇyupapade bhāve lyuḍ bhavati, karmaṇyabhidheye 80 6, 4, 27 | nakārasya lopo bhavati /~bhāve - āścaryo rāgaḥ /~vicitro 81 6, 4, 60 | mekṣeṣṭhāḥ /~kṣitam iti bhāve dīrghābhāvāt kṣiyo dīrghāt (* 82 7, 2, 17 | START JKv_7,2.17:~ bhave ādikarmaṇi ca ādito dhātoḥ 83 7, 2, 17 | kartum, śakto ghaṭaḥ kartum /~bhāve na bhavaty eva, śaktamanena /~ 84 7, 3, 30 | paṭhyete, tataḥ tābhyāṃ bhāve ṣyañ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 85 8, 1, 12 | samasampradhāraṇayoḥ strīnigade bhave dve bhavata iti vaktavyam /~ 86 8, 2, 46 | akṣitam iti ktapratyayo bhāve, bhāvaś ca ṇyadarthaḥ iti 87 8, 2, 63 | naśerayaṃ sampadāditvād bhāve kvip /~jīvasya nāśo jīvanak, 88 8, 4, 10 | START JKv_8,4.10:~ bhāve karaṇe ca yaḥ pānaśabdaḥ