Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
itvasya 2
itve 3
itvotvanivrrttyartham 1
ity 4013
itya 1
ityadhikaro 1
ityadi 1
Frequency    [«  »]
7260 iti
5287 bhavati
4293 ca
4013 ity
3996 3
3953 jkv
3952 ps
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

ity

1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4013

     Ps, chap., par.
2001 5, 4, 76 | START JKv_5,4.76:~ ac ity anuvartate /~darśanād anyatra 2002 5, 4, 77 | dvandvo nipātyate /~ahanyahani ity arthaḥ /~eko 'vyavyībhāvaḥ 2003 5, 4, 77 | niḥśreyasam /~niḥśreyaskaḥ puruṣaḥ ity atra na bhavati /~tataḥ 2004 5, 4, 79 | JKv_5,4.79:~ ava sam andha ity etebhyo yaḥ paraḥ tamasśabdaḥ 2005 5, 4, 80 | śobhanaṃ śreyas te bhūyāt ity arthaḥ /~śvovasīyasam ity 2006 5, 4, 80 | ity arthaḥ /~śvovasīyasam ity asya+eva ayaṃ paryāyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2007 5, 4, 81 | JKv_5,4.81:~ anu ava tapta ity etebhyaḥ paro yo rahasśabdaḥ 2008 5, 4, 82 | bhavati /~saptamyarthe vartate ity arthaḥ /~urasi vartate /~ 2009 5, 4, 83 | START JKv_5,4.83:~ anugavam ity acpratyayāntaṃ nipātyate 2010 5, 4, 88 | vakṣyati, tasmin parabhūte ahan ity etasya ahnaḥ ity ayam ādeśo 2011 5, 4, 88 | parabhūte ahan ity etasya ahnaḥ ity ayam ādeśo bhavati etebhya 2012 5, 4, 90 | uttamaikābhyāṃ ca parasya ahnaḥ ity ayam ādeśo na bhavati /~ 2013 5, 4, 91 | 4.91:~ rājan ahan sakhi ity evam antāt prātipadikāt 2014 5, 4, 92 | tena krītam (*5,1.37) ity āgatasya ārhīyasya ṭhako ' 2015 5, 4, 94 | anas aśman ayas saras ity evam antāt tatpurusāt ṭac 2016 5, 4, 95 | grāmatakṣaḥ /~bahūnaṃ sādhāraṇaḥ ity arthaḥ /~kuṭyāṃ bhavaḥ kauṭaḥ, 2017 5, 4, 95 | na kasya cit pratibaddhaḥ ity arthaḥ /~grāmakāuṭābhyām 2018 5, 4, 96 | atiśvo varāhaḥ /~javavān ity arthaḥ /~atiśvaḥ sevakaḥ /~ 2019 5, 4, 96 | sevakaḥ /~suṣṭhu svāmibhaktaḥ ity arthaḥ /~atiśvī sevā /~atinīcā 2020 5, 4, 96 | atiśvī sevā /~atinīcā ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2021 5, 4, 98 | 98:~ uttara mr̥ga pūrva ity etebhyaḥ paro yaḥ sakthiśabdaḥ, 2022 5, 4, 99 | rājanauḥ /~ataddhitaluki ity eva, pañcabhir naubhiḥ krītaḥ 2023 5, 4, 102| dvyañjalam /~tryañjalam /~dvigoḥ ity eva, dvyor añjaliḥ dvyañjaliḥ /~ 2024 5, 4, 102| dvyañjaliḥ /~ataddhitaluki ity eva, dvābhyām añjalibhyāṃ 2025 5, 4, 102| dvyañjaliḥ /~tryañjaliḥ /~prācām ity eva, dvyañjalipriyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2026 5, 4, 107| START JKv_5,4.107:~ śarat ity evam ādibhyaḥ prātipadikebhyaḥ 2027 5, 4, 109| START JKv_5,4.109:~ anaḥ ity eva /~napuṃsakagrahaṇam 2028 5, 4, 110| nadī paurṇamāsī āgrahāyaṇī ity evam antād avyayībhāvāt 2029 5, 4, 114| ir̥te tatpruṣasya aṅguleḥ ity acā bhavitavyam /~dāruṇi 2030 5, 4, 116| kuṭumbinaḥ /~bhāryāpradhānāḥ ity arthaḥ /~api pradhānapūraṇīgrahaṇam 2031 5, 4, 117| JKv_5,4.117:~ antar bahis ity etābhyāṃ paro yo lomanśabdaḥ 2032 5, 4, 121| JKv_5,4.121:~ nañ dus su ity etebhyaḥ parau yau hali- 2033 5, 4, 122| 5,4.122:~ nañdussubhyaḥ ity eva /~nañ dus su ity etebhyaḥ 2034 5, 4, 122| nañdussubhyaḥ ity eva /~nañ dus su ity etebhyaḥ parau yau prajā- 2035 5, 4, 126| aṅgaṃ vraṇitam asya vyādhena ity arthaḥ /~lubdhayoge iti 2036 5, 4, 127| idam iti sarūpe (*2,2.27) ity ayaṃ bahuvrīhir gr̥hyate /~ 2037 5, 4, 128| dvidaṇḍyādayaḥ siddyanti ity arthaḥ /~samudāyanipātanāc 2038 5, 4, 129| START JKv_5,4.129:~ pra sam ity etābhyām uttarasya jānuśabdasya 2039 5, 4, 130| jānuśabdasya vibhāṣā jñuḥ ity ayam ādeśo bhavati /~ūrdhve 2040 5, 4, 135| 135:~ ut pūti su surabhi ity etebhyaḥ parasya gandhaśabdasya 2041 5, 4, 138| START JKv_5,4.138:~ upamānāt ity eva /~upamānāt ihastyādivarjitāt 2042 5, 4, 141| dantaśabdaḥ, tasya datr̥ ity ayam ādeśo bhavati samāsāntaḥ 2043 5, 4, 142| chandasi ca dantaśadasya datr̥ ity ayam ādeśo bhavati samāsāntaḥ 2044 5, 4, 143| viṣaye dantaśabdasya datr̥ ity ayam ādeśo bhavati /~ayodatī /~ 2045 5, 4, 144| JKv_5,4.144:~ śyāva aroka ity etābhyāṃ parasya dantaśabdasya 2046 5, 4, 144| parasya dantaśabdasya datr̥ ity ayam ādeśo bhavati vibhāṣā 2047 5, 4, 144| aroko nirdīptiḥ /~sañjñāyām ity eva, śyavadantaḥ /~arokadantaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2048 5, 4, 145| START JKv_5,4.145:~vibhāṣā ity eva /~agrāntāt śabdāt śuddha 2049 5, 4, 145| śuddha śubhra vr̥ṣa varāha ity etebhyaś ca parasya dantaśabdasya 2050 5, 4, 145| dantaśabdasya vibhāṣā datr̥ ity ayam ādeśo bhavati samāsānto 2051 5, 4, 146| vayaḥprabhr̥tayaḥ avasthā ity ucyate /~asañjātaṃ kakudam 2052 5, 4, 146| asya asañjātakakut /~bālaḥ ity arthaḥ /~pūrṇakakut /~madhyamavayāḥ 2053 5, 4, 146| pūrṇakakut /~madhyamavayāḥ ity arthaḥ /~unnatakakut /~vr̥ddhavayāḥ 2054 5, 4, 146| unnatakakut /~vr̥ddhavayāḥ ity arthaḥ /~sthūlakakut /~valavān 2055 5, 4, 146| sthūlakakut /~valavān ity arthaḥ /~yaṣṭikakut /~nātisthūlo 2056 5, 4, 146| nātisthūlo nātikr̥śaḥ ity arthaḥ /~avasthāyām iti 2057 5, 4, 147| parvatasya śr̥ṅgaṃ kakudam ity ucyate /~na ca sarvastriśikharaḥ 2058 5, 4, 148| START JKv_5,4.148:~ ut vi ity etābhyāṃ parasya kākudaśabdasya 2059 5, 4, 152| śeṣadvibhāṣā (*5,4.154) ity etad bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2060 5, 4, 156| śeṣād vibhāṣā (*5,4.154) ity asya pratiṣedhaḥ /~bahvyaḥ 2061 5, 4, 156| nadyr̥taś ca (*5,4.153) ity asay pratiṣedhaḥ /~hrasvatvam 2062 5, 4, 157| vanditaḥ stutaḥ pūjitaḥ ity ucyate /~śobhano bhrātā 2063 6, 1, 1 | prathamasya dve bhavataḥ ity evaṃ tad veditavyam /~vakṣyati - 2064 6, 1, 1 | eko 'c yasya so 'yam ekāc ity avayavena vigrahaḥ /~tatra 2065 6, 1, 1 | dvirvacanaṃ bhavati /~evaṃ ca pac ity atra yena+eva acā samudāyaḥ 2066 6, 1, 1 | samudāyo 'nugr̥hyate /~papāca ity atra prathamatvaṃ vyapadeśivadbhāvāt /~ 2067 6, 1, 1 | vyapadeśivadbhāvāt /~iyāya, āra ity atra ekāctvam api vyapadeśibhāvād 2068 6, 1, 2 | pratiṣedho vidhīyamānaḥ śayitā ity atra na bhavati, na hi kāryiṇaḥ 2069 6, 1, 2 | icchanti /~ac ca asau ādiś ca ity ajādiḥ, tasmāt ajāder uttarasya 2070 6, 1, 3 | 21) iti ṇatvam /~ajādeḥ ity eva, didrāsati /~kecid ajādeḥ 2071 6, 1, 3 | didrāsati /~kecid ajādeḥ ity api pañcamyantaṃ karmadhārayam 2072 6, 1, 4 | lopo 'bhyāsasya (*7,4.58) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2073 6, 1, 5 | ubhegrahaṇaṃ kim ? nenijati ity atra abhyastānām ādiḥ iti 2074 6, 1, 5 | abhyastānām ādiḥ (*6,1.189) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2075 6, 1, 6 | abhyastam iti vartate /~jakṣa ity ayaṃ dhātuḥ ity ādayaś ca 2076 6, 1, 6 | jakṣa ity ayaṃ dhātuḥ ity ādayaś ca anye ṣaṭ dhātavaḥ 2077 6, 1, 6 | vidhīyate /~jakṣa bhakṣahasanyoḥ ity ataḥ prabhr̥ti vevīṅ vetinā 2078 6, 1, 6 | śāsati /~dīdhyate, vevyate ity atra abhyastānām ādiḥ ity 2079 6, 1, 6 | ity atra abhyastānām ādiḥ ity eṣa svaraḥ prayojanam /~ 2080 6, 1, 9 | prorṇonūyate /~anabhyāsasya ity eva jugupsiṣate /~lolūyiṣate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2081 6, 1, 11 | upadhāhrasvatvaṃ, dvirvacanam ity eṣāṃ kāryāṇāṃ pravr̥ttikramaḥ /~ 2082 6, 1, 12 | 12:~ dāśvān sāhvān mīḍvān ity ete śadāḥ chandasi bhāṣāyām 2083 6, 1, 12 | dāśvān iti dāśr̥ dāne ity etasya dhātoḥ kvasau advirvacanam 2084 6, 1, 12 | sāhvān iti ṣaha marṣaṇe ity etasya parasmaipadam, upadhādīrghatvam, 2085 6, 1, 12 | mīḍvān iti miha secane ity etasya advirvacanam, aniṭtvam, 2086 6, 1, 12 | pataṃ yānam, vado manuṣyaḥ ity evam ādi siddhaṃ bhavati /~ 2087 6, 1, 13 | START JKv_6,1.13:~putra pati ity etasyor uttarapadayos tatpuruṣe 2088 6, 1, 13 | yaṇaḥ sthāne ig bhavati ity arthaḥ /~kārīṣagandhīputraḥ /~ 2089 6, 1, 13 | karīṣagandheḥ apatyam ity aṇ, tadantāt striyām aṇ- 2090 6, 1, 13 | yasmāt sa vihitaḥ tadādeḥ ity eṣa niyamo na asti, tena 2091 6, 1, 13 | paramakārīṣagandhīpatiḥ ity api bhavati /~ [#598]~ upasarjane 2092 6, 1, 14 | paramakārīṣagandhībandhuḥ ity atra bhavati /~atikārīṣagandhyābandhuḥ 2093 6, 1, 14 | kārīṣagandhyā mātā asya ity evaṃ bahuvrīhau kr̥te etasmād 2094 6, 1, 15 | devapūjāsaṃgatikaranadānesu ity ataḥ prabhr̥ti āgaṇāntāḥ /~ 2095 6, 1, 16 | jñīpsāyām, bhrasja pāke ity eteṣāṃ dhātūnāṃ ṅīti pratyaye 2096 6, 1, 17 | iti pratiṣedho bhavati ity asti viśeṣaḥ /~vavraśca /~ 2097 6, 1, 18 | iti kevalam iha anuvartate ity etad durvijñānam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2098 6, 1, 19 | dhvana śabde, vyeñ saṃvaraṇe ity eteṣāṃ dhātūnāṃ yaṅi parataḥ 2099 6, 1, 21 | cāyr̥ pūjāniśāmanayoḥ ity etasya dhātoḥ yagi parataḥ 2100 6, 1, 21 | etasya dhātoḥ yagi parataḥ ity ayam ādeśo bhavati /~cekīyate, 2101 6, 1, 22 | sphāyī opyāyī vr̥ddhau ity asay dhātoḥ niṣṭhāyāṃ parataḥ 2102 6, 1, 22 | dhātoḥ niṣṭhāyāṃ parataḥ sphī ity ayam ādeśo bhavati /~sphītaḥ /~ 2103 6, 1, 22 | shātiḥ /~sphātībhavati ity etad api ktinnantasya+eva 2104 6, 1, 22 | niṣthāntasya /~niṣṭhāyām ity etad adhīkrīyate liṅyaṅoś 2105 6, 1, 23 | saṃprasāraṇam iti ca /~sphī ity etan na svaryate /~styai 2106 6, 1, 23 | sāmānyena grahaṇam /~styā ity asya prapūrvasya dhātor 2107 6, 1, 23 | saṃstyānavān /~prastyaḥ ity eva siddhe pūrvagrahaṇam 2108 6, 1, 23 | ṣaṣṭhyau /~tatra prasaṃstītaḥ ity atra api prapūrvasamudāyāvayavaḥ 2109 6, 1, 24 | vartamānasya śyaiṅ gatau ity asya dhātor niṣṭhāyāṃ parataḥ 2110 6, 1, 24 | dravāvasthāyāḥ kāṭhinyaṃ gatam ity arthaḥ /~śyo 'sparśe (*8, 2111 6, 1, 26 | śyaḥ iti vartate /~abhi ava ity evaṃ pūrvasya śyāyater niṣthāyāṃ 2112 6, 1, 26 | sambhiśyānaṃ, samavaśyānam ity atra bhūt iti kecid vyacakṣate , 2113 6, 1, 27 | START JKv_6,1.27:~ vibhāṣā ity anuvartate /~śrā pāke ity 2114 6, 1, 27 | ity anuvartate /~śrā pāke ity etasya dhātoḥ ṇyantasya 2115 6, 1, 28 | START JKv_6,1.28:~ vibhāṣā ity eva /~opyāyī vr̥ddhau ity 2116 6, 1, 28 | ity eva /~opyāyī vr̥ddhau ity asya dhātoḥ niṣṭhāyāṃ vibhāṣā 2117 6, 1, 28 | dhātoḥ niṣṭhāyāṃ vibhāṣā ity ayam ādeśo bhavati /~pīnaṃ 2118 6, 1, 29 | nivr̥ttam /~pyāyaḥ (*6,1.28) ity etat caśabdena anukr̥ṣyate /~ 2119 6, 1, 29 | yaṅi ca parataḥ pyāyaḥ ity ayam ādeśo bhavati /~āpipye, 2120 6, 1, 30 | sarvatravikalpo bhavati ity eṣā ubhayatravibhāṣā /~yadā 2121 6, 1, 30 | abhyāsasya+ubhayeṣām (*6,1.17) ity abhyāsasya api na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2122 6, 1, 31 | pu-yaṇ-jy-apare (*7,4.80) ity etad vacanaṃ jñāpakaṃ ṇau 2123 6, 1, 32 | vartamāne punaḥ samprasāraṇam ity uktaṃ vibhāṣā ity asya nivr̥ttyartham /~ 2124 6, 1, 32 | samprasāraṇam ity uktaṃ vibhāṣā ity asya nivr̥ttyartham /~hvaḥ 2125 6, 1, 32 | samprasāraṇam abhyastasya ity ekayogena siddhe pr̥thagyogakaranam 2126 6, 1, 33 | vartate, tad abhyastasya ity anena vyadhikaraṇam /~abhyastasya 2127 6, 1, 35 | chandasi viṣaye bahulaṃ ity ayam ādeśo bhavati /~viyantā 2128 6, 1, 36 | apaspr̥dhethām iti spardha saṅgharṣe ity asya laṅi āthāmi dvivarcanaṃ 2129 6, 1, 36 | chandasyamaṅyoge 'pi (*6,4.75) ity aḍāgamābhāvaḥ /~atra pratyudāharaṇam 2130 6, 1, 36 | arca pūjāyām, arha pūjāyam ity anayor dhātvoliṭyusi samprasāraṇam 2131 6, 1, 36 | 606]~ cicyuṣe /~cyuṅ gatau ity asya dhātoḥ liti seśabde 2132 6, 1, 36 | tityāja /~tyaja hānau ity asay dhātoḥ liṭi abhyāsasya 2133 6, 1, 36 | śrātāḥ iti /~śrīñ pāke ity etasya dhātoḥ niṣṭhāyāṃ 2134 6, 1, 40 | START JKv_6,1.40:~ liṭi ity anuvartate /~veñ tantusantāne 2135 6, 1, 40 | anuvartate /~veñ tantusantāne ity asya dhātoḥ liti parataḥ 2136 6, 1, 40 | abhyāsasya+ubhayeṣām (*6,1.17) ity abhyāsasya, ataḥ ubhayaṃ 2137 6, 1, 41 | START JKv_6,1.41:~ veñaḥ ity anuvartate /~lyapi ca parto 2138 6, 1, 42 | START JKv_6,1.42:~ lyapi ity eva /~jyā vayohānau ity 2139 6, 1, 42 | ity eva /~jyā vayohānau ity asya dhātoḥ lyapi parataḥ 2140 6, 1, 43 | START JKv_6,1.43:~ lyapi ity eva /~vyeñ saṃvaraṇe ity 2141 6, 1, 43 | ity eva /~vyeñ saṃvaraṇe ity etasya dhātoḥ lyapi parataḥ 2142 6, 1, 44 | anuvartate /~parer uttarasya vyeñ ity etasya dhātoḥ lyapi parataḥ 2143 6, 1, 45 | sumlānaḥ iti āto yuc (*3,3.128) ity evam ādi siddham bhavati 2144 6, 1, 46 | START JKv_6,1.46:~ vyeñ ity etasya dhātoḥ liṭi parata 2145 6, 1, 47 | vartate /~sphura sphula calane ity etayor dhātvoḥ ecaḥ sthāne 2146 6, 1, 48 | dravyavinimaye, iṅ adhyayane ji jaye ity eteṣāṃ dhātūnāṃ ecaḥ sthāne 2147 6, 1, 49 | START JKv_6,1.49:~ ṇau ity anuvartate /~ṣidhu hiṃsāsamrādhyoḥ 2148 6, 1, 49 | ṣidhu hiṃsāsamrādhyoḥ ity asya dhātoḥ apāralaukike ' 2149 6, 1, 49 | śyanā nirdeśaḥ, ṣidha gatyām ity asya bhauvādikasya nivr̥ttyarthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2150 6, 1, 50 | ḍumiñ prakṣepaṇe, dīṅ kṣaye ity eteṣaṃ dhātūnāṃ lyapi viṣaye, 2151 6, 1, 52 | iti vartate /~khida dainye ity asya dhātoḥ ecaḥ sthāne 2152 6, 1, 53 | JKv_6,1.53:~ gurī udyamane ity asya dhātoḥ apapūrasya ṇamuli 2153 6, 1, 53 | yudhyante, asyapagoram yudhyante ity atra dvitīyāyāṃ ca (*3,4. 2154 6, 1, 54 | JKv_6,1.54:~ ciñ sphura ity etayoḥ dhātvoḥ ṇau parataḥ 2155 6, 1, 55 | gatiprajanakāntyasanakhādaneṣu ity asya dhātoḥ prajane vartamānasya 2156 6, 1, 55 | pravāyayati /~garbhaṃ grāhayati ity arthaḥ /~prajano hi janmana 2157 6, 1, 56 | vartamānasya ñibhī bhaye ity asya dhātoḥ ṇau parataḥ 2158 6, 1, 56 | bhīsmyor hetubhaye (*1,3.38) ity ātmanepadam /~bhiyo hetubhaye 2159 6, 1, 57 | nivr̥ttam /~ṣmiṅ īṣaddhasane ity asya dhātoḥ hetubhaye 'rthe 2160 6, 1, 58 | visarge, dr̥śir prekṣaṇe ity etayoḥ dhātvoḥ jñalādāvakiti 2161 6, 1, 59 | prīṇane, dr̥pa harṣamocanayoḥ, ity etau radhādī dhatū, tayoḥ 2162 6, 1, 59 | varḍhavyam /~vr̥hū udyamane ity ayam udāttopadeśaḥ ūditvāccāsyeḍ 2163 6, 1, 59 | bhettā /~chettā /~jñali ity eva, tarpaṇam /~darpaṇam /~ 2164 6, 1, 59 | tarpaṇam /~darpaṇam /~akiti ity eva, tr̥ptaḥ /~dr̥ptaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2165 6, 1, 62 | prakr̥tibhāve sati hāstiśīrṣaṇyā ity aniṣṭaṃ rūpaṃ syāt /~iṣyate 2166 6, 1, 63 | yakr̥t śakr̥t udaka āsana ity eteṣāṃ śabdānāṃ sthāne śasprabhr̥tipratyayeṣu 2167 6, 1, 63 | doṣan yakan śakan udan āsan ity ete ādeśāḥ yathāsaṅkhyaṃ 2168 6, 1, 63 | kr̥śe /~kecid atra chandasi ity anuvartayanti /~apare punar 2169 6, 1, 63 | upasarpanti vainateryāmavoragāḥ //~ity evam ādayaḥ /~anyatarasyām 2170 6, 1, 63 | evam ādayaḥ /~anyatarasyām ity etad anuvartayanti /~tena 2171 6, 1, 63 | prabhr̥tiśabda iti śalā doṣaṇī ity atra api doṣannādeśo bhavati /~ 2172 6, 1, 63 | upasaṅkhyānam /~māṃsa pr̥tanā sānu ity eteṣāṃ sthāne yathāsaṅkhyam 2173 6, 1, 63 | yathāsaṅkhyam māṃs pr̥t snu ity ete ādeśāḥ bhavanti /~māṃspacanyā 2174 6, 1, 63 | vaktavyaḥ yat tas kṣudra ity eteṣu parataḥ /~nasyam /~ 2175 6, 1, 64 | ādeśa pratyayayoḥ (*8,3.59) ity atra ṣatvavyavasthārtham 2176 6, 1, 64 | ṣṭhīvati /~ṣvaṣkate /~ṣṭhivu ity asya dvitīyasthakāraṣṭhakāraś 2177 6, 1, 65 | JKv_6,1.65:~ dhātor ādeḥ ity anuvartate /~dhātor āder 2178 6, 1, 65 | ṇaha - nahyati /~dhātvādeḥ ity eva, aṇati /~subdhātor ayam 2179 6, 1, 65 | pi ṇopadeśasya (*8,4.14) ity atra ṇatvavidher vyavasthārthaṃ 2180 6, 1, 66 | bhavati /~vr̥ścati /~vavr̥śca ity atra api hi samprasāraṇahalādiḥśeṣayor 2181 6, 1, 68 | ca dīrghāt paraṃ su ti si ity etad apr̥ktaṃ hal lupyate /~ 2182 6, 1, 68 | laṅi tipi ślau bhr̥ñāmit ity abhyāsasya ittvam /~ajāgar 2183 6, 1, 68 | na sidhyati /~rājā, takṣā ity atra saṃyogāntalopasya asiddhatvān 2184 6, 1, 68 | syāt /~ukhāsrat, parṇadhvat ity atra apadantatvād dattvaṃ 2185 6, 1, 68 | ca na syāt /~abhino 'tra ity atra ato roraplutādaplute (* 2186 6, 1, 68 | roraplutādaplute (*6,1.113) ity uttvaṃ na syāt /~abibhar 2187 6, 1, 68 | na syāt /~abibhar bhavān ity atra tu rāt sasya (*8,3. 2188 6, 1, 69 | makārasya lopaḥ /~he katarat ity atra ḍidayam adḍādeśaḥ, 2189 6, 1, 70 | START JKv_6,1.70:~ śi ity etasya bahulaṃ chandasi 2190 6, 1, 71 | grāmaṇi brāhmaṇakulam ity atra hrasvasya bahiraṅgasya 2191 6, 1, 72 | yad vakṣyāmaḥ saṃhitāyām ity evaṃ tad veditavyam /~vakṣyati - 2192 6, 1, 73 | tena cicchadatuḥ, cicchiduḥ ity atra tuk abhyāsasya grahaṇena 2193 6, 1, 78 | aci parataḥ ay av āy āv ity ete ādeśāḥ yathāsaṅkhyam 2194 6, 1, 80 | tatra ko doṣaḥ ? bābhravyaḥ ity atraa+eva syāt, iha na syāt 2195 6, 1, 81 | START JKv_6,1.81:~ kṣi ji ity etayor dhātvoḥ yati ratyaye 2196 6, 1, 83 | dhātoḥ rapurvasya ca ity etasy yati pratyaye parataḥ 2197 6, 1, 83 | kr̥tyalyuṭo bahulam (*3,3.113) ity apadāne yat pratyayaḥ /~ 2198 6, 1, 83 | nipātanam /~anyatra praveyam ity eva bhavati /~chandasi iti 2199 6, 1, 84 | api sthāne ekādeśo bhavati ity etad veditavyam /~vakṣyati 2200 6, 1, 85 | pi tadgrahaṇena grhyate ity eṣo 'tideśārthaḥ /~brahmabandhūḥ 2201 6, 1, 85 | tideśārthaḥ /~brahmabandhūḥ ity atra brahmabandhu iti prātipadikam, 2202 6, 1, 85 | iti svādividhiḥ /~vr̥kṣau ity atra subaukāraḥ asubakāraḥ, 2203 6, 1, 85 | nisyate /~tathā hi khaṭvābhiḥ ity atra antavadbhāvābhāvāt 2204 6, 1, 85 | eṅaḥ padāntādati (*6,1.109) ity atra vidhau ādivan na bhavati /~ 2205 6, 1, 85 | sthānivadbhāvād aprāptam ity antādivadbhāvo vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2206 6, 1, 86 | siddhakāryaṃ na karoti ity arthaḥ /~asiddhavacanam 2207 6, 1, 86 | utsargalakṣaṇabhāvārthaṃ ca /~ko 'sicat ity atra eṅaḥ padāntādati (* 2208 6, 1, 86 | sya, ko 'smai, yo 'smai ity ekādeśasya asiddhatvāt iṇaḥ 2209 6, 1, 86 | tugvidhau - adhītya, preta ity atra+ekādeśasya asiddhatvāt 2210 6, 1, 87 | START JKv_6,1.87:~ aci ity anuvartate /~avarnāt paro 2211 6, 1, 89 | ca sambhavāt /~iṇ gatau ity etasmin dhātau eci, edha 2212 6, 1, 89 | dhātau eci, edha vr̥ddhau ity etasmin ūṭhi ca pūrvaṃ yad 2213 6, 1, 89 | pararūpāpavādaḥ /~om-āṅoś ca (*6,1.95) ity etat tu pararūpaṃ na bādhyate, 2214 6, 1, 90 | eci iti nivr̥ttam /~aci ity anuvartate /~āṭaḥ paro yo 2215 6, 1, 91 | START JKv_6,1.91:~ āt ity eva /~avarṇāntād upasargāt 2216 6, 1, 92 | START JKv_6,1.92:~ āt ity eva, upasargāt r̥ti dhātau 2217 6, 1, 93 | tena acinavam, asunavam ity atra na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2218 6, 1, 94 | START JKv_6,1.94:~ āt ity eva, upasargād dhātau iti 2219 6, 1, 94 | vr̥ddhir eci (*6,1.88) ity asya apavādaḥ /~upelayati /~ 2220 6, 1, 94 | supyāpiśaleḥ (*6,1.92) ity anuvartyanti, tac ca vākyabhedena 2221 6, 1, 95 | START JKv_6,1.95:~ āt ity eva /~avarṇāntāt omi āṅi 2222 6, 1, 95 | ekādeśo bhavati /~ om ity avocat, kom ity avocat /~ 2223 6, 1, 95 | om ity avocat, kom ity avocat /~yom ity avocat /~ 2224 6, 1, 95 | avocat, kom ity avocat /~yom ity avocat /~āgi khalv api - 2225 6, 1, 95 | vr̥ddhir eci (*6,1.88) ity asya pavādaḥ /~iha tu ā 2226 6, 1, 96 | START JKv_6,1.96:~ āt ity eva /~avarṇāt apadāntāt 2227 6, 1, 96 | kosrā /~ uṣitā koṣitā /~āt ity eva, cakruḥ /~abibhayuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2228 6, 1, 97 | dīrghasya apavādaḥ /~pace, yaje ity atra vr̥ddhir eci iti vr̥ddhiḥ 2229 6, 1, 97 | apace /~ayaje /~apadāntāt ity eva, daṇḍāgram /~yupāgram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2230 6, 1, 100| damadamā karoti /~paṭad ity asmāt avyaktānukaraṇāt iti 2231 6, 1, 101| iti kim ? dadhyatra /~aci ity eva, kumārī śete /~nājjhalau (* 2232 6, 1, 101| śete /~nājjhalau (*1,1.10) ity atra yat ac iti pratyāhāragrahaṇaṃ 2233 6, 1, 102| bādhante na+uttarāt iti /~aci ity eva, vr̥kṣaḥ /~plakṣaḥ /~ 2234 6, 1, 102| vr̥kṣaḥ /~plakṣaḥ /~akaḥ ity eva, nāvau /~pūrvasavarnagrahaṇaṃ 2235 6, 1, 102| pūrvasavarnagrahaṇaṃ kim ? agnī ity atra pakṣe parasavarṇo 2236 6, 1, 107| START JKv_6,1.107:~ akaḥ ity eva /~ami paratoṭakaḥ pūrvaparayoḥ 2237 6, 1, 107| ntaratamo bhūt iti, kumārīm ity atra hi trimātraḥ syāt /~ 2238 6, 1, 107| chandasi (*6,1.106) ity eva, śamīṃ ca, śamyaṃ ca /~ 2239 6, 1, 108| START JKv_6,1.108:~ pūrvaḥ ity eva /~samprasāraṇāt aci 2240 6, 1, 108| chandasi (*6,1.106) ity eva, mitro no atra varuṇo 2241 6, 1, 108| samprasāraṇavidhānam iti iṣṭa ity evam ādiṣu pūrvatvabhāve 2242 6, 1, 111| JKv_6,1.111:~ ṅasiṅasoḥ ity eva /~r̥kārāntād uttarayoḥ 2243 6, 1, 112| pūrvatrāsiddham (*8,2.1) ity asiddham /~vikr̥tanirdeśād 2244 6, 1, 113| apūrvasya yo 'śi (*8,3.17) ity asmin prāpte utvaṃ vidhīyate /~ 2245 6, 1, 113| svaratra /~prātaratra /~ati ity eva, vr̥kṣa iha /~tasya 2246 6, 1, 115| 115:~ eṅo 'ti (*6,1.109) ity eva /~eṅaḥ iti yat pañcamyantam 2247 6, 1, 116| avrata ayam avantu avasyu ity eteṣu vakāra-yakārapare ' 2248 6, 1, 118| START JKv_6,1.118:~ yajuṣi ity eva /~āpo juṣāṇo vr̥ṣṇo 2249 6, 1, 118| juṣāṇo vr̥ṣṇo varṣiṣṭhe ity ete śabdāḥ ambe ambāle ity 2250 6, 1, 118| ity ete śabdāḥ ambe ambāle ity etau ca yāvambike śabdāt 2251 6, 1, 119| aṅga ity ādau ca || PS_6,1.119 ||~ _____ 2252 6, 1, 120| START JKv_6,1.120:~ yajuṣi ity eva /~anudātte ca ati kavargadhakārapare 2253 6, 1, 121| START JKv_6,1.121:~ yajuṣi ity eva /~anudātte iti caśabdena 2254 6, 1, 121| anudāttatvam /~anudātte ity eva, yadrudrebhyo 'vapathāḥ /~ 2255 6, 1, 123| ati iti nivr̥ttam /~aci ity etat tv anuvartata eva /~ 2256 6, 1, 123| sphoṭāyanagrahaṇaṃ pūjārthaṃ, vibhāṣā ity eva hi vartate /~vyavasthitavibhāṣā 2257 6, 1, 123| vyavasthitavibhāṣā iyaṃ, tena gavākṣaḥ ity atra nityam avaṅ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2258 6, 1, 125| khaṭve iti /~māle iti /~aci ity anuvartamāne punar ajgrahaṇam 2259 6, 1, 125| śākalyasya hrasvaś ca (*6,1.127) ity etan bhūt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2260 6, 1, 126| nunāsikaś chandasi bahulam ity adhīyate /~tena+iha na bhavati, 2261 6, 1, 128| śākalyasya hrasvaś ca ity etad anuvartate /~r̥kāre 2262 6, 1, 130| astu hītyabrūtām, astu hī3 ity abrūtām /~cinu hīdam /~cinu 2263 6, 1, 130| anupasthite prāptyartham ity ubhayatravibhāṣā iyam /~ 2264 6, 1, 131| padāntād ati (*6,1.109) ity ataḥ padagrahaṇam anuvartate /~ 2265 6, 1, 133| START JKv_6,1.133:~ sya ity etasya chandasi hali parataḥ 2266 6, 1, 134| START JKv_6,1.134:~ saḥ ity etasya aci parataḥ sulopo 2267 6, 1, 135| saṃyogāder guṇaḥ (*7,4.10) ity atra kartavyam /~ṭitkaraṇaṃ 2268 6, 1, 135| ṭitkaraṇaṃ suṭstusvañjām ity atra viśeṣaṇārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2269 6, 1, 136| aṅabhyāsau ? abhaktaś ca suṭ ity uktam, tataḥ sakārād uttarāvaḍabhyāsau 2270 6, 1, 137| JKv_6,1.137:~ sam pari upa ity etebhyaḥ bhuṣaṇārthe karotau 2271 6, 1, 138| na upaskr̥tam /~samuditam ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2272 6, 1, 140| START JKv_6,1.140:~ upāt ity eva /~upād uttarasmin kiratau 2273 6, 1, 140| lunanti /~vikṣipya lunanti ity arthaḥ /~ṇamulatra vaktavyaḥ /~ 2274 6, 1, 141| START JKv_6,1.141:~ kiratau ity eva /~upāt prateś ca uttarasmin 2275 6, 1, 141| yathā hiṃsāmanubadhnāti ity arthaḥ /~hiṃsāyām iti kim /~ 2276 6, 1, 142| START JKv_6,1.142:~ kiratau ity eva /~apāt uttarasmin kiratau 2277 6, 1, 142| āśrayārthī /~ālikhya vikṣipati ity arthaḥ /~catuṣpācchakuniṣu 2278 6, 1, 144| santatamavicchedena gacchanti ity arthaḥ /~kriyāsātatye iti 2279 6, 1, 144| pare ca sakr̥deva gacchanti ity arthaḥ /~na atra gamanasya 2280 6, 1, 145| gobhiḥ sevito deśo goṣpadaḥ ity ucyate /~asevite - agoṣpadāny 2281 6, 1, 145| goṣpadaśabdo na sambhavati ity agoṣpadaśabdārthaṃ nipātanam /~ 2282 6, 1, 147| dhīyīta /~citram adbhutam ity arthaḥ /~anitye iti kim ? 2283 6, 1, 148| nipātanāp suṭ /~avakīryate ity avaskaro 'nnamalam, tatsambandhāt 2284 6, 1, 152| 152:~ kaśa gatiśāsanayoḥ ity etasya dhātoḥ pratipūrvasya 2285 6, 1, 152| puroyāyī pratiṣkaśaḥ ity abhidhīyate /~kaśeḥ iti 2286 6, 1, 154| 1.154:~ maskara maskarin ity etau yathāsaṅkhyaṃ veṇau 2287 6, 1, 155| 155:~ kāstīra ajastunda ity etau śabdau nipātyete nagare ' 2288 6, 1, 158| ekaṃ varjayitvā bhavati ity etad upasthitaṃ draṣṭavyam /~ 2289 6, 1, 158| vikārasya - asthani, dadhani ity anaṅsvaraḥ prakr̥tisvaraṃ 2290 6, 1, 158| bhavati /~tathā hi - gopāyati ity atra dhātusvarāpavādaḥ pratyayasvaraḥ, 2291 6, 1, 158| kārṣṇottarāsaṅgaputraḥ ity atra ca samāsasvarāpavādo 2292 6, 1, 158| iti vaktavyam /~atisraḥ ity atra tisr̥bhyo jasaḥ (*6, 2293 6, 1, 158| kuvalyā vikāraḥ kauvalam ity atra anudāttādilakṣaṇo ' 2294 6, 1, 159| ñnityādirnityam (*6,1.197) ity asya apavādaḥ /~karṣaḥ iti 2295 6, 1, 159| taudādikasya ghañantasya karṣaḥ ity ādyudāttaḥ eva bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2296 6, 1, 160| START JKv_6,1.160:~ uccha ity evam ādīnām anta udātto 2297 6, 1, 160| prāptaḥ /~japaḥ, vyadhaḥ ity abantau, tayor dhātusvaraḥ 2298 6, 1, 160| kecit tu bhāvagarhāyām ity atra api anuvartayanti /~ 2299 6, 1, 162| START JKv_6,1.162:~ antaḥ ity eva /~dhātor anta udātto 2300 6, 1, 164| START JKv_6,1.164:~ citaḥ ity eva /~citas taddhitasya 2301 6, 1, 165| JKv_6,1.165:~ taddhitasya ity eva /~taddhitasya kito ' 2302 6, 1, 166| svarito 'nudāttasya (*8,2.4) ity asya apavādaḥ /~śasi udāttayaṇo 2303 6, 1, 166| eke icchanti atitistrau ity atra svaro bhūt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2304 6, 1, 169| tatra śunaḥ ūrka, śvorjā ity atra+eva ayaṃ vidhiḥ syāt /~ 2305 6, 1, 169| upapadam atiṅ (*2,2.19) ity ayaṃ nityādhikāre samāso 2306 6, 1, 169| upapadāt kr̥t (*6,2.139) ity uttarapadaprakr̥tisvarena 2307 6, 1, 169| bahuvrīhau nañsubhyām (*6,2.172) ity uttarapadānta-udāttatvaṃ 2308 6, 1, 171| idam padādi ap pum rai div ity etebhyo 'sarvanāmasthānavibhaktir 2309 6, 1, 171| ābhyām /~ebhiḥ /~antodāttāt ity adhikārād anvādeśe na bhavati, 2310 6, 1, 171| padādayaḥ paddannomāsa (*6,1.63) ity evam ādayo niśparyantā iha 2311 6, 1, 172| jñaly upottamam (*6,1.180) ity asya apavādo vibhaktir eva+ 2312 6, 1, 173| udāttena+udāttaḥ (*8,2.5) ity udāttatvam , tasya pūrvatra 2313 6, 1, 173| tudadbhiḥ /~antodāttāt ity eva, dadatī /~dadhataḥ /~ 2314 6, 1, 173| abhyastānām ādiḥ (*6,1.189) ity ādyudāttav etau /~br̥hanmahator 2315 6, 1, 176| JKv_6,1.176:~ antodāttāt ity eva /~hrasvāntād antodāttān 2316 6, 1, 176| śīrṣaṇvatā /~antodāttāt ity eva, vasumān /~vasuśabda 2317 6, 1, 176| vyañjanam avidyamānavat ity eṣā paribhāṣā na aśrīyate 2318 6, 1, 176| nuḍgrahaṇāt, tena marutvān ity atra na bhavati /~[#642]~ 2319 6, 1, 177| udāttayaṇo halpūrvāt (*6,1.174) ity ayam antodāttaḥ /~hrasvāt 2320 6, 1, 177| ayam antodāttaḥ /~hrasvāt ity eva, kumārīṇām /~antodāttāt 2321 6, 1, 177| kumārīṇām /~antodāttāt ity eva, trapūṇām /~vasūnām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2322 6, 1, 179| JKv_6,1.179:~ antodāttāt ity etan nivr̥ttam /~ṣaṭsañjjākebhyaḥ, 2323 6, 1, 179| ṣaṭsañjjākebhyaḥ, tri catur ity etābhyāṃ ca parā halādir 2324 6, 1, 182| yadavarṇāntam, rāḍ aṅ kruṅ kr̥d ity etebhyo yad uktaṃ tan na 2325 6, 1, 184| START JKv_6,1.184:~ nr̥ ity etasmāt parā jhalādir vibhaktiḥ 2326 6, 1, 184| nr̥bhyaḥ /~nr̥ṣu jhal ity eva -nrā /~nre //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2327 6, 1, 186| anudāttaṃ ca bhavati hnuṅ iṅ ity etābhyāṃ paraṃ varjayitvā /~ 2328 6, 1, 189| jāgrati /~jāgratu /~aci ity eva, dadyāt /~aniṭi ity 2329 6, 1, 189| ity eva, dadyāt /~aniṭi ity eva, jakṣitaḥ /~ādiḥ iti 2330 6, 1, 192| jana dhana daridrā jāgr̥ ity eteṣāṃ abhyastānāṃ lasārvadhātuke 2331 6, 1, 192| jajanadindram /~jana janane ity asya pañcame lakāre rūpam /~ 2332 6, 1, 192| lakāre rūpam /~dhana dhānye ity asya pañcame lakāre dadhanat /~ 2333 6, 1, 196| pratyayāt pūrvam udāttam ity ayam eva svaro bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2334 6, 1, 197| tena gargāḥ, bidāḥ, cañcāḥ ity atra yañi kani ca lupte 2335 6, 1, 199| na+iṣyate /~pathipriyaḥ ity atra pūrvapadaprakr̥tisvareṇa 2336 6, 1, 201| dasyūnām /~erac (*3,3.56) ity ayam ajantaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2337 6, 1, 202| atra api erac (*3,3.56) ity ayam ajantaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2338 6, 1, 203| START JKv_6,1.203:~ vr̥ṣaḥ ity evam ādīnām ādir udātto 2339 6, 1, 203| pacādyacpratyayāntāḥ /~gayaḥ ity atra gāyater nipātanād etvam /~ 2340 6, 1, 206| vartate /~śuṣka dhr̥ṣṭa ity etāv ādyudāttau bhavataḥ /~ 2341 6, 1, 208| ca dvyaj anāt (*6,1.205) ity anena pūrvavipratiṣedhena 2342 6, 1, 210| JKv_6,1.210:~ juṣṭa arpita ity ete śabdarūpe mantraviṣaye 2343 6, 1, 210| prāptaḥ /~kecid atra juṣṭa ity etad eva anuvartayanti /~ 2344 6, 1, 212| ādir udāttaḥ iti ca /~ṅe ity etasmiṃś ca parato yuṣmadasmadoḥ 2345 6, 1, 213| ca dvyajanāt (*6,1.205) /~ity ato dvyajgrahaṇam anuvartate /~ 2346 6, 1, 213| tasvaritam (*6,1.185) ity asya apavādaḥ /~anāvaḥ iti 2347 6, 1, 213| iti kim ? nāvyam /~dvyacaḥ ity eva, cikīrṣyam /~lalāṭyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2348 6, 1, 214| īḍa vanda vr̥ śaṃsa duha ity eteṣāṃ yo ṇyat tadantasya 2349 6, 1, 214| tit svaritam (*6,1.185) ity etat prāptam /~vāryam iti 2350 6, 1, 214| vāryam iti vr̥ṅ sambhaktau ity asya ayaṃ ṇyat /~kyabvidhau 2351 6, 1, 215| JKv_6,1.215:~ veṇu indhāna ity etayoḥ vibhāṣā ādir udātto 2352 6, 1, 215| vidhīyate /~veṇur iva veṇuḥ ity upamānaṃ yadā sañjñā bhavati, 2353 6, 1, 216| hāsa kuha śvaṭha kratha ity eteṣāṃ vibhāṣā ādir udātto 2354 6, 1, 216| nta udāttaḥ (*6,1.159) ity udāttatvam eva bhavati /~ 2355 6, 1, 218| cīkaratām /~na māṅyoge (*6,4.74) ity aṭi pratiṣiddhe hi ca (* 2356 6, 1, 220| JKv_6,1.220:~ sañjñāyām ity eva /~avatīśabdāntasya sañjñāyām 2357 6, 1, 220| iti kim ucyate, na vatyā ity evam ucyeta ? na+evaṃ śakyam 2358 6, 2, 2 | tulyaśabdaḥ yato 'nāvaḥ (*6,1.213) ity ādyudāttaḥ /~sadr̥kśabdaḥ 2359 6, 2, 4 | tatpuruṣe samāse gādha lavaṇa ity etayor uttarapadayoḥ pūrvapadaṃ 2360 6, 2, 4 | aritragādhamudakam /~tatpramāṇam ity arthaḥ /~golavaṇam /~aśvalavaṇam /~ 2361 6, 2, 7 | ab-itra-kāṇām (*6,2.144) ity antodāttaḥ /~viśeṣanasamāso ' 2362 6, 2, 8 | vātasyābhāvo nivātam, arthābhāvaḥ ity avyayībhāvaḥ /~niruddho 2363 6, 2, 8 | yatpratyayānta ādyudātta ity eke /~ḍyakpratyayānto 'ntodāttaḥ 2364 6, 2, 10 | 6,2.10:~ adhvaryu kaṣāya ity etayoḥ jātivācini tatpuruṣe 2365 6, 2, 11 | 2.11:~ sadr̥śa pratirūpa ity etayoḥ uttarapadayoḥ sādr̥śyavācini 2366 6, 2, 13 | madrādiṣu gatvā vyavaharanti ity arthaḥ /~saptamīsamāsā ete /~ 2367 6, 2, 14 | guroś ca halaḥ (*3,3.103) ity apratyayānto 'ntodāttaḥ /~ 2368 6, 2, 14 | pāṭalāpālaṅkāmbāsāgarārthānām ity antodātta eva /~upajñā - 2369 6, 2, 14 | ete /~tatra paṇino 'ptyam ity aṇantaḥ pāṇinaśabdaḥ pratyayasvareṇa 2370 6, 2, 14 | tatraityainaṃ dhyāyanti ity āḍhyāḥ /~ghañarthe kavidhānam 2371 6, 2, 14 | sukumāraśabdaḥ nañsubhyām (*6,2.172) ity antodāttaḥ /~darśaniyaśabdo 2372 6, 2, 14 | sukumāraśabdaḥ nañsubhyām (*6,2.172) ity antodāttaḥ /~nandaśabdaḥ 2373 6, 2, 14 | dhanuśchāyam /~iṣuśabdaḥ īṣeḥ kicca ity upratyayāntaḥ, tatra ca 2374 6, 2, 14 | nabviṣayasya anisantasya ity ādyudātta eva /~iṣūṇāṃ chāyā 2375 6, 2, 15 | JKv_6,2.15:~ sukha priya ity etayor uttarapadyor hitavācini 2376 6, 2, 16 | gamayamānāyāṃ sukha priya ity etayoḥ uttapadayoḥ tatpuruṣe 2377 6, 2, 18 | vr̥ṣalīpatiḥ /~vr̥ṣalyā bhartā ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2378 6, 2, 19 | samāse bhū vāk cit didhiṣū ity etāni pūrvapadāni prakr̥tisvarāṇi 2379 6, 2, 21 | āśaṅka ābādha nediyas ity eteṣu uttarapadeṣu sambhāvanavācini 2380 6, 2, 23 | samaryāda saveśa sadeśa ity eteṣu sāmīpyavācini tatpuruṣe 2381 6, 2, 23 | savidhādīnāṃ saha vidhayā ity evam ādikā vyutpattir eva 2382 6, 2, 23 | madrāṇāṃ savidham samīpam ity arthaḥ /~samīpye iti kim ? 2383 6, 2, 24 | gunavad dravyam abhidhīyate ity asāmānādhikaranyam ato na 2384 6, 2, 24 | gatiranantaraḥ (*6,2.49) ity ādyudāttaḥ /~vicitraśabdo ' 2385 6, 2, 24 | svarito 'nudāttasya (*8,2.4) ity ādisvaritaḥ /~ye ca atra 2386 6, 2, 24 | antodāttaḥ, cuperaccopadhāyāḥ ity atra hi ciditi vartate /~ 2387 6, 2, 25 | 2.25:~ śra jya avama kan ity eteṣu pāpaśabdavati ca+uttarapade 2388 6, 2, 26 | śramaṇādibhiḥ (*2,1.70) ity atra+eva samāse svaram etam 2389 6, 2, 27 | kumārapratyenāḥ /~uadāttaḥ ity etad atra sāmarthyād veditavyam /~ 2390 6, 2, 29 | kālavācini, kapāla bhagāla śarāva ity eteṣu ca dvigau samāse pūrvapadaṃ 2391 6, 2, 30 | svarito 'nudāttasya (*8,2.4) ity eṣa svaro bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2392 6, 2, 31 | JKv_6,2.31:~ diṣṭi vitasti ity etayor uttarapadayoḥ dvigau 2393 6, 2, 32 | siddha śuṣka pakva bandha ity eteṣu uttarapadeṣu rakr̥tisvaraṃ 2394 6, 2, 33 | 33:~ pari prati upa apa ity ete pūrvapadabhūtā varjyamānavācini 2395 6, 2, 33 | śalabhāḥ patanti /~parivanam ity atra vanaṃ samāse (*6,2. 2396 6, 2, 33 | vanaṃ samāse (*6,2.178) ity etad bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2397 6, 2, 36 | āpiśaler chātrāḥ āpiśalāḥ, ity ubhayathāpyācaryopasarjanaścāntevāsī 2398 6, 2, 37 | apatyaṃ, kujapasya apatyam ity aṇantāvetau /~sāvarṇimāṇḍūkeyau /~ 2399 6, 2, 37 | bahuvacanamatantram, tena pailaśyāparṇeyau ity atra api bhavati /~kapiśyāparṇeyāḥ /~ 2400 6, 2, 37 | iti śaitikākṣapañcāleyau ity atra api bhavati /~kaṭukavārcaleyāḥ /~ 2401 6, 2, 37 | kaṇvādibhyo gotre (*4,2.111) ity aṇ /~śunakasya apataym iti 2402 6, 2, 37 | kalāpino ' (*4,3.108) ity aṇ pratyayaḥ, tasmin inaṇyanapatye (* 2403 6, 2, 37 | ṭilope sabrahmacāripīṭhasarpi ity ādinopasaṅkhyānena ṭilopaḥ /~ 2404 6, 2, 37 | tatsvaritam (*6,1.185) ity antasvaritaḥ /~anuvākyā 2405 6, 2, 38 | dvandve iti nivr̥ttam /~mahān ity etat pūrvapadaṃ vrīhi aparāhṇa 2406 6, 2, 38 | hailihila laurava pravr̥ddha ity eteṣu uttarapadeṣu prakr̥tisvaraṃ 2407 6, 2, 38 | karmadhāraye 'niṣṭhā (*6,2.46) ity ayam api śreṇyādisamāse 2408 6, 2, 39 | START JKv_6,2.39:~kṣullaka ity etat pūrvapadaṃ mahāṃś ca 2409 6, 2, 41 | pūrvapadaṃ sāda sādi sārathi ity eteṣu uttarapadeṣu prakr̥tisvaraṃ 2410 6, 2, 42 | taitilakadrū paṇyakambala ity ete samāsāḥ, teṣāṃ dāsībhārādīnāṃ 2411 6, 2, 42 | patyaṃ chātro taitilaḥ ity aṇantaḥ /~paṇyakambalaḥ /~ 2412 6, 2, 42 | kr̥tyānāṃ samāse dvitīyā dr̥tyā ity eṣa vihitaḥ svaritaḥ /~dāsyā 2413 6, 2, 42 | śr̥̄svr̥snihitrapyasivasi ity atra dhānye nit iti vartate /~ 2414 6, 2, 43 | ādyudāttaḥ /~kusuyubhyaś ca ity atra nit iti vartate /~kunḍalaśabdo ' 2415 6, 2, 43 | hanikuṣinīramikāśibhyaḥ kthan ity ādinā kthanpratyayaḥ /~vallīśabdo 2416 6, 2, 44 | tvarthaśabdavācyaṃ sāmānyaṃ ity atadarthārtho 'yam ārambhaḥ /~ 2417 6, 2, 44 | aśvaghāsaḥ, śvaśrūsuram ity atra saty api tādarthye 2418 6, 2, 48 | tena nañsubhyām (*6,2.172) ity antodāttaḥ /~dātraśabdo 2419 6, 2, 49 | kr̥dgrahaṇe gatikārakapūrvasya api ity etan na aśrīyate /~karmaṇi 2420 6, 2, 49 | etan na aśrīyate /~karmaṇi ity eva, prakr̥taḥ kaṭaṃ devadattaḥ /~ 2421 6, 2, 51 | upasargā ādyudāttā abhivarjam ity abhirantodāttaḥ /~kr̥tsvarāpavādo 2422 6, 2, 52 | anudātte padādau (*8,2.6) ity ayam ekādeśaḥ udāttaḥ svarito 2423 6, 2, 52 | coraniganto 'ñcatau vapratyayaḥ ity eva svaro bhavati vapratiṣedhena /~ 2424 6, 2, 53 | START JKv_6,2.53:~ ni adhi ity etau cāñcatau vapratyaye 2425 6, 2, 53 | svarito 'nudāttasya (*8,2.4) ity añcater akāraḥ svaritaḥ /~ 2426 6, 2, 54 | START JKv_6,2.54:~ īṣat ity etat pūrvapadam anyatarasyāṃ 2427 6, 2, 54 | īṣatpiṅgalaḥ, īṣatpiṅgalaḥ /~īṣat ity ayam antodāttaḥ /~īṣadbhedaḥ 2428 6, 2, 54 | antodāttaḥ /~īṣadbhedaḥ ity evam ādau kr̥tsvara eva 2429 6, 2, 56 | vyākaraṇam adhyetuṃ pravr̥ttaḥ ity arthaḥ /~prathamaśabdaḥ 2430 6, 2, 58 | āryakṣatriyaḥ /~karmadhāraye ity eva, āryasya brāhmaṇaḥ āryabrāhmaṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2431 6, 2, 59 | rājakumāraḥ /~karmadhāraye ity eva, rājño brāhmaṇaḥ rājabrahamaṇaḥ /~ 2432 6, 2, 63 | rājanāpitaḥ /~śilpini ity eva, rājahastī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2433 6, 2, 64 | JKv_6,2.64:~ ādir udāttaḥ ity etad adhikr̥tam /~ita uttaraṃ 2434 6, 2, 64 | pūrvapadasya ādir udātto bhavati ity evaṃ tadveditavyam /~vakṣyati - 2435 6, 2, 65 | so 'bhidhīyate /~dhamryam ity ācāraniyataṃ deyam ucyate /~ 2436 6, 2, 65 | bādhyate vipratiṣedhena ity etad aharaṇe ity anena jñāpyate, 2437 6, 2, 65 | vipratiṣedhena ity etad aharaṇe ity anena jñāpyate, tena vāḍavahāryam 2438 6, 2, 69 | samāsalakṣaṇaṃ na asti, supsupā ity eva tatra samāsaḥ kartavyaḥ /~ 2439 6, 2, 75 | na bhavati iti niyuktaḥ ity anena sidhyati /~niyuktaḥ 2440 6, 2, 77 | nāma parvataḥ /~akr̥ñaḥ ity eva, rathakāro nāma brāhmaṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2441 6, 2, 78 | JKv_6,2.78:~ go tanti yava ity etāni pūrvapadāni pālaśabde 2442 6, 2, 81 | ṇinantāḥ ṇini (*6,2.79) ity asya+eva+udāharanārthaṃ 2443 6, 2, 81 | nimittisvarabalīyastvād antodāttatvaṃ prāptam ity ādyudāttatvaṃ vidhīyate /~ [# 2444 6, 2, 81 | bhavati iti /~tena dviśitipād ity atra tiśabda udātto bhavati /~ 2445 6, 2, 82 | kāśa tuṣa bhrāṣṭra vaṭa ity etāni ca je uttarapade ādyudāttāni 2446 6, 2, 84 | devagrāmaḥ /~devasvāmikaḥ ity arthaḥ /~anivasantaḥ iti 2447 6, 2, 86 | śālāyāṃ napuṃsake (*6,2.123) ity etasmāt pūrvavipratiṣedhena 2448 6, 2, 90 | kapiñjalārmam /~amahannavam ity eva, mahārmam /~navārmam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2449 6, 2, 91 | sañjīva madra aśman kajjala ity etāni pūrvapadāni armaśabde 2450 6, 2, 92 | START JKv_6,2.92:~ antaḥ ity adhikr̥tam /~ita uttaraṃ 2451 6, 2, 92 | pūrvapadasya antaḥ udātto bhavati ity evaṃ veditavyam /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2452 6, 2, 93 | uttarapadādiḥ (*6,2.111) ity etasmād ayam adhikāro veditavyaḥ //~ 2453 6, 2, 93 | samāsastaralopaś ca vaktavyaḥ ity evam atra samāsastaralopaś 2454 6, 2, 94 | sañjñāyāṃ viṣaye giri nikāya ity etayoḥ uttarapadayoḥ pūrvapadam 2455 6, 2, 98 | samaṇīyasabham, brāhmaṇakulam ity atra na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2456 6, 2, 100| JKv_6,2.100:~ ariṣta gauḍa ity evaṃ pūrve samāse puraśabde 2457 6, 2, 101| hāstina phalaka mārdeya ity etāni pūrvapadāni puraśabde 2458 6, 2, 102| kusūla kūpa kumbha śālā ity etāni pūrvapadāni bilaśabde 2459 6, 2, 105| uttarapadasya (*7,3.10) ity adhikr̥tya vihitā vr̥ddhiḥ, 2460 6, 2, 106| mitrājinayoḥ (*6,2.165) ity etad bhavati paratvāt /~ 2461 6, 2, 106| bhavati paratvāt /~bahuvrīhau ity etad adhikriyate prāgavyayībhāvasañjñānāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2462 6, 2, 107| 6,2.107:~ udara aśva iṣu ity eteṣu uttarapadesu bahuvrīhau 2463 6, 2, 108| calācaleṣuḥ /~anudaraḥ, sūdaraḥ ity atra nañsubhyām (*6,2.172) 2464 6, 2, 108| atra nañsubhyām (*6,2.172) ity etad bhavati vipratiṣedhena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2465 6, 2, 110| mukhaṃ svāṅgam (*6,2.167) ity etad bhavati, na cet pūrvapadaprakr̥tisvaratvena 2466 6, 2, 110| gatir anantaraḥ (*6,2.49) ity etad bhavati /~niṣṭhā iti 2467 6, 2, 111| 6,2.111:~ uttarapadādiḥ ity etad adhikr̥tam /~yad ita 2468 6, 2, 111| uttarapadasya ādir udātto bhavati ity evaṃ tadveditavyam /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2469 6, 2, 112| kr̥ṣṇakarṇaḥ /~uttarapadasya ity etad apādaparisamāpteḥ /~ 2470 6, 2, 112| gr̥hyate, tena sthūlakarṇaḥ ity atra na bhavati /~karṇaḥ 2471 6, 2, 114| kaṇṭha pr̥ṣṭha grīvā jaṅghā ity etāni uttarapadāni bahuvrīhau 2472 6, 2, 117| tadantavidhiṃ prayojayanti ity anarthakayor api manasor 2473 6, 2, 117| nañsubhyām (*6,2.172) ity asya ayam apavādaḥ /~kapi 2474 6, 2, 117| tu paratvāt kapi pūrvam ity etad bhavati /~sukarmakaḥ /~ 2475 6, 2, 119| nañsubhyām (*6,2.162) ity asya ayam apavādaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2476 6, 2, 120| JKv_6,2.120:~ vīra vīrya ity etau ca śabdau śoruttarau 2477 6, 2, 120| ādyudāttatvaṃ na bhavati ity etad eva vīryagrahaṇaṃ jñāpakam /~ 2478 6, 2, 121| tūla mūla śālā akṣa sama ity etāni uttarapadāni avayībhāvasamāse 2479 6, 2, 122| mantha śūrpa pāyya kāṇḍa ity etāni uttarapadāni dvigau 2480 6, 2, 124| ṣaṣṭhīsamāsā ete /~napuṃsake ity eva, dākṣikanthā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2481 6, 2, 125| caittalikarṇaḥ /~vaitālikarṇiḥ ity anye pathanti /~kukkuṭa /~ 2482 6, 2, 125| kukkuṭa /~cikkaṇa /~citkaṇa ity apare pathanti /~ādiḥ iti 2483 6, 2, 126| cela kheṭa katuka kāṇḍa ity etāni uttarapadāni tatpuruse 2484 6, 2, 128| 2.128:~ palala sūpa śāka ity etāny uttarapadāni miśravācini 2485 6, 2, 129| kūla sūda sthala karṣa ity etāni uttarapadāni tatpuruṣe 2486 6, 2, 129| gr̥hyate /~jānapadakuṇḍa ity anena ṅīṣ /~sañjñāyām iti 2487 6, 2, 130| tatpuruṣe samāse rājyam ity etad uttarapadam ādyudāttaṃ 2488 6, 2, 131| START JKv_6,2.131:~ vagya ity evam ādīni uttarapadāni 2489 6, 2, 131| arnapakṣyaḥ /~akarmadhāraye ity eva, paramavargyaḥ /~vargyādayaḥ 2490 6, 2, 131| tu varga pūga gaṇa pakṣa ity evam ādayo ye paṭhitāḥ, 2491 6, 2, 135| bhavanti /~kāṇḍaṃ gahāryām ity uktam, agarhāyām api bhavati /~ 2492 6, 2, 135| cīram upamānam (*6,2.127) ity uktam, anupamānam api bhavati /~ 2493 6, 2, 135| palalasūpaśākaṃ miśre (*6,2.128) ity uktam, anupamānam api bhavati /~ 2494 6, 2, 135| sūpa-śākaṃ miśre (*6,2.128) ity uktam, amiśre 'pi bhavati /~ 2495 6, 2, 135| kūlaṃ sañjñāyām (*6,2.129) ity uktam, asañjñāyām api bhavati /~ 2496 6, 2, 136| kuṇḍasādr̥śyena vane vartate /~kuṇḍam ity etat uttarapadaṃ vanavāci 2497 6, 2, 137| madhyodāttāḥ /~prakr̥tyā ity etad adhikr̥tam antaḥ (* 2498 6, 2, 139| prapacatitarām, prapacatitamām ity atra tarabādyantena samāse 2499 6, 2, 139| śiṣṭatvād āma eva svaro bhavati ity eke /~prapacatideśyādyarthaṃ 2500 6, 2, 140| takāralopaś ca /~br̥had ity etad antodāttaṃ nipātayanti /~


1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4013

IntraText® (V89) Copyright 1996-2007 EuloTech SRL