Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] itvasya 2 itve 3 itvotvanivrrttyartham 1 ity 4013 itya 1 ityadhikaro 1 ityadi 1 | Frequency [« »] 7260 iti 5287 bhavati 4293 ca 4013 ity 3996 3 3953 jkv 3952 ps | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ity |
Ps, chap., par.
501 2, 4, 35 | JKv_2,4.35:~ ārdhadhātuke ity adhikāro 'yam, ṇya-kṣatriya- 502 2, 4, 38 | upasarge 'daḥ (*3,3.59) ity ap //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 503 2, 4, 39 | bahula-grahaṇam /~ghastām ity atra+upadhā-lopo na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 504 2, 4, 42 | 42:~ hanter dhātoḥ vadha ity ayam ādeśo bhavati liṅi 505 2, 4, 43 | luṅi ca parataḥ hano vadha ity ayam ādeśo bhavati /~avadhīt, 506 2, 4, 44 | luṅy anyatarasyāṃ vadha ity ayamādeśo bhavati /~āvadhiṣṭa, 507 2, 4, 45 | START JKv_2,4.45:~ iṇaḥ gā ity ayam āveśo bhavati luṅi 508 2, 4, 45 | ātmanepadeṣv anyatarasyām (*2,4.44) ity etan mā bhūt /~iha tvaviśeṣeṇa 509 2, 4, 46 | pratyāyayati /~iṇvadika ity eva, adhigamayati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 510 2, 4, 47 | jigamiṣanti /~abodhane ity eva, arthān pratīṣiṣati /~ 511 2, 4, 47 | arthān pratīṣiṣati /~iṇvadika ity eva, adhijigamiṣati /~yoga- 512 2, 4, 49 | kuṭādibhyo 'ñṇin ṅit (*1,2.1) ity atra asya grahaṇaṃ yathā 513 2, 4, 54 | saṃcakṣyāḥ /~varjanīyāḥ ity arthaḥ /~asanayoś ca pratiṣedho 514 2, 4, 56 | 2,4.56:~ ajer dhātoḥ vī ity ayam ādeśo bhavaty ārdhadhātuke 515 2, 4, 56 | udor ajaḥ paśuṣu (*3,3.69) ity ap /~dīrghoccāraṇam kim ? 516 2, 4, 57 | yau prabhūte aje rvā vī ity ayam ādeśo bhavati /~pravayaṇo 517 2, 4, 58 | ādibhyo ṇyaḥ (*4,1.172) ity anena vihitasya, idaṃ tu 518 2, 4, 59 | START JKv_2,4.59:~ paila ity evam ādibhyaś ca yuva-pratyayasya 519 2, 4, 63 | sarvam anuvartate /~yaska ity evam ādibhyaḥ parasya gotra- 520 2, 4, 63 | laukikasya gotrasya grahaṇam ity anantarāpatye 'pi lug bhavaty 521 2, 4, 63 | yaskāḥ /~labhyāḥ /~bahuṣu ity eva, yāskāḥ /~tena+eva ity 522 2, 4, 63 | ity eva, yāskāḥ /~tena+eva ity eva, priyayāskāḥ /~astriyām 523 2, 4, 63 | priyayāskāḥ /~astriyām ity eva, yāskyaḥ striyaḥ /~gotre 524 2, 4, 64 | bidāḥ /~urvāḥ /~bahuṣv ity eva, gārgyaḥ /~baidaḥ /~ 525 2, 4, 64 | gārgyaḥ /~baidaḥ /~tenaiva ity eva, priyagārgyāḥ /~priyabaidāḥ /~ 526 2, 4, 64 | priyabaidāḥ /~astriyām ity eva, gārgyaḥ striyaḥ /~baidyaḥ 527 2, 4, 64 | baidyaḥ striyaḥ /~gotre ity eva, dvīpādanusamudraṃ yañ (* 528 2, 4, 65 | gotamāḥ /~aṅgirasaḥ /~bahuṣu ity eva, ātreyaḥ /~bhargavaḥ /~ 529 2, 4, 65 | ātreyaḥ /~bhargavaḥ /~tena+eva ity eva, priyātreyāḥ /~priyabhārgavāḥ /~ 530 2, 4, 69 | START JKv_2,4.69:~ upaka ity evam ādibhyaḥ parasya gotrapratyayasya 531 2, 4, 70 | saṅkhyam agasti, kuṇḍinac ity etāv ādeśau bhavataḥ /~agastayaḥ /~ 532 2, 4, 77 | śluḥ /~gāti sthā ghu pā bhū ity etebhyaḥ /~parasya sico 533 2, 4, 78 | 78:~ ghrā gheṭ śā chā sā ity etebhya uttarasya sicaḥ 534 2, 4, 78 | asāsīt /~parasmaipadeṣu ity eva, aghrāsātāṃ sumanasau 535 2, 4, 79 | janasanakhanāṃ sañjñaloḥ (*6,4.42) ity ātvam /~thāsā sāhacaryād 536 2, 4, 80 | daha āt vr̥ca kr̥ gami jani ity etebhyaḥ uttarasya leḥ lug 537 2, 4, 85 | ca yathākramam ḍā rau ras ity ete ādeśā bhavanti /~kartā, 538 3, 1, 1 | pratyayalakṣaṇam (*1,1.62) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 539 3, 1, 6 | avakhaṇḍane, śāna avatejate, ity etebhyo dhātubhyaḥ san pratyayo 540 3, 1, 8 | 8:~ karmaṇaḥ icchāyāṃ vā ity anuvartate /~iṣikarmaṇaḥ 541 3, 1, 11 | START JKv_3,1.11:~ ācāre ity anuvartate /~upamānāt kartuḥ 542 3, 1, 11 | hoḍāyate /~sarvaprātipadikebhya ity eke /~aśva iva ācarati aśvāyate, 543 3, 1, 12 | START JKv_3,1.12:~ bhr̥śa ity evam ādibhyaḥ prātipadikebhyo ' 544 3, 1, 13 | kyaṣā 'pi yoge ḍāj bhavati ity etad eva vacanam jñāpakam /~ 545 3, 1, 13 | vacanam jñāpakam /~acveḥ ity anuvr̥tter abhūta-tadbhāve 546 3, 1, 17 | kalaha abhra kanva megha ity etebhayaḥ karaṇe karoty 547 3, 1, 18 | grahaṇas anuvartate /~sukha ity evam ādibhyaḥ karmabhyaḥ 548 3, 1, 19 | vartate /~namas varivas citraṅ ity etebhyo vā kyac pratyayo 549 3, 1, 20 | vartate /~puccha bhāṇḍa cīvara ity etebhyo ṇiṅ pratyayo bhavati 550 3, 1, 21 | vastra hala kala kr̥ta tūsta ity etebhyaḥ karaṇe ṇic pratyayo 551 3, 1, 21 | vitūstayati keśān /~viśadīkaroti ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 552 3, 1, 22 | śobhate, bhr̥śaṃ rocate ity atra neṣyate, anabhidhānāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 553 3, 1, 26 | odanaṃ pācayati /~tat karoti ity upasaṅkhyānaṃ sūtrayati 554 3, 1, 26 | upasaṅkhyānaṃ sūtrayati ity ādyartham /~sūtraṃ karoti 555 3, 1, 26 | ṇic vaktavyaḥ tad ācaṣṭe ity etasminn arthe, kr̥l-luk, 556 3, 1, 27 | START JKv_3,1.27:~ kaṇḍūñ ity evam ādibhyo yak pratyayo 557 3, 1, 27 | abhiprāye kriyāphale (*1,3.72) ity ātmanepadam /~kaṇḍūñ /~mantu /~ 558 3, 1, 28 | vyavahāre stutau ca, pana ca ity etebhyo dhātubhyaḥ āya-pratyayo 559 3, 1, 41 | vidāṅ-kurvantv ity anyatarasyām || PS_3,1.41 ||~ _____ 560 3, 1, 41 | 3,1.41:~ vidāṅ-kurvantu ity etad anyatarasyāṃ nipātyate /~ 561 3, 1, 41 | vidāṅ kuru, vidāṅ kurutam ity ādi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 562 3, 1, 42 | JKv_3,1.42:~ abhyutsādayām ity evam ādayaḥ chandasi viṣaye ' 563 3, 1, 48 | dhātubhyaḥ, śri dru sru ity etebhyaś ca parasya cleḥ 564 3, 1, 49 | aśvat /~aśvayīt /~kartari ity eva, adhiṣātāṃ gavau vatsena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 565 3, 1, 54 | abhiprāye kriyāphale (*1,3.52) ity ātmanepadam /~alipata, alipta /~ 566 3, 1, 56 | śāsu anuśiṣṭau r̥ gatau ity etebhyaḥ parasya cleḥ aṅ- 567 3, 1, 56 | cakāraḥ parasmaipadeṣu ity anukarṣaṇa-arthaḥ taccottaratropayogaṃ 568 3, 1, 57 | acchaitsīt /~parasmaipadeṣu ity eva, abhitta /~acchitta //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 569 3, 1, 59 | JKv_3,1.59:~ kr̥ mr̥ dr̥ ity etebhyaḥ parasya cleḥ chandasi 570 3, 1, 63 | svayam eva /~karmakartari ity eva, adohi gaurgopālakena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 571 3, 1, 64 | svayam eva /~karmakartari ity eva, anvavārodhi gauḥ gopālakena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 572 3, 1, 69 | START JKv_3,1.69:~ div ity evam ādibhyaḥ dhātubhyaḥ 573 3, 1, 73 | JKv_3,1.73:~ ṣūñ abhiṣave, ity evam ādibhyo dhātubhyaḥ 574 3, 1, 74 | tatsaṃniyogena śruvaḥ śr̥ ity ayam ādeśo bhavati /~śr̥ṇoti, 575 3, 1, 77 | JKv_3,1.77:~ tuda vyathane ity evam ādibhyo dhātubhyaḥ 576 3, 1, 78 | 3,1.78:~ rudhir āvaraṇe ity evam ādibhyo dhātubhyaḥ 577 3, 1, 79 | JKv_3,1.79:~ tanu vistāre ity evam ādibhyo dhātubhyaḥ 578 3, 1, 80 | arthāḥ, kr̥vi hiṃsākaraṇayoḥ, ity etayoḥ dhātvoḥ u-pratyayo 579 3, 1, 81 | ḍukrīñ dravyavinimaye ity evam ādibhyaḥ dhātubhyaḥ 580 3, 1, 88 | tāpasaṃ tapanti /~duḥkhayanti ity arthaḥ /~sa tāpasastvagasthibhūtaḥ 581 3, 1, 88 | tapastapyate /~arjayati ity arthaḥ /~pūrveṇa aprāptaḥ 582 3, 1, 91 | START JKv_3,1.91:~ dhātoḥ ity ayam adhikāro veditavayḥ /~ 583 3, 1, 91 | ūrdhvam anukramiṣyāmo dhātoḥ ity evaṃ tad veditavyam /~vakṣyati - 584 3, 1, 91 | grahaṇaṃ kartavyam /~dhātoḥ ity evaṃ vihitasya yathā syāt /~ 585 3, 1, 92 | upapadam atiṅ (*2,2.19) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 586 3, 1, 93 | taddhita-samāsaś ca (*1,2.46) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 587 3, 1, 94 | pri-ikiraḥ kaḥ (*3,1.135) ity apavādaḥ, tad-viṣaye ṇvul- 588 3, 1, 94 | kim ? karmaṇy-aṇ (*3,2.1) ity utsargaḥ, āto 'nupasarge 589 3, 1, 94 | nupasarge kaḥ (*3,2.3) ity apavādaḥ, sanityaṃ bādhako 590 3, 1, 94 | striyāṃ kitan (*3,3.94) ity utsargaḥ, a pratyayāt (* 591 3, 1, 94 | a pratyayāt (*3,3.102) ity apavadaḥ, sa bādhaka eva 592 3, 1, 95 | kr̥tyānāṃ kartari vā (*2,3.71) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 593 3, 1, 96 | dhātoḥ tavyat, tavya, anīyar ity ete prayayā bhavanti /~takārarephau 594 3, 1, 101| 101:~ avadya paṇya varyā ity ete śabdā nipātyante garhya 595 3, 1, 101| garhya paṇitavya anirodha ity eteṣv artheṣu yathā-saṅkhyam /~ 596 3, 1, 103| yato 'nāvaḥ (*6,1.213) ity ādy-udāttatve prāpte - svāminyantodāttatvaṃ 597 3, 1, 106| kim ? vādyam /~anupasarge ity eva, pravādyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 598 3, 1, 107| 1.107:~ supy anupasarge ity anuvartate /~bhavater dhātoḥ 599 3, 1, 107| grahaṇam uttara-artham /~supi ity eva, bhavyam /~anupasarge 600 3, 1, 107| eva, bhavyam /~anupasarge ity eva, prabhavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 601 3, 1, 108| brahamahatyā /~aśvahatyā /~supi ity eva, ghātaḥ /~ṇyat tu bhāve 602 3, 1, 108| anabhidhānāt /~anupasarge ity eva, praghāto vartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 603 3, 1, 109| eti stu śās vr̥ dr̥ juṣ ity etebhyaḥ kyap pratyayo bhavati /~ 604 3, 1, 112| karmakarāḥ /~bhartavyāḥ ity arthaḥ /~asañjñāyām iti 605 3, 1, 114| kupya kr̥ṣṭapacya avyathya ity ete śabdāḥ kyapi nipātyante /~ 606 3, 1, 117| 117:~ nipūya vinīya jitya ity ete śabdā nipātyante yathā- 607 3, 1, 117| saṅkhyaṃ muñja kalka hali ity eteṣu artheṣu vodhyeṣu /~ 608 3, 1, 118| JKv_3,1.118:~ prati api ity evaṃ pūrvād graheḥ kyap 609 3, 1, 119| gr̥hyakā ime /~gr̥hītakā ity arthaḥ /~bāhyāyam -- grāma- 610 3, 1, 119| nagara-abhyāṃ bahir-bhūtā ity arthaḥ /~strīliṅgaḥ nirdeśād 611 3, 1, 119| gr̥hyāḥ /~tatpakṣāśritāḥ ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 612 3, 1, 122| amāvāsyāyā vā (*4,3.30) ity atra amāvasyā-śabdasya api 613 3, 1, 123| niṣṭarkyaḥ iti kr̥tī chedane ity asmān nispūrvāt kyapi prāpte 614 3, 1, 123| nipātanāt /~ṇyadāyādeśa ity etāv upacāyye nipātatau //~ 615 3, 1, 126| vapi rapi lapi trapi cama ity etebhyaś ca ṇyat pratyayo 616 3, 1, 128| avidyamānā sammatir asmin ity asammatiḥ /~sammananaṃ samamatiḥ, 617 3, 1, 130| 130:~ kuṇḍapāyya sañcāyya ity etau śabdau nipātyete kratāv 618 3, 1, 131| paricāyya upacāyya samūhya ity ete śabdā nipātyante agnāv 619 3, 1, 134| kiṃ tarhi, nandana ramaṇa ity evam ādiṣu prātipadika-gaṇeṣu 620 3, 1, 134| acāmacittakartr̥kāṇām /~pratiṣiddhānām ity eva /~akārī /~ahārī /~avināyī /~ 621 3, 1, 139| dadhaḥ, dhāyaḥ /~anupasargāt ity eva, pradaḥ, pradhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 622 3, 1, 140| ādyarthaḥ /~jvala dīptau ity evam ādibhyo dhātubhyaḥ 623 3, 1, 140| ādibhyo dhātubhyaḥ kasa gatau ity evam antebhyo vibhāṣā ṇa- 624 3, 1, 140| cālaḥ, calaḥ /~anupasargāt ity eva, prajvalaḥ /~tenoterṇasya+ 625 3, 1, 141| avahr̥ liha śliṣa śvasa ity etebhyaś ca ṇa pratyayo 626 3, 1, 147| JKv_3,1.147:~ cakāreṇa gaḥ ity anukr̥ṣyate /~gāyateḥ ṇyuṭ 627 3, 1, 148| JKv_3,1.148:~ cakāreṇa gaḥ ity anukr̥syate /~gāyateḥ ṇyuṭ 628 3, 1, 149| JKv_3,1.149:~ pru sr̥ lū ity etebhyaḥ dhātubhyaḥ samabhihāre 629 3, 1, 150| amuṣyāḥ kriyāyaḥ kartā bhavet ity evam āśāsyate //~iti śrījyādityaviracitāyāṃ 630 3, 2, 1 | paśyati, himavantaṃ śr̥ṇoti ity atra na bhavati, anabhidhānāt /~ 631 3, 2, 2 | veñ tantusantāne, māṅ māne ity etebhyaś ca karmaṇy-upapade 632 3, 2, 4 | sakarmakeṣu dhātuṣu krmaṇi ity etad upatiṣṭhate /~anyatra 633 3, 2, 7 | ārambhaḥ /~saṃpūrvāt khyā ity etasmād dhātoḥ karmaṇy-upapade 634 3, 2, 8 | iti surāpā /~anupasarge ity eva, śakrasaṅgāyaḥ /~sāmasaṅgāyaḥ /~ 635 3, 2, 9 | sūtragrahaḥ /~sūtraṃ dhārayati ity arthaḥ /~sūtragrāhaḥ eva 636 3, 2, 11 | phalānapekṣā pravr̥ttir asya ity arthaḥ /~tācchīoye iti kim ? 637 3, 2, 13 | JKv_3,2.13:~ stamba karṇa ity etayoḥ subantayor upapadayor 638 3, 2, 13 | karma na sambhavati iti supi ity etad iha abhisambadhyate /~ 639 3, 2, 17 | ārambhaḥ /~bhikṣā senā ādāya ity eteṣu upapadeṣu careḥ dhatoḥ 640 3, 2, 18 | 18:~ puras agratas agre ity eteṣu upapadeṣu sarteḥ dhātoḥ 641 3, 2, 21 | adhikaraṇa-vacanaḥ supi ity asya viśeṣaṇam /~divā karoti 642 3, 2, 24 | JKv_3,2.24:~ stamba śakr̥t ity etayoḥ karmaṇor upapadayoḥ 643 3, 2, 25 | JKv_3,2.25:~ dr̥ti nātha ity etayoḥ karmaṇor upapadayoḥ 644 3, 2, 26 | phalegrahiḥ ātmambhariḥ ity etau śabdau nipātyete /~ 645 3, 2, 28 | JKv_3,2.28:~ ejr̥ kampane ity asmāt ṇyantāt karmaṇy-upapade 646 3, 2, 30 | JKv_3,2.30:~ nāḍī muṣti ity etayoḥ karmaṇor upapadayoḥ 647 3, 2, 31 | rujo bhaṅge, vaha prāpaṇe ity etābhyām utpūrvābhyāṃ kūle 648 3, 2, 32 | JKv_3,2.32:~ vaha abhra ity etayoḥ karamṇor upapadayoḥ 649 3, 2, 34 | JKv_3,2.34:~ mita nakha ity etayoḥ karmaṇor upapadayoḥ 650 3, 2, 35 | JKv_3,2.35:~ vidhu arus ity etayoḥ karmaṇor upapadayoḥ 651 3, 2, 36 | JKv_3,2.36:~ asūrya lalāṭa ity etayoḥ karmaṇor upapadayoḥ 652 3, 2, 37 | ugrampaśya irammada pāṇindhama ity ete śabdā nipātyante /~ugraṃ 653 3, 2, 38 | JKv_3,2.38:~ priya vaśa ity etayoḥ karamṇoḥ upapadayoḥ 654 3, 2, 41 | START JKv_3,2.41:~ pur sarva ity etayoḥ karamaṇoḥ upapadayoḥ 655 3, 2, 42 | sarvakūla abhra karīra ity eteṣu karmasu upapadeṣu 656 3, 2, 43 | 2.43:~ megha r̥ti bhaya ity eteṣu karmasu upapadeṣu 657 3, 2, 44 | 2.44:~ kṣema priya madra ity eteṣu karmasu upapadeṣu 658 3, 2, 45 | START JKv_3,2.45:~ atra supi ity upatiṣṭhate /~āśita-śabde 659 3, 2, 46 | ji dhāri sahi tapi dama ity etebhyo dhātubhyaḥ sañjñāyāṃ 660 3, 2, 48 | adhvan dura pāra sarva ananta ity eteṣu karmasu upapadeṣu 661 3, 2, 51 | iti vartate /~kumāra śīrṣa ity etayoḥ upapadayoḥ hanteḥ 662 3, 2, 55 | 3,2.55:~ pāṇigha tāḍagha ity etau śabdau nipātyete śilpini 663 3, 2, 55 | śilpini kartari /~pāṇi tāḍa ity etayoḥ karmaṇoḥ upapadayoḥ 664 3, 2, 56 | tailena kurvanti abhyañjayanti ity arthaḥ /~prakr̥ter avivakṣāyām 665 3, 2, 57 | kartari kārake khiṣṇuc, khukañ ity etau pratyayau bhavataḥ /~ 666 3, 2, 57 | karaṇe mā bhūt /~cvyarthesu ity eva, āḍhyo bhavitā /~acvau 667 3, 2, 57 | eva, āḍhyo bhavitā /~acvau ity eva, āḍhyībhavitā /~udāttatvād 668 3, 2, 59 | uṣṇik /~añcu yuji kruñca ity eteṣāṃ dhātūnāṃ kvin pratyayo 669 3, 2, 59 | tu satsūdviṣa (*3,2.61) ity ādinā kvip bhavati /~aśvayuk, 670 3, 2, 61 | START JKv_3,2.61:~ supi ity anuvartate /~karma-grahaṇaṃ 671 3, 2, 61 | spr̥śo 'nudake kvin (*3,2.58) ity ataḥ prabhr̥ti na vyāpriyate /~ 672 3, 2, 63 | JKv_3,2.63:~ upasarge supi ity eva /~chandasi viṣaye saher 673 3, 2, 65 | 65:~ kavya purīṣa purīṣya ity eteṣu upapadeṣu chandasi 674 3, 2, 71 | śvetavaha ukthaśas puroḍāś ity etebhyo ṇvin pratyayo bhavati 675 3, 2, 71 | ukthaśā yajamānaḥ /~dāśr̥ dāne ity etasya puraḥpūrvasya ḍatvam, 676 3, 2, 74 | viṣaye manin kvanip vanip ity ete pratyayā bhavanti /~ 677 3, 2, 75 | nākārāntebhyo manin kyanip vanip ity ete pratyayā dr̥śyante, 678 3, 2, 77 | pi iti ca vartate /~sthā ity etasmād dhātoḥ supi upapade 679 3, 2, 81 | bahula-grahaṇat kulmāṣakhādaḥ ity atra na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 680 3, 2, 84 | START JKv_3,2.84:~ bhūte ity adhikāro vartamane laṭ (* 681 3, 2, 84 | ūrdhvam anukramiṣyāmaḥ bhūte ity evaṃ tad veditavyam /~dhātv- 682 3, 2, 91 | START JKv_3,2.91:~ karmaṇi ity eva /~agnau karmaṇy upapade 683 3, 2, 94 | START JKv_3,2.94:~ karmaṇi ity eva /~dr̥śeḥ dhātoḥ karmaṇi 684 3, 2, 95 | START JKv_3,2.95:~ karmaṇi ity eva /~rājan-śabde karmaṇi 685 3, 2, 95 | rājayudhvā /~rājānaṃ yodhitavān ity arthaḥ /~rājakr̥tvā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 686 3, 2, 101| pratyayo dr̥śyate /~saptamyām ity ukatama saptamyām api dr̥śyate /~ 687 3, 2, 101| pañcamyām ajātau (*3,2.98) ity uktaṃ, jātav api dr̥śyate /~ 688 3, 2, 101| upasarge ca sañjñāyām (*3,2.99) ity uktam, asañjñāyām api dr̥śyate /~ 689 3, 2, 101| anu karmaṇi (*3,2.100) ity uktam, akarmaṇy api dr̥śyate /~ 690 3, 2, 102| ktaktavatū niṣṭhā (*1,1.26) ity uktaṃ, sa niṣṭha-sañjñakaḥ 691 3, 2, 102| bhavati, yasyotpannasya niṣṭhā ity eṣā sañjñā bhavati /~samarthyāt 692 3, 2, 105| START JKv_3,2.105:~ bhūte ity eva /~chandasi viṣaye dhātoḥ 693 3, 2, 108| 3,2.108:~ sada vasa śru ity etebhyaḥ parasya liṭo bhāṣāyāṃ 694 3, 2, 109| upeyivān anāśvān anūcāna ity ete śabdā nipātyante /~upapūrvād 695 3, 2, 109| eka-aj-ād-dhasām (*7,2.67) ity anekāctvādiṇ na prāpnoti, 696 3, 2, 110| START JKv_3,2.110:~ bhūte ity eva /~būte 'rthe vartamānād 697 3, 2, 111| START JKv_3,2.111:~ bhūte ity eva /~anadyatane iti bahuvrīhi- 698 3, 2, 115| yatra na asti tat parokṣam ity ucyate /~cakāra /~jahāra /~ 699 3, 2, 121| START JKv_3,2.121:~ bhūte ity eva /~na-śabde nu-śabde 700 3, 2, 124| 124:~ laṭaḥ śatr̥śānacau ity etāv ādeśau bhavataḥ, aprathamāntena 701 3, 2, 127| samānādhikaraṇena (*2,2.11) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 702 3, 2, 128| samānādhikaraṇe (*3,2.124) ity ataḥ prabhr̥ti ā tr̥no nakārāt /~ 703 3, 2, 139| nivr̥ttam /~glā ji sthā ity etebhyo dhātubhyaḥ, cakārāt 704 3, 2, 139| bhavati /~kṅiti ca (*1,1.5) ity atra gakāro 'pi cartvabhūto 705 3, 2, 139| śryukaḥ kiti (*7,2.11) ity atra api gakaro nirdiśyate, 706 3, 2, 141| śam-ity aṣṭābhyo ghinuṇ || PS_3, 707 3, 2, 141| pratyayo bhavati /~śama upaśame ity ataḥ prabhr̥ti madī harṣe 708 3, 2, 141| ataḥ prabhr̥ti madī harṣe ity evam antaḥ śamādir divādyantargaṇaḥ /~ 709 3, 2, 142| api grahaṇam /~rañja rāge ity asya nipātanād anunāsika- 710 3, 2, 145| vasaḥ iti vasa nivāse ity asya grahaṇaṃ nācchādana- 711 3, 2, 149| mīmāṃsanaḥ /~akarmakāt ity eva, vasitā vastram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 712 3, 2, 151| krudhakope, maḍi bhūṣāyām ity etad arthebhyaḥ ca dhatubhyo 713 3, 2, 153| 2.153:~ sūda dīpa dīkṣa ity etebhyaś ca yuc pratyayo 714 3, 2, 153| na asti iti prāyikam etad ity uktam /~tathā ca samāveśo 715 3, 2, 157| grahaṇam /~prasū iti ṣū preraṇe ity asay grahaṇam /~jiprabhr̥tibhyo 716 3, 2, 159| 159:~dā dheṭ si śada sada ity etebhyaḥ ruḥ pratyayo bhavati /~ 717 3, 2, 160| 3,2.160:~ sr̥ ghasi ada ity etebhyo dhātubhyaḥ tacchīlādiṣu 718 3, 2, 161| 161:~ bhañja bhāsa mida ity etebhyo ghurac pratyayo 719 3, 2, 163| 2.163:~ iṇ naś ji sarti ity etebhyo dhātubhyaḥ tacchīlādiṣu 720 3, 2, 168| bhikṣuḥ /~āṅaḥ śasi icchāyām ity asya grahaṇaṃ, na śaṃṣeḥ 721 3, 2, 171| varṇāntebhyaḥ gama hana jana ity etebhyaś ca chandasi viṣaye 722 3, 2, 177| vā 'sarūpavidhir na asti ity uktam /~atha tu prāyikam 723 3, 2, 178| juhūḥ /~ [#250]~ dr̥̄ bhye ity asya hrasvaś ca dve ca /~ 724 3, 2, 180| iti vartate /~vi pra sam ity evaṃ pūrvād bhavater dhātoḥ 725 3, 2, 188| rakṣitaḥ kṣānta ākruṣṭo juṣṭa ity api /~ruṣṭaś ca ruṣitaścobhāvabhivyāhr̥ta 726 3, 2, 188| ruṣitaścobhāvabhivyāhr̥ta ity api //1//~ hr̥ṣṭatuṣṭau 727 3, 2, 188| saṃyatodyatau /~kaṣṭaṃ bhaviṣyati ity āhur amr̥taḥ pūrvavat samr̥taḥ // 728 3, 2, 188| iti pūrvavat /~vartamāne ity arthaḥ /~tathā suptaḥ, śayitaḥ, 729 3, 2, 188| āśitaḥ, liptaḥ, tr̥ptaḥ ity evam ādayo 'pi vartamāne 730 3, 3, 1 | START JKv_3,3.1:~ vartamāna ity eva, sañjñāyām iti ca /~ 731 3, 3, 4 | START JKv_3,3.4:~ bhaviṣyati ity eva /~yāvat-purā-śabdayor 732 3, 3, 5 | START JKv_3,3.5:~ kadā karhi ity etayoḥ upapadayor vibhāṣā 733 3, 3, 7 | START JKv_3,3.7:~ vibhāṣā ity eva /~lipsyamānāt siddhiḥ 734 3, 3, 10 | JKv_3,3.10:~ bhaviṣyati ity eva /~kriya-arthāyāṃ kriyāyām 735 3, 3, 10 | kriyāyām iti kim ? bhikṣiṣya ity asya jaṭāḥ /~kriya-arthāyām 736 3, 3, 10 | vrajati, vikṣipo vrajati ity evam ādi nivartyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 737 3, 3, 11 | JKv_3,3.11:~ bhaviṣyati ity eva /~bhāve (*3,3.18) iti 738 3, 3, 11 | sarūpa-vidhiś ca atra na asti ity uktam /~atha vacana-grahaṇaṃ 739 3, 3, 12 | START JKv_3,3.12:~bhavisyati ity eva /~cakāraḥ sanniyoga- 740 3, 3, 13 | JKv_3,3.13:~ bhaviṣyati ity eva /~śeṣaḥ kriyārtha-upapadād 741 3, 3, 15 | JKv_3,3.15:~ bhaviṣyati ity eva /~bhaviṣyadanadyatane ' 742 3, 3, 23 | sami upapade yu dru du ity etebhyaḥ dhātubhyaḥ ghañ 743 3, 3, 24 | JKv_3,3.24:~ śri ṇī bhū ity etebhyo dhātubhyo 'nupasargebhyo 744 3, 3, 25 | 25:~ vāv-upapade kṣu śru ity etābhyāṃ dhātubhyāṃ ghañ 745 3, 3, 26 | START JKv_3,3.26:~ ava ut ity etayor upapadayoḥ nayater 746 3, 3, 27 | śabde upapade dru stu sru ity etebhyo dhātubhyo ghañ pratyayo 747 3, 3, 29 | unnyor upapadayoḥ gr̥̄ ity etasmād dhātoḥ ghañ pratyayo 748 3, 3, 30 | unnyoḥ iti vartate /~kr̥̄ ity etasmād dhātor unnyoḥ upapadayoḥ 749 3, 3, 31 | chandogāḥ sa deśaḥ saṃstāvaḥ ity ucyate /~yajñe iti kim ? 750 3, 3, 34 | tad vartate /~chandonāmni ity adhikaraṇa-saptamy eṣā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 751 3, 3, 36 | START JKv_3,3.36:~ grahaḥ ity eva /~sami upapade graher 752 3, 3, 38 | kālasya paryayaḥ /~atipātaḥ ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 753 3, 3, 39 | START JKv_3,3.39:~ vi upa ity etayoḥ upapadayoḥ śeter 754 3, 3, 39 | rājānam upaśayituṃ paryāyaḥ ity arthaḥ /~paryāye iti kim ? 755 3, 3, 41 | START JKv_3,3.41:~ ceḥ ity eva /~nivasanti asmin iti 756 3, 3, 42 | START JKv_3,3.42:~ ceḥ ity eva /~prāṇināṃ samudāyaḥ 757 3, 3, 45 | na anantara inuṇ /~ava ni ity etayoḥ uapadayoḥ graher 758 3, 3, 46 | START JKv_3,3.46:~ grahaḥ ity eva /~pra-śabde upapade 759 3, 3, 48 | grahaṇam /~ni-śabde upapade vr̥ ity etasmād dhātoḥ dhānya-viśeṣe ' 760 3, 3, 52 | grahaḥ iti vartate /~vibhāṣā ity eva /~pra-śabde upapade 761 3, 3, 55 | START JKv_3,3.55:~ vibhāṣā ity eva /~pariśabde upapade 762 3, 3, 59 | START JKv_3,3.59:~ ap ity eva /~upasarge upapade ader 763 3, 3, 61 | JKv_3,3.61:~ vyadha japa ity etayoḥ anupasargayoḥ ap 764 3, 3, 62 | JKv_3,3.62:~ anupasarge ity eva /~svana-hasoḥ anupasargayor 765 3, 3, 63 | vartate /~sam upa ni vi ity eteṣu upapadeṣu anupasarge ' 766 3, 3, 64 | START JKv_3,3.64:~ ap ity eva /~ni-śabde upapade gada 767 3, 3, 64 | upapade gada nada paṭha svana ity etebhyaḥ dhatubhyaḥ vā ap 768 3, 3, 68 | 3,3.68:~ pramada sammada ity etau śabdau nipātyete harṣe ' 769 3, 3, 69 | saṃjaḥ paśūnām /~samudāyaḥ ity arthaḥ /~udajaḥ paśūnām /~ 770 3, 3, 69 | udajaḥ paśūnām /~preraṇam ity arthaḥ /~paśuṣu iti kim ? 771 3, 3, 72 | 3,3.72:~ ni abhi upa vi ity eteṣu upapadeṣu hvayateḥ 772 3, 3, 73 | bhidheye /~āhūyante 'smin ity āhavaḥ /~yuddhe iti kim ? 773 3, 3, 75 | kārake sañjñāyām (*3,3.19) ity asya nirāsa-artham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 774 3, 3, 76 | vadho dasyūnām /~bhāve ity eva, ghātaḥ /~anupasargasya 775 3, 3, 76 | ghātaḥ /~anupasargasya ity eva, praghātaḥ, vighātaḥ /~ 776 3, 3, 77 | START JKv_3,3.77:~ hanaḥ ity eva /~mūrtiḥ kāṭhinyam /~ 777 3, 3, 79 | hanteḥ praghaṇaḥ praghāṇaḥ ity etau śabdau nipātyete agāraikadeśe 778 3, 3, 82 | iti vartate /~ayas vi dru ity eteṣu upapadeṣu hanteḥ dhātoḥ 779 3, 3, 83 | stambaghanā iti iṣyate /~karaṇe ity eva, stambaghātaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 780 3, 3, 84 | JKv_3,3.84:~ karaṇe hanaḥ ity eva /~pari-śabde upapade 781 3, 3, 93 | START JKv_3,3.93:~ ghoḥ ity eva /~karmaṇy upapade ghu- 782 3, 3, 97 | khanāṃ sañjñāloḥ (*6,4.42) ity ātve kr̥te svarārthaṃ nipātanam /~ 783 3, 3, 98 | START JKv_3,3.98:~ udāttaḥ ity eva /~vraja-yajoḥ dhātvoḥ 784 3, 3, 107| dhātubhyaḥ, āsa śrantha ity etābhyām ca striyām yuc 785 3, 3, 107| cuarādikasya, tasya ṇeḥ ity eva siddhatvāt /~iṣeranicchārthasya 786 3, 3, 111| payaḥpāyikā /~vibhāṣā ity eva, cikīrṣā utpadyate /~ 787 3, 3, 118| 118:~ karana-adhikaranayoḥ ity eva /~puṃliṅgayoḥ karaṇa- 788 3, 3, 119| etya tasminn āpaṇante ity āpaṇaḥ /~nigacchanti tasmin 789 3, 3, 126| nivr̥ttam /~īṣat dus su ity eteṣu upapadeṣu kr̥cchrākr̥cchra- 790 3, 3, 131| vartamane laṭ (*3,2.123) ity ārabhya yāvad uṇādayo bahulam (* 791 3, 3, 132| START JKv_3,3.132:~ vā ity eva /~vartamāna-samīpye 792 3, 3, 133| pratyayo bhavati /~bhūtavac ca ity asya ayam apavādaḥ /~upādhyāyaś 793 3, 3, 134| pratyayo bhavati bhūtavac ca ity asya ayam apavādaḥ /~upādhyāyaś 794 3, 3, 137| bhokṣyāmahe /~bhaviṣyati ity eva /~yo 'yaṃ vatsaro 'tītaḥ, 795 3, 3, 137| tatraudanamabhuñjamahi /~maryādāvacane ity eva /~yo 'yaṃ niravadhikaḥ 796 3, 3, 137| bhoktāsmahe /~avarasmin ity eva /~parasmin vibhāṣāṃ 797 3, 3, 138| pātāsmaḥ /~anahorātrāṇām ity eva /~yo 'yaṃ triṃśadrātra 798 3, 3, 138| saktūn pātāsmaḥ /~bhaviṣyati ity eva /~yo 'yaṃ saṃvatsaro ' 799 3, 3, 138| tatraudanamabhuñjmahi /~maryādāvacane ity eva /~yo 'yaṃ saṃvatsaro 800 3, 3, 138| pātāsmaḥ /~kāla-vibhāge ity eva /~yo 'yamadhvā gantavya 801 3, 3, 139| JKv_3,3.139:~ bhaviṣyati ity anuvartate /~hetu-hetumator 802 3, 3, 139| hetumator liṅ (*3,3.156) ity evam ādikaṃ liṅo nimittam /~ 803 3, 3, 140| samarthayor liṅ (*3,3.152) ity ārabhya liṅ-nimitteṣu vidhānam 804 3, 3, 141| atipattau lr̥ṅ vā bhavati ity etad adhikr̥taṃ veditavyam /~ 805 3, 3, 142| JKv_3,3.142:~ garhā kutsā ity anarthāntaram /~garhāyāṃ 806 3, 3, 144| START JKv_3,3.144:~ garhāyām ity eva vibhāṣā na svaryate /~ 807 3, 3, 147| anavaklr̥pty-amarṣayoḥ ity eva /~jātu yadā ity etayoḥ 808 3, 3, 147| amarṣayoḥ ity eva /~jātu yadā ity etayoḥ upapadayoḥ anavaklr̥pty- 809 3, 3, 148| anavaklr̥pty-amarṣayoḥ ity eva /~yac ca yatra ity etayoḥ 810 3, 3, 148| amarṣayoḥ ity eva /~yac ca yatra ity etayoḥ upapadayor anavaklr̥pty- 811 3, 3, 149| nivr̥ttam /~garhā, nindā, kutsā ity anarthāntaram /~yac ca yatra 812 3, 3, 149| anarthāntaram /~yac ca yatra ity etayoḥ upapadayor dhatoḥ 813 3, 3, 150| JKv_3,3.150:~yaccayatrayoḥ ity eva /~catrīkaraṇam āścaryam, 814 3, 3, 152| START JKv_3,3.152:~ uta api ity etayoḥ samarthayoḥ dhātoḥ 815 3, 3, 152| sarvalakārāṇām apavādaḥ /~bāḍham ity asminn arthe samānārthatvam 816 3, 3, 152| apyadhīyīta /~bāḍhamadhyeṣyate ity arthaḥ /~samarthayoḥ iti 817 3, 3, 153| kāmaḥ, icchā, abhilāṣaḥ ity anarthāntaram /~tasya pravedanam 818 3, 3, 154| START JKv_3,3.154:~ liṅ ity eva /~sambhāvanam kriyāsu 819 3, 3, 154| bhavati /~siddha-aprayoge ity alamo viśeṣaṇam /~siddhaś 820 3, 3, 174| START JKv_3,3.174:~ āśiṣi ity eva /~āśiṣi viṣaye dhātoḥ 821 3, 4, 2 | apavādaḥ tasya ca loṭo hi sva ity etāv ādeśau bhavataḥ /~tadhvaṃbhāvinastu 822 3, 4, 2 | tato loṭo hisvau /~loṭ ity eva, loḍ-dharmāṇau hisvau 823 3, 4, 2 | dharmāṇau hisvau bhavataḥ ity arthaḥ /~tena ātmanepada- 824 3, 4, 2 | bhavati /~lunīhi lunīhi ity eva ayaṃ lunāti, imau lunītaḥ, 825 3, 4, 2 | lunanti /~lunīhi lunīhi ity eva tvaṃ lunāsi, yuvāṃ lunīthaḥ, 826 3, 4, 2 | atha vā, lunīta lunīta+ity eva yūyaṃ lunītha /~lunīhi 827 3, 4, 2 | lunītha /~lunīhi lunīhi ity eva ahaṃ lunāmi, āvāṃ lunīvaḥ, 828 3, 4, 2 | bhūte - lunīhi lunīhi ity eva ayam alāvīt, alāviṣṭām, 829 3, 4, 2 | bhaviṣyati - lunīhi lunihi ity eva ayaṃ laviṣyati, laviṣyataḥ, 830 3, 4, 2 | vā, adhīdhvam adhīdhvam ity eva yūyam adhīdhve /~adhīṣvādhīṣvety 831 3, 4, 3 | khadūramaṭa, sthālyapidhānam aṭa ity eva ayam aṭati, imāv aṭataḥ, 832 3, 4, 3 | aṭa, sthālyapidhānam aṭa+ity eva tvam aṭasi, yuvām aṭathaḥ, 833 3, 4, 3 | aṭata, sthālyupidhānam aṭata ity eva yūyam aṭatha /~bhrāṣṭram 834 3, 4, 3 | aṭa, sthālyupidhānam aṭa ity eva aham aṭāmi, āvām aṭāvaḥ, 835 3, 4, 3 | aṭati, sthālyupidhānam aṭati ity eva ayam aṭati, imā vaṭataḥ, 836 3, 4, 3 | sthālyupidhānam aṭasi, ity eva tvam aṭasi, yuvām aṭathaḥ, 837 3, 4, 3 | aṭāmi, sthālyupidhānam aṭāmi ity eva aham aṭāmi, āvām aṭāvaḥ, 838 3, 4, 3 | adhīṣva, niruktam adhīṣva ity eva ayam adhīte, imāv adhīyāte, 839 3, 4, 3 | dhīṣva, vyākaraṇam adhīdhvam ity eva yūyam adhīdhve /~chando ' 840 3, 4, 3 | adhīṣva, niruktam adhīṣva ity eva aham adhīye, āvām adhīvahe, 841 3, 4, 3 | adhīte, niruktamadhīte, ity eva ayam adhīte, imāv adhīyāte, 842 3, 4, 3 | adhīṣe, niruktam adhīṣe ity eva tvam adhīṣe, yuvām adhīyāthe, 843 3, 4, 3 | adhīye, niruktam adhīye ity eva aham adhīye, āvām adhīvahe, 844 3, 4, 4 | udāhr̥tam lunīhi lunīhi ity eva ayaṃ lunīti iti /~chinatti 845 3, 4, 5 | saktūn piba, dhānāḥ khāda ity eva ayam abhyavaharati /~ 846 3, 4, 5 | aṭa, sthālyupidhānam aṭa ity eva ayam aṭati ity atra 847 3, 4, 5 | sthālyupidhānam aṭa ity eva ayam aṭati ity atra api kāraka-bhedāt kriyābhede 848 3, 4, 6 | 3,4.6:~ dhātu-sambandhe ity eva /~chandasi viṣaye dhātu- 849 3, 4, 7 | hetuhetumator liṅ (*3,3.156) ity evam ādiḥ, tatra chandasi 850 3, 4, 9 | START JKv_3,4.9:~ chandasi ity eva /~tumuno 'rthas tum- 851 3, 4, 10 | 4.10:~ tumarthe chandasi ity eva /~prayai rohiṣyai avyathiṣyai 852 3, 4, 10 | prayai rohiṣyai avyathiṣyai ity ete śabdā nipātyante chandasi 853 3, 4, 11 | 4.11:~ tumarthe chandasi ity eva /~dr̥śe vikhye ity etau 854 3, 4, 11 | chandasi ity eva /~dr̥śe vikhye ity etau chandasi viṣaye nipātyete /~ 855 3, 4, 12 | START JKv_3,4.12:~ chandasi ity eva /~śaknotau dhātāv upapade 856 3, 4, 12 | viṣaye tumarthe ṇamul kamul ity etau pratyayu bhavataḥ /~ 857 3, 4, 12 | vibhājaṃ nāśaknuvan /~vibhaktum ity arthaḥ /~apalumpaṃ na aśaknot /~ 858 3, 4, 12 | apalumpaṃ na aśaknot /~apaloptum ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 859 3, 4, 13 | 4.13:~ tumarthe chandasi ity eva /~īśvara-śabda upapade 860 3, 4, 13 | bhicaritoḥ /~abhicaritum ity arthaḥ /~īśvaro vilikhaḥ /~ 861 3, 4, 13 | īśvaro vilikhaḥ /~vilikhitum ity arthaḥ /~īśvaro vitr̥daḥ /~ 862 3, 4, 13 | īśvaro vitr̥daḥ /~vitarditum ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 863 3, 4, 14 | START JKv_3,4.14:~ chandasi ity eva /~kr̥tyānām artho bhāvakarmaṇī /~ 864 3, 4, 14 | viṣaye tavai ken kenya tvan ity ete pratyayā bhavanti /~ 865 3, 4, 15 | 15:~kr̥ty-arthe chandasi ity eva /~avapūrvāt cakṣiṅaḥ 866 3, 4, 15 | nāvacakṣe /~nāvakhyātavyam ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 867 3, 4, 16 | śerate /~ā samāpteḥ sīdanti ity arthaḥ /~iṇ - purā sūryastodetorādheyaḥ /~ 868 3, 4, 18 | sarvaṃ nivr̥ttam /~alam khalu ity etayoḥ pratiṣedha-vācinor 869 3, 4, 21 | svapiti cakṣuḥ saṃmīlya hasti ity upasaṃkhyānam apūrvakālatvāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 870 3, 4, 22 | samānakartr̥kayoḥ pūrvakāle ity eva /~ābhīkṣṇayam paunaḥpunyam /~ 871 3, 4, 22 | ābhīkṣṇye dve bhavataḥ ity upasaṅkhyānād dvirvacanam /~ 872 3, 4, 24 | anuvartate /~agre prathama pūrva ity eteṣu upapadeṣu samānakartr̥kayoḥ 873 3, 4, 24 | tatra vāsarūpavidhir na asti ity etad anena jñāpyate, tena 874 3, 4, 25 | ākrośati /~coro 'si, dasyur asi ity ākrośati /~corakaraṇam ākrośasam 875 3, 4, 26 | ca anuvartate /~svādumi ity artha-grahaṇam /~svādvartheṣu 876 3, 4, 27 | START JKv_3,4.27:~ kr̥ñaḥ ity eva /~anyathādiṣu upapadesu 877 3, 4, 28 | drakṣyasi /~siddhāprayoge ity eva, yathā kr̥tvā 'haṃ śiro 878 3, 4, 29 | kanyāḥ paśyati tāstāḥ varyati ity arthaḥ /~brāhmaṇa-vedaṃ 879 3, 4, 29 | vā tān sarvān bhojayati ity arthaḥ /~sākalye iti kim ? 880 3, 4, 30 | yāvallabhate tāvadbhuṅkte ity arthaḥ /~yāvajjīvam adhīte /~ 881 3, 4, 30 | yāvajjīvati tāvadadhīte ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 882 3, 4, 31 | START JKv_3,4.31:~ karmaṇi ity eva /~carmodarayoḥ karmaṇor 883 3, 4, 32 | START JKv_3,4.32:~ karmaṇi ity eva /~pūrayateḥ dhātoḥ ṇamul 884 3, 4, 33 | START JKv_3,4.33:~ karmaṇi ity eva /~knūyī śabde undane 885 3, 4, 34 | START JKv_3,4.34:~ karmaṇi ity eva /~nimūla-samūla-śabdayoḥ 886 3, 4, 34 | nimūlaṃ samūlaṃ kaṣati ity arthaḥ /~itaḥ prabhr̥ti 887 3, 4, 35 | START JKv_3,4.35:~ karmaṇi ity eva /~śuṣkādiṣu karmavāciṣu 888 3, 4, 35 | pinaṣṭi /~śuṣkaṃ pinaṣṭi ity arthaḥ /~cūrṇapeṣaṃ pinaṣṭi /~ 889 3, 4, 35 | pinaṣṭi /~cūrṇaṃ pinaṣṭi ity arthaḥ /~rūkṣapeṣaṃ pinaṣṭi /~ 890 3, 4, 35 | pinaṣṭi /~rūkṣaṃ pinaṣṭi ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 891 3, 4, 36 | START JKv_3,4.36:~ karmaṇi ity eva /~samūla akr̥ta jīva 892 3, 4, 36 | eva /~samūla akr̥ta jīva ity eteṣu śabdeṣu karmasu upapadeṣu 893 3, 4, 36 | yathāsaṅkhyaṃ han kr̥ñ graha ity etebhyo dhātubhyo ṇamul 894 3, 4, 36 | samūlaghātaṃ hanti /~samūlaṃ hanti ity arthaḥ /~akr̥takāraṃ karoti /~ 895 3, 4, 38 | START JKv_3,4.38:~ karane ity eva /~snihyate yena tat 896 3, 4, 38 | pinaṣṭi /~tailena pitaṣṭi ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 897 3, 4, 39 | START JKv_3,4.39:~ karaṇe ity eva /~haste ity artha-grahaṇam /~ 898 3, 4, 39 | karaṇe ity eva /~haste ity artha-grahaṇam /~vartiḥ 899 3, 4, 40 | START JKv_3,4.40:~ karaṇe ity eva /~sve ity artha-grahaṇam /~ 900 3, 4, 40 | 40:~ karaṇe ity eva /~sve ity artha-grahaṇam /~sva-vācini 901 3, 4, 41 | badhnāti /~corake badhnāti ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 902 3, 4, 43 | jīvanāśaṃ naśyati /~jīvo naśyati ity arthaḥ /~puruṣavāhaṃ vahati /~ 903 3, 4, 43 | puruṣaḥ preṣyo bhūtvā vahati ity arthaḥ /~kartari iti kim ? 904 3, 4, 44 | śuṣyati /~ūrdhvaṃ śuṣyati ity arthaḥ /~ūrdhvapūraṃ pūryate /~ 905 3, 4, 44 | pūryate /~ūrdhvaṃ pūryate ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 906 3, 4, 45 | 3,4.45:~ upamīyate 'nena ity upamānam /~upmāne karmaṇi 907 3, 4, 45 | nihitaḥ /~ghr̥tam iva nihitaḥ ity arthaḥ /~suvarṇanidhāyaṃ 908 3, 4, 45 | nihitaḥ /~suvarṇam iva nihitaḥ ity arthaḥ /~kartari khalv api - 909 3, 4, 46 | 3,4.46:~ nimūlasamūlayoḥ ity etad ārabhya kaṣādayaḥ /~ 910 3, 4, 48 | JKv_3,4.48:~ tr̥tīyāyām ity eva /~hiṃsā prāṇy-upaghātaḥ /~ 911 3, 4, 50 | yuddhasaṃrambhādatyantaṃ sannikr̥ṣyante ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 912 3, 4, 51 | 4.51:~ tr̥tīyā-saptamyoḥ ity eva /~pramāṇam āyāmaḥ, dairghyam /~ 913 3, 4, 53 | JKv_3,4.53:~ parīpasāyām ity eva /~dvitīyānta upapade 914 3, 4, 54 | JKv_3,4.54:~ dvitīyāyām ity eva /~agruve svāṅga-vācini 915 3, 4, 55 | 55:~ svāṅge, dvitīyāyām ity eva /~parikliśyamāne svāṅga- 916 3, 4, 56 | JKv_3,4.56:~ dvitīyāyām ity eva /~dvitīyānte upapade 917 3, 4, 57 | JKv_3,4.57:~ dvitīyāyām ity eva /~kriyāmantarayati kriyāntaraḥ, 918 3, 4, 57 | dvyahamatikramya punaḥ pāyayati ity arthaḥ /~asyati-tr̥ṣoḥ iti 919 3, 4, 58 | JKv_3,4.58:~ dvitīyāyām ity eva /~nāma-śabde dvitīyānte 920 3, 4, 59 | vāsarūpeṇa ktvā bhavati ity uktam ? samāsa-arthaṃ vacanam /~ 921 3, 4, 59 | tathā ca ktvā ca (*2,2.22) ity asmin sūtre tr̥tīyā-prabhr̥tīny- 922 3, 4, 60 | kāraṃ gataḥ /~samāpya gataḥ ity arthaḥ /~apavarge iti kim ? 923 3, 4, 69 | START JKv_3,4.69:~ laḥ ity utsr̥ṣṭānaubandhaṃ sāmānyaṃ 924 3, 4, 70 | bhavatā /~bhāvo cākramakebhyaḥ ity anuvr̥tteḥ sakarmakebhyo 925 3, 4, 73 | tasya yogyatayā goghnaḥ ity abhidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 926 3, 4, 74 | mak, bhiyaṣṣuk grasvaś ca ity evam ādayaḥ /~tābhyām anyatra- 927 3, 4, 77 | START JKv_3,4.77:~ lasya ity ayam adhikāraḥ /~akāra uccārana- 928 3, 4, 77 | ūrdhvam anukramiṣyāmaḥ lasya ity evaṃ tad veditavyam /~kiṃ 929 3, 4, 80 | START JKv_3,4.80:~ ṭitaḥ ity eva /~ṭito lakārasya yaḥ 930 3, 4, 81 | jhayoḥ yathāsaṅkhyam eś irec ity etāv ādeśau bhavataḥ /~śakāraḥ 931 3, 4, 82 | START JKv_3,4.82:~ liṭaḥ ity eva /~liḍ-ādeśānāṃ parasmaipada- 932 3, 4, 83 | 3,4.83:~ parasmaipadānām ity eva /~vida jñāne, asmād 933 3, 4, 84 | 3,4.84:~ parasmaipadānām ity eva, laṭo vā iti ca /~bruvaḥ 934 3, 4, 85 | vido laṭo vā (*3,4.83) ity ato vā-grahaṇam anuvartate, 935 3, 4, 86 | START JKv_3,4.86:~ loṭaḥ ity eva /~loḍ-ādeśānām ikārasya 936 3, 4, 87 | START JKv_3,4.87:~ loṭaḥ ity eva /~loḍ-ādeśasya seḥ hi 937 3, 4, 87 | eva /~loḍ-ādeśasya seḥ hi ity ayam ādeśo bhavati, apic 938 3, 4, 89 | START JKv_3,4.89:~ loṭaḥ ity eva /~loḍ-ādeśasya meḥ niḥ 939 3, 4, 90 | START JKv_3,4.90:~ loṭaḥ ity eva /~loṭ sambadhinaḥ ekārasya 940 3, 4, 90 | sambadhinaḥ ekārasya am ity ayam ādeśo bhavati /~pacatām, 941 3, 4, 91 | START JKv_3,4.91:~ loṭaḥ ity eva /~sakāra-vakārābhyām 942 3, 4, 91 | ekārasya yathāsaṅkhyaṃ ca am ity etāv ādeśau bhavataḥ /~āmo ' 943 3, 4, 92 | START JKv_3,4.92:~ loṭaḥ ity eva /~loṭ-sambandhinaḥ uttamapuruṣasya 944 3, 4, 95 | START JKv_3,4.95:~ leṭaḥ ity eva /~leṭsambhandhinaḥ ākārasya 945 3, 4, 96 | START JKv_3,4.96:~ leṭaḥ ity eva /~leṭ-sambhandhinaḥ 946 3, 4, 96 | ādeśo bhavati /~anyatra ity anantaro vidhir apekṣyate /~ 947 3, 4, 96 | apekṣyate /~āta ai (*3,4.95) ity etad viṣayaṃ varjayitvā 948 3, 4, 97 | START JKv_3,4.97:~ leṭaḥ ity eva /~leṭ-sambhandhinaḥ 949 3, 4, 100| START JKv_3,4.100:~ ṅitaḥ ity eva /~ṅillakārasambandhina 950 3, 4, 100| apākṣīt /~parasmaipadeṣu ity eva, apacāvahi, apacāmahi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 951 3, 4, 101| START JKv_3,4.101:~ ṅitaḥ ity eva /~ṅillakāra-sambandhināṃ 952 3, 4, 103| START JKv_3,4.103:~ liṅaḥ ity eva /~parasamaipada-viṣayasay 953 3, 4, 105| START JKv_3,4.105:~ liṅaḥ ity eva /~jhasya liṅ-ādeśasya 954 3, 4, 105| jhasya liṅ-ādeśasya ran ity ayam ādeśo bhavati /~jho ' 955 3, 4, 106| 106:~ liṅādeśasya iaḥ ata ity ayam ādeśo bhavati /~paceya /~ 956 3, 4, 107| START JKv_3,4.107:~ liṅaḥ ity eva /~liṅs-ambhandhinoḥ 957 3, 4, 108| START JKv_3,4.108:~ liṅaḥ ity eva /~liṅ-ādeśasya jher 958 3, 4, 111| START JKv_3,4.111:~ ātaḥ ity eva /~ākārāntād uttarasya 959 3, 4, 111| mate - ayān /~nanu ṅitaḥ ity anuvartate /~atra laṅ eva 960 3, 4, 111| vidibhyaś ca (*3,4.109) ity ayam api jher jus loṭo na 961 3, 4, 112| 112:~ laṅaḥ śākaṭāyanasya ity eva /~dviṣaḥ parasya laṅ- 962 3, 4, 113| sārvadhātuke yak (*3,1.67) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 963 3, 4, 114| lavitavyam /~dhātoḥ (*3,1.91) ity eva /~vr̥kṣatvam /~vr̥kṣatā 964 3, 4, 117| vyatyayo bahulam (*3,1.85) ity asya+eva ayaṃ prapñcaḥ //~ 965 4, 1, 1 | parisamāpteḥ ṅy-āp-prātipadikād ity evaṃ tad veditavyam /~sva- 966 4, 1, 1 | viśiṣṭasya api grahaṇaṃ bhavati ity eva siddham ? na+etad asti /~ 967 4, 1, 2 | āp-prātipadikāt (*4,1.1) ity adhikr̥tam /~ṅy-āp-prātipadikāt 968 4, 1, 3 | ūrdhvam anukramiṣyāmaḥ striyām ity evaṃ tad veditavyam /~ṅy- 969 4, 1, 3 | anena+eva vidhānāt /~striyām ity ucyate /~keyaṃ strī nāma ? 970 4, 1, 3 | prakr̥tyartha-viśeṣaṇaṃ ca ity ubhayathā api prayujyate, 971 4, 1, 7 | r̥n-nebhyo ṅīp (*4,1.5) ity eva ṅīpi siddhe tat-sanniyogena 972 4, 1, 9 | START JKv_4,1.9:~ pādaḥ ity eva /~r̥ci ity abhidheya- 973 4, 1, 9 | 9:~ pādaḥ ity eva /~r̥ci ity abhidheya-nirdeśaḥ /~r̥ci 974 4, 1, 13 | bahuvrīhau, vano ra ca (*4,1.7) ity asya api vikaopo yathā yāt /~ 975 4, 1, 14 | anukramiṣyāmo 'nupasarjanāt ity evaṃ tad veditavyam /~ṭiḍ- 976 4, 1, 15 | tāpasī /~dāṇḍā, mauṣṭā ity atra na bhavati /~añ - autsī /~ 977 4, 1, 16 | START JKv_4,1.16:~ ṅīp ity eva /~yañantāc ca prātipadikāt 978 4, 1, 17 | START JKv_4,1.17:~ yañaḥ ity eva /~prācām ācāryāṇāṃ matena 979 4, 1, 18 | START JKv_4,1.18:~ yañaḥ ity eva /~pūrveṇa vikalpe prāpte 980 4, 1, 19 | 1.19:~ kauravya māṇḍūka ity etābhyāṃ striyāṃ ṣphaḥ pratyayo 981 4, 1, 19 | ḍhak ca mṇḍūkāt (*4,1.119) ity aṇi ca /~yathākramaṃ ṭāb- 982 4, 1, 19 | artheṣu iñś ca (*4,2.112) ity aṇi prāpte chapratyaya iṣyate /~ 983 4, 1, 20 | sthavirā /~vr̥ddhā /~ataḥ ity eva, śiśuḥ /~vayasyacarama 984 4, 1, 24 | 24:~ dvigoḥ taddhitaluki ity eva /~pramāṇe yaḥ puruṣa- 985 4, 1, 24 | kripuruṣā /~taddhitaluki ity eva /~samāhāre dvipuruṣī /~ 986 4, 1, 25 | upadhālopino 'nyatarasyām (*4,1.28) ity asya api ṅīpo 'yam uttaratra 987 4, 1, 26 | dvividhodhnī, trividhodhnī ity atra api yathā syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 988 4, 1, 28 | JKv_4,1.28:~ bahuvrīher ity eva /~ann-anto yo bahuvrīhiḥ 989 4, 1, 30 | 1.30:~ sañjñā-chandasoḥ ity eva /~kevala-ādibhyaḥ prātipadikebhyaḥ 990 4, 1, 31 | kr̥dikārādaktinaḥ, sarvato 'ktinn-arthāt ity eke iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 991 4, 1, 37 | kusitāyī /~kusidāyī /~puṃyoge ity eva, vr̥ṣākapiḥ strī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 992 4, 1, 39 | anyato ṅīṣaṃ vakṣyati /~ataḥ ity eva, śitir brahmaṇī /~piśaṅgādupasaṅkhyānam /~ 993 4, 1, 40 | kalmāṣī /~śabalī /~varṇāt ity eva, khaṭvā /~anudāttāt 994 4, 1, 40 | eva, khaṭvā /~anudāttāt ity eva, kr̥ṣṇā /~kapilā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 995 4, 1, 41 | lakṣaṇo ṅīṣ iti, tena daṃṣṭrā ity upapannaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 996 4, 1, 45 | START JKv_4,1.45:~ bahu ity evam ādibhyaḥ prātipadikebhyaḥ 997 4, 1, 45 | kr̥dikārādaktinaḥ /~sarvato 'ktinnarthād ity eke /~caṇḍa /~arāla /~kamala /~ 998 4, 1, 51 | JKv_4,1.51:~ karaṇapūrvāt ity eva /~karaṇapūrvāt prātipadikāt 999 4, 1, 51 | sūpaviliptī pātrī /~alpasūpā ity arthaḥ /~alpākhyāyām iti 1000 4, 1, 52 | START JKv_4,1.52:~ ktāt ity eva /~bahuvrīhir yo 'ntodāttaḥ,