Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
itvasya 2
itve 3
itvotvanivrrttyartham 1
ity 4013
itya 1
ityadhikaro 1
ityadi 1
Frequency    [«  »]
7260 iti
5287 bhavati
4293 ca
4013 ity
3996 3
3953 jkv
3952 ps
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

ity

1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4013

     Ps, chap., par.
2501 6, 2, 140| nabhrāṇnapād (*6,3.75) ity ādinā ādyudātto nipātitaḥ /~ 2502 6, 2, 141| udāttau, tena indrābr̥haspatī ity atra traya udāttā bhavanti /~ 2503 6, 2, 142| uttarapadagrahaṇam anudāttādau ity uttarapadaviśeṣaṇaṃ yathā 2504 6, 2, 143| START JKv_6,2.143:~antaḥ ity adhikāraḥ /~yad ita ūrdhvam 2505 6, 2, 143| uttarapadasya antaḥ udāttaḥ bhavati ity evaṃ tad veditavyam /~vakṣyati 2506 6, 2, 144| atha ghañ kta ac ap itra ka ity evam antānām uttarapadānāṃ 2507 6, 2, 144| ādyudāttaḥ /~gatikārakopapadāt ity eva, sustutaṃ bhavatā /~ 2508 6, 2, 145| START JKv_6,2.145:~ su ity etasmād upamānāc ca paraṃ 2509 6, 2, 145| tr̥tīyā karmaṇi (*6,2.48) ity ayam apavādaḥ /~gatikārakopapadāt 2510 6, 2, 145| apavādaḥ /~gatikārakopapadāt ity eva, sustutaṃ bhavatā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2511 6, 2, 146| gatir anantaraḥ (*6,2.49) ity atra hi karmaṇi ity anuvartate, 2512 6, 2, 146| 49) ity atra hi karmaṇi ity anuvartate, tadbādhanārthaṃ 2513 6, 2, 147| eva /~viṣayaniyamārtha eva+ity eke /~asañjñārtho 'yam ārambhaḥ /~ 2514 6, 2, 147| deyam, punarniṣkr̥to rathaḥ ity evam ādi siddhaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2515 6, 2, 148| anācitādīnām (*6,2.146) ity antodāttatvaṃ na bhavati /~ 2516 6, 2, 148| tr̥tīyā karmaṇi (*6,2.48) ity eva atra bhavati /~evakārakaraṇaṃ 2517 6, 2, 148| kārakād dattaśrutayor āśisyeva ity evam atra niyama iṣyate /~ 2518 6, 2, 148| āhato nadati devadattaḥ ity atra na bhavati /~devadatta 2519 6, 2, 149| itthambhūtaḥ /~itthaṃbhūtena kr̥tam ity etasminn arthe yaḥ samaso 2520 6, 2, 149| tr̥tīyā karmaṇi (*6,2.48) ity asya ayam apavādaḥ /~bhāve 2521 6, 2, 150| śarīrasukham (*3,3.116) ity ayaṃ yogaḥ ubhayathā varṇyate /~ 2522 6, 2, 150| karaṇe lyuṭ /~kārakāt ity eva /~nidarśanam /~avalekhanam /~ 2523 6, 2, 151| vyākhyāna śayana sthāna ity etāni yājakādayaḥ krītaśabdaś 2524 6, 2, 151| tr̥tīyā karmaṇi (*6,2.48) ity asya apavādaḥ /~vyākhyānaśayanāsanasthānānām 2525 6, 2, 151| abhāvakarmārthaṃ grahaṇam /~kārakāt ity eva, prakr̥tiḥ /~prahr̥tiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2526 6, 2, 152| saptamyantāt paraṃ puṇyam ity etad uttarapadam antodāttaṃ 2527 6, 2, 152| pūrvapadakr̥tisvaratvaṃ prāptam ity antodāttatvaṃ vidhīyate /~ 2528 6, 2, 154| tr̥tīyā iti vartate /~miśra ity etad uttarapadam anupasargaṃ 2529 6, 2, 155| sampādi arha hita alam ity evam arthā ye taddhitāḥ 2530 6, 2, 156| START JKv_6,2.156:~ ya yat ity etau yau taddhitāv atadarthe 2531 6, 2, 156| pādyam apādyam /~taddhitā ity eva, adeyam /~guṇapratiṣedhe 2532 6, 2, 156| adeyam /~guṇapratiṣedhe ity eva, dantyādanyad adantyam /~ 2533 6, 2, 157| START JKv_6,2.157:~ ac ka ity evam antam aśaktau gamyamānāyām 2534 6, 2, 160| 2.160:~ kr̥tya uka iṣṇuc ity evam antāś cārvādayaś ca 2535 6, 2, 160| bhuvaḥ khiṣṇuc (*3,2.57) ity asya dvyanubandhakasya api 2536 6, 2, 161| tr̥nnanta anna tīkṣṇa śuci ity eteṣu naña uttareṣu vibhāṣā 2537 6, 2, 162| bahuvrīhau samāse idam etad tad ity etebhyaḥ uttarasya prathamaśabdasya 2538 6, 2, 162| idaṃprathamāḥ /~idampradhānā ity arthaḥ /~uttarapadasya kāryitvāt 2539 6, 2, 162| idamprathamakāḥ /~bahuvrīhau ity etat vanaṃ samāse (*6,2. 2540 6, 2, 168| sthūla muṣṭi pr̥thu vatsa ity etebhyaḥ paraṃ mukhaṃ svāṅgavāci 2541 6, 2, 172| bhavanti iti anr̥caḥ, bahvr̥caḥ ity atra kr̥te samāsānte 'ntodāttatvaṃ 2542 6, 2, 174| tena ajñakaḥ, sujñakaḥ ity atra kabantasya+eva antodāttatvaṃ 2543 6, 2, 175| nañsubhyām (*6,2.172) ity uktam, bahor api tathā bhavati /~ 2544 6, 2, 175| kapi pūrvam (*6,2.173) ity uktam, bahor api tathā bhavati /~ 2545 6, 2, 175| ntyāt pūrvam (*6,2.174) ity uktam, bahor api tathā bhavati /~ 2546 6, 2, 175| jaramaramitramr̥tāḥ (*6,2.116) ity uktam, bahor api tathā bhavati /~ 2547 6, 2, 177| prodaraḥ /~pralalāṭaḥ /~dhruvam ity ekarūpam ucyate, dhruvam 2548 6, 2, 178| 178:~ samāsamātre vanam ity etad uttarapadam upasargāt 2549 6, 2, 181| START JKv_6,2.181:~ ni vi ity etābhyām uttaro 'ntaḥśabdo 2550 6, 2, 182| anena bādhyate /~abhitaḥ ity ubhayataḥ /~abhito bhāvo ' 2551 6, 2, 184| nirulapam /~nirupalam ity anye paṭhanti /~nirmaśakam /~ 2552 6, 2, 184| prādisamāsaḥ /~niṣkālikaḥ ity anye pathanti /~niṣpeṣaḥ /~ 2553 6, 2, 186| ahorātra-avyaveṣu (*6,2.33) ity uktam /~yogavibhāgaḥ uttarārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2554 6, 2, 187| vīṇā añjas adhvan kukṣi ity etāny uttarapadāni sīranāmāni 2555 6, 2, 187| anityaś ca samāsāntaḥ ity etad eva jñāpakam /~apakukṣiḥ /~ 2556 6, 2, 192| nihitavāk, nihitadaṇḍaḥ ity arthaḥ /~niśabdo 'tra nidhānārthaṃ 2557 6, 2, 194| upataiṣaḥ /~tatpuruṣe ity eva, upagataḥ somo 'sya 2558 6, 2, 196| vibhāṣa bhavati /~tatpuruṣe ity eva udastaṃ puccham asya 2559 6, 2, 197| START JKv_6,2.197:~ dvi tri ity etābhyām uttaresu pād dat 2560 6, 2, 197| uttaresu pād dat mūrdhan ity eteṣu uttarapadeṣu yo bahuvrīhiḥ, 2561 6, 2, 199| divodāsāya samagāya te ity evam ādi sarvaṃ saṅgr̥hītaṃ 2562 6, 3, 1 | anukramiṣyāmo 'luk uttarapade ity evaṃ tad veditavyam /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2563 6, 3, 2 | apy aluko nivr̥tiṃ karoti ity evam arthaṃ lakṣaṇapratipadoktaparibhāṣā 2564 6, 3, 3 | ojas sahas ambhas tamas ity etebhya uttarasyāḥ tr̥tīyāyāḥ 2565 6, 3, 9 | tvacisāraḥ /~gaviṣṭhiraḥ ity atra tu gaviyudhibhyāṃ sthiraḥ (* 2566 6, 3, 9 | gaviyudhibhyāṃ sthiraḥ (*8,3.95) ity ata eva vacanād aluk /~adantāt - 2567 6, 3, 9 | hr̥ddyubhāṃ ṅeḥ /~hr̥d div ity etebhyām uttarasya ṅer alug 2568 6, 3, 10 | avikaṭoraṇaḥ /~haladantād ity eva, nadyāṃ dohanī nadīdohanī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2569 6, 3, 12 | akṣaśauṇḍaḥ /~haladantāt ity eva, aṅgulitrāṇaḥ /~jaṅghāvaliḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2570 6, 3, 13 | pratiṣedhaḥ prāpnoti /~haladantād ity eva, guptibandhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2571 6, 3, 15 | prāvr̥ṭ śarat kāla div ity eteṣāṃ je uttarapade saptamyāḥ 2572 6, 3, 16 | varṣa kṣara śara vara ity etebhya uttarasyaḥ saptamyāḥ 2573 6, 3, 17 | śuklatame /~haladantād ity eva, rātritarāyām /~uttarapadādhikāre 2574 6, 3, 18 | 6,3.18:~ śaya vāsa vāsin ity eteṣu uttarapadeṣv akālavācinaḥ 2575 6, 3, 18 | pūrvahṇaśayaḥ /~haladantāt ity eva, bhūmiśayaḥ /~apo yoniyanmatusu 2576 6, 3, 19 | bandhe ca vibhāṣā (*6,3.13) ity uktam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2577 6, 3, 21 | āmusyakulikā iti /~devānāmpriya ity atra ca ṣaṣṭhyā alug vaktavyaḥ /~ 2578 6, 3, 22 | vr̥ṣalyāḥputraḥ vr̥ṣalīputraḥ /~ākrośe ity eva, brāhmaṇīputraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2579 6, 3, 24 | JKv_6,3.24:~ svasr̥ pati ity etayoḥ uttarapadayoḥ r̥kārāntebhyaḥ 2580 6, 3, 25 | pitr̥pitāmahau /~putre ity atra anuvartate, r̥taḥ iti 2581 6, 3, 26 | atyantasahacarite lokavijñāte dvandvam ity etat nipātyate /~tatra ye 2582 6, 3, 26 | brahamaprajāpatī, śivavaiśravaṇau ity evam ādau na bhavati /~ubhyatra 2583 6, 3, 27 | JKv_6,3.27:~ soma varuṇa ity etayoḥ devatādvandve agneḥ 2584 6, 3, 28 | devatādvandve ca (*7,3.21) ity ubhayapadavr̥ddhau kr̥tāyām 2585 6, 3, 28 | nendrasya parasya (*7,3.24) ity uttarapadavr̥ddhiḥ pratiṣidhyate /~ 2586 6, 3, 29 | START JKv_6,3.29:~ div ity etasya dyāvā ity ayam ādeśo 2587 6, 3, 29 | 29:~ div ity etasya dyāvā ity ayam ādeśo bhavati devatādvandve 2588 6, 3, 30 | devatādvandve divo divas ity ayam ādeśo bhavati, cakārād 2589 6, 3, 31 | JKv_6,3.31:~ uṣasaḥ uṣāsā ity ayam ādeśo bhavati devatādvandve 2590 6, 3, 32 | JKv_6,3.32:~ mātarapitarau ity udīcāmācāryāṇāṃ matenāraṅādeśaḥ 2591 6, 3, 34 | pūraṇīpramāṇyoḥ (*5,4.116) ity atra api pradhānapūraṇīgrahaṇam 2592 6, 3, 34 | pradhānapūraṇīgrahaṇam eva ity appratyayo na bhavati /~ 2593 6, 3, 34 | priyādiḥ /~dr̥ḍhabhaktiḥ ity evam ādiṣu strīpūrvapadasya 2594 6, 3, 35 | pañcamyās tasil (*5,3.7) ity ataḥ prabhr̥ti saṅkhyāyāḥ 2595 6, 3, 41 | bahvr̥cīyate /~amānini ity eva, kaṭhamāninī /~bahvr̥camāninīi /~ 2596 6, 3, 42 | karmadharaye samāse jātīya deśīya ity etayoś ca pratyayayoḥ bhāṣitapuṃskādanūṅ 2597 6, 3, 42 | na kopadhāyāḥ (*6,3.37) ity uktam, tatra api bhavati /~ 2598 6, 3, 42 | sañjñāpūraṇyoś ca (*6,3.38) ity uktam, tatra api bhavati /~ 2599 6, 3, 42 | taddhitasyāraktavikare (*6,3.39) ity uktam, tatra api bhavati /~ 2600 6, 3, 42 | ca+ito 'mānini (*6,3.40) ity uktam, tatra api bhavati /~ 2601 6, 3, 42 | ślakṣṇamukhadeśīyā /~jāteś ca (*6,3.41) ity uktam, tatra api bhavati /~ 2602 6, 3, 42 | kaṭhadeśīyā /~bhāṣitapuṃskkāt ity eva, khaṭvāvr̥ndārikā /~ 2603 6, 3, 42 | khaṭvāvr̥ndārikā /~anūg ity eva, brahmabandhūvr̥ndārikā /~ [# 2604 6, 3, 42 | iḍabiḍ, darad, pr̥thu, uśij ity ete janapadaśabdāḥ kṣatriyavācinaḥ, 2605 6, 3, 43 | celaṭ brūva gotra mata hata ity eteṣū parato bhāṣitapuṃskat 2606 6, 3, 43 | vakṣyati /~bhāṣitapuṃskād ity eva, āmalakītarā /~kuvalītarā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2607 6, 3, 46 | sampanno mahadbhūtaścandramāḥ ity atra gauṇatvān mahadarthasya 2608 6, 3, 47 | START JKv_6,3.47:~ dvi aṣṭan ity etayoḥ ākārādeśo bhavati 2609 6, 3, 48 | START JKv_6,3.48:~ tri ity etasya trayas ity ayam ādeśo 2610 6, 3, 48 | tri ity etasya trayas ity ayam ādeśo bhavati saṅkhyāyām 2611 6, 3, 48 | trayastriṃśata /~saṅkhyāyām ity eva, traimāturaḥ /~abahuvrīhyaśītyoḥ 2612 6, 3, 48 | traimāturaḥ /~abahuvrīhyaśītyoḥ ity eva, tridaśāḥ /~tryaśītiḥ /~ 2613 6, 3, 48 | tryaśītiḥ /~prākśatāt ity eva, triśatam /~trisahasram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2614 6, 3, 49 | bahuvrīhyaśītyoḥ sarveṣām dvi aṣṭan tri ity eteṣāṃ yad uktaṃ tadvibhāṣa 2615 6, 3, 49 | aṣṭāpañcāśat /~prākśatāt ity eva, dviśatam /~aṣṭaśatam /~ 2616 6, 3, 50 | 6,3.50:~ hr̥dayasya hr̥t ity ayam ādeśo bhavati lekha 2617 6, 3, 50 | bhavati lekha yat aṇ lāsa ity eteṣu parataḥ /~hr̥dayaṃ 2618 6, 3, 51 | 6,3.51:~ śoka syañ roga ity eteṣu parataḥ hr̥dayasya 2619 6, 3, 51 | pūrvapadasya ca (*7,3.19) ity ubhayapadavr̥ddhiḥ /~roge - 2620 6, 3, 52 | JKv_6,3.52:~ pādasya pada ity ayam ādeśo bhavati āji āti 2621 6, 3, 52 | bhavati āji āti ga upahata ity eteṣu uttarapadeṣu /~pādābhyam 2622 6, 3, 52 | padātiḥ /~ajyatibhyāṃ, pāde ca ity auṇādikaḥ iṇ pratyayaḥ /~ 2623 6, 3, 52 | padājiḥ, padātiḥ, padaga ity eteṣu kr̥tsvareṇa samāsasya+ 2624 6, 3, 53 | yatpratyaye parataḥ pādasya pad ity ayam ādeśo bhavaty atadarthe /~ 2625 6, 3, 53 | paṇapādamāṣaśatad yat (*5,1.34) ity atra padādeśo na bhavati /~ 2626 6, 3, 54 | 6,3.54:~ hima kāṣin hati ity eteṣu pādaśabdasya pad ity 2627 6, 3, 54 | ity eteṣu pādaśabdasya pad ity ayam ādeśo bhavati /~hima - 2628 6, 3, 55 | pādaśabdasya śe parataḥ pad ity ayam ādeśo bhavati /~paccho 2629 6, 3, 56 | 3.56:~ ghoṣa miśra śabda ity eteṣu ca+uttarapadeṣu pādasya 2630 6, 3, 56 | uttarapadeṣu pādasya pad ity ayam ādeśo bhavati /~padghoṣaḥ, 2631 6, 3, 57 | udakaśabdasya sañjñāyāṃ viṣaye uda ity ayam ādeśo bhavati uttarapade 2632 6, 3, 58 | peṣaṃ vāsa vāhana dhi ity eteṣu ca+uttarapadesu udakasya 2633 6, 3, 58 | uttarapadesu udakasya uda ity ayam ādeśo bhavati /~udapeṣaṃ 2634 6, 3, 59 | anyatarasyām udakasya uda ity ayam ādeśo bhavati /~udakumbhaḥ, 2635 6, 3, 60 | bhāra hāra vīvadha gāha ity eteṣu uttarapadesu udakasya 2636 6, 3, 60 | uttarapadesu udakasya uda ity ayam ādeśo bhavati anyatarasyām /~ 2637 6, 3, 65 | iṣṭakeṣīkāmālānāṃ cita tūla bhārin ity eteṣu uttarapadeṣu yathāsaṅkhyaṃ 2638 6, 3, 66 | divāmanyā rātriḥ /~anavyayasya ity etad eva jñāpakam iha khidantagrahaṇasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2639 6, 3, 67 | JKv_6,3.67:~ arus dviṣat ity etayor ajanatānāṃ ca khidanta 2640 6, 3, 67 | vidvanmanyaḥ /~anavyayasya ity eva, doṣāmanyamahaḥ /~divāmanyā 2641 6, 3, 68 | bhruvammanyaḥ /~ampratyayavac ca ity atideśāt ātvapūrvasavarṇaguṇeyaṅuvaṅādeśā 2642 6, 3, 68 | ātmānaṃ brāhmaṇakulaṃ manyate ity upakramya śrimanyam iti 2643 6, 3, 68 | svamor napuṃsakāt (*7,1.23) ity amo lug bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2644 6, 3, 69 | 69:~ vācaṃyama purandara ity etau nipātyete /~vācaṃyama 2645 6, 3, 70 | kāraśabda uttarapade satya agada ity etayor mumāgamo bhavati /~ 2646 6, 3, 71 | JKv_6,3.71:~ śyena tila ity etayoḥ pātaśabde uttarapade 2647 6, 3, 75 | napuṃsaka nakṣatra nakra nāka ity eteṣu nañ prakr̥tyā bhavati /~ 2648 6, 3, 78 | 6,3.78:~ sahaśabdasya sa ity ayam ādeśo bhavati sañjñāyāṃ 2649 6, 3, 79 | vartamānasya sahaśabdasya sa ity ayam ādeśo bhavati /~sakalaṃ 2650 6, 3, 79 | saṅgrahāntam iti antavacane ity avyayībhāvaḥ samāsaḥ /~tatra 2651 6, 3, 79 | uttarapade samāso na prāpnoti ity ayam ārambhaḥ /~adhike - 2652 6, 3, 80 | dvitīye 'nupākhye sahasya sa ity ayam ādeśo bhavati /~sāgniḥ 2653 6, 3, 81 | akālavācini uttarapade sahasya sa ity ayam ādeśo bhavati /~sacakraṃ 2654 6, 3, 82 | tadavayavasya sahaśabdasya sa ity ayam ādeśo bhavati /~saputraḥ, 2655 6, 3, 84 | iti vartate /~samānasya sa ity ayam ādeśo bhavati chandasi 2656 6, 3, 84 | mūrdhan prabhr̥ti udakam ity etāni uttarapadāni varjayitvā /~ 2657 6, 3, 84 | sapakṣaḥ, sādharmyam, sajātīyaḥ ity evam ādayaḥ siddhāḥ bhavanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2658 6, 3, 85 | varṇa vayas vacana bandhu ity eteṣu uttarapadeṣu samānasya 2659 6, 3, 85 | uttarapadeṣu samānasya sa ity ayam ādeśo bhavati /~sajyotiḥ /~ 2660 6, 3, 86 | uttarapade samānasya sa ity ayam ādeśo bhavati /~samāno 2661 6, 3, 86 | eva brahmaṇeḥ samānatvad ity ayam artho bhavati /~samāne 2662 6, 3, 87 | yatpratyaye parataḥ samānasya sa ity ayam ādeśo bhavati /~satīrthyaḥ /~ 2663 6, 3, 88 | yatpratyayānte samānasya vibhāṣā sa ity ayam ādeśo bhavati /~sodaryaḥ, 2664 6, 3, 89 | 6,3.89:~ dr̥k dr̥śa vatu ity eteṣu parataḥ samānasya 2665 6, 3, 89 | eteṣu parataḥ samānasya sa ity ayam ādeśo bhavati /~sadr̥k /~ 2666 6, 3, 89 | nālocane kañca (*3,2.60) ity atra samānānyayośceti vaktavyam 2667 6, 3, 90 | START JKv_6,3.90:~ idaṃ kim ity etayor īś ity etau yathāsaṅkhyam 2668 6, 3, 90 | idaṃ kim ity etayor īś ity etau yathāsaṅkhyam ādeśau 2669 6, 3, 92 | JKv_6,3.92:~ viṣvak deva ity etayoḥ sarvanāmnaś ca ṭeḥ 2670 6, 3, 92 | sarvanāmnaś ca ṭeḥ adri ity ayam ādeśo bhavati añcatau 2671 6, 3, 92 | svarito 'nudāttasya (*8,2.4) ity eṣa svaro bhavati /~viṣvagdevayoḥ 2672 6, 3, 92 | tena ayaskr̥tam, ayaskāraḥ ity atra ataḥ kr̥kamikaṃsakumbhapātra 2673 6, 3, 92 | viśvāī ca ghr̥tācī ca ity atra na bhavati /~kadrīcī 2674 6, 3, 92 | atra na bhavati /~kadrīcī ity atra tu bhavaty eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2675 6, 3, 93 | START JKv_6,3.93:~ sam ity etasya sami ity ayam ādeśo 2676 6, 3, 93 | 93:~ sam ity etasya sami ity ayam ādeśo bhavati añcatau 2677 6, 3, 94 | START JKv_6,3.94:~ tiras ity etasya tiri ity ayam ādeśo 2678 6, 3, 94 | tiras ity etasya tiri ity ayam ādeśo bhavati añcāu 2679 6, 3, 94 | tiraścā /~tiraśce /~acaḥ ity akāralopaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2680 6, 3, 95 | START JKv_6,3.95:~ saha ity etasya saghriḥ ity ayam 2681 6, 3, 95 | saha ity etasya saghriḥ ity ayam ādeśo bhavati añcatau 2682 6, 3, 96 | chandasi viṣaye māda stha ity etayor uttarapadayoḥ sahasya 2683 6, 3, 96 | uttarapadayoḥ sahasya sadha ity ayam ādeśo bhavati /~sadhamādo 2684 6, 3, 97 | START JKv_6,3.97:~ dvi antar ity etābhyāṃ upasargāc ca uttarasya 2685 6, 3, 97 | upasargāc ca uttarasya ap ity etasya īkārādeśo bhavati /~ [# 2686 6, 3, 99 | utsuka ūti kāraka rāga cha ity eteṣu parataḥ /~anyā āśīḥ 2687 6, 3, 101| START JKv_6,3.101:~ ku ity etasya kta ity ayam ādeśo 2688 6, 3, 101| 101:~ ku ity etasya kta ity ayam ādeśo bhavati tatpuruṣe 2689 6, 3, 102| JKv_6,3.102:~ ratha vada ity etayoś ca+uttarapadayoḥ 2690 6, 3, 102| ca+uttarapadayoḥ koḥ kat ity ayam ādeśo bhavati /~kadrathaḥ /~ 2691 6, 3, 103| jātāv abhidheyāyāṃ koḥ kat ity ādeśo bhavati /~kattr̥ṇā 2692 6, 3, 104| JKv_6,3.104:~ pathin akṣa ity etayor uttarapadayoḥ koḥ 2693 6, 3, 104| etayor uttarapadayoḥ koḥ ity ayam ādeśo bhavati /~kāpathaḥ /~ 2694 6, 3, 105| īṣadarthe vartamānasya koḥ ity ayam ādeśo bhavati /~kāmadhuram /~ 2695 6, 3, 106| uttarapade vibhāṣā koḥ ity ayam ādeśo bhavati /~kāpuruṣaḥ, 2696 6, 3, 107| uṣṇaśabde uttarapade koḥ kavam ity ayam ādeśo bhavati, ca 2697 6, 3, 108| chandasi viṣaye koḥ kavam ity etāv ādeśau bhavato vibhāṣā /~ 2698 6, 3, 109| ūrdhvakhaśabdayoḥ ulū khala ity etāv ādeśau bhavataḥ /~piśitāśaḥ 2699 6, 3, 110| 3.110:~ saṅkhyā vi sāya ity evaṃpūrvasya ahnaśabdasya 2700 6, 3, 110| ahnaśabdasya sthāne ahan ity ayam ādeśo bhavaty anyatarasyāṃ 2701 6, 3, 110| pūrvādibhyo 'nyasya api bhavati ity etad eva visāyapūrvasya 2702 6, 3, 110| madhyamahnaḥ madhyāhnaḥ ity api bhavati /~saṅkhyāvisāyapūrvasya 2703 6, 3, 112| JKv_6,3.112:~ sahi vahi ity etayoḥ avarṇasya okāra ādeśo 2704 6, 3, 114| JKv_6,3.114:~ saṃhitāyām ity ayam adhikāraḥ /~yad iti 2705 6, 3, 114| anukramiṣyāmaḥ saṃhitāyām ity evaṃ tad veditavyam /~vakṣyati - 2706 6, 3, 115| chinna chidra sruva svastika ity etān varjayitvā /~dātrākarṇaḥ /~ 2707 6, 3, 116| vr̥ṣi vyadhi ruci sahi tani ity eteṣu kvipratyayānteṣu uttarapadeṣu 2708 6, 3, 117| JKv_6,3.117:~ vana giri ity etayor uttarapadayor yathāsaṅkhyaṃ 2709 6, 3, 118| anutsāhabhrātr̥pitr̥̄ṇām ity eva /~utsāhavalaḥ /~bhrātr̥valaḥ /~ 2710 6, 3, 119| cakravākavatī /~sañjñāyām ity eva, valayavatī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2711 6, 3, 124| START JKv_6,3.124:~ ity etasya yaḥ takārādir ādeśaḥ 2712 6, 3, 124| upasargāt taḥ (*7,4.47) ity antasya yady api takāraḥ 2713 6, 3, 124| takārādir bhavati /~ikaḥ ity eva, prattam /~avattam /~ 2714 6, 3, 125| START JKv_6,3.125:~ aṣṭan ity etasya uttarapade sañjñāyāṃ 2715 6, 3, 128| viśvaśabdasya vasu rāṭ ity etayoḥ uttarapadayoḥ dirgha 2716 6, 3, 131| aśva indriya viśvadevya ity eteṣāṃ matuppratyaye parataḥ 2717 6, 3, 133| makṣu taṅ ku tra uruṣya ity eṣāṃ dīrgho bhavati /~ā 2718 6, 3, 136| START JKv_6,3.136:~r̥ci ity eva /~nipātasya ca r̥gviṣaye 2719 6, 3, 139| ṅyo gālavasya (*6,3.61) ity etan na bhavati /~vyavasthitavibhāṣā 2720 6, 4, 1 | ūrdhvam anukramiṣyāmaḥ aṅgasya ity evaṃ tad veditavyam /~vakṣyati - 2721 6, 4, 1 | kārāntād aṅgāt bhisa ais ity evam ādy api samyak sampannaṃ 2722 6, 4, 2 | viddhaḥ /~vicitaḥ /~aṇaḥ ity eva, tr̥tīyaḥ /~tr̥tīyā 2723 6, 4, 3 | ṇām /~hartr̥̄ṇām /~aṇaḥ ity etad atra nivr̥ttam /~āgatanuṭkagrahaṇam 2724 6, 4, 4 | JKv_6,4.4:~ tisr̥ catasr̥ ity etayoḥ nāmi dīrgho na bhavati /~ 2725 6, 4, 4 | aci ra r̥taḥ (*7,2.100) ity etasmāt pūrvavipratiṣedhena 2726 6, 4, 6 | START JKv_6,4.6:~ nr̥ ity etasya nāmi pare ubhayathā 2727 6, 4, 7 | iti kim ? caturṇām /~nāmi ity eva, carmāṇām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2728 6, 4, 11 | START JKv_6,4.11:~ ap ity etasya, tr̥nantasya, tr̥jantasya, 2729 6, 4, 11 | kṣattr̥ hotr̥ potr̥ paśāstr̥ ity eteṣāṃ cāṅgānām upadhāyā 2730 6, 4, 12 | 12:~ in han pūṣan aryaman ity evam antānām aṅgānāṃ śau 2731 6, 4, 12 | anyat sarvanāmasthānam asti ity aviśeṣeṇa niyamaḥ /~tatra 2732 6, 4, 12 | tatra tu napuṃsakasya ity etan na aśrīyate /~tena 2733 6, 4, 14 | START JKv_6,4.14:~ atu as ity evam antasya adhātor upadhāyāḥ 2734 6, 4, 14 | nāyamatvantaḥ iti /~asambuddhau ity eva, he goman /~supayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2735 6, 4, 16 | api dr̥śyate (*6,3.137) ity anena bhavati /~atha 2736 6, 4, 16 | kartavyam /~sani dīrgho bhavati ity etāvadeva sūtraṃ kartavyam /~ 2737 6, 4, 17 | titāṃsati, titaṃsati /~jhali ity eva, titaniṣati /~sanīvantardha 2738 6, 4, 17 | titaniṣati /~sanīvantardha ity atra tanoter upasaṅkhyānād 2739 6, 4, 18 | krantvā, krāntvā /~jhali ity eva, kramitvā /~prakramya, 2740 6, 4, 19 | START JKv_6,4.19:~ cha ity etasya satukkasya, vakārasya 2741 6, 4, 19 | sthāne yathāsaṅkhyam ś ūṭḥ ity etāv ādeśau bhavataḥ, anunāsikādau 2742 6, 4, 19 | dyūtavān /~dyūtvā /~kṅiti ity eva, dyubhyās /~dyubhiḥ /~ 2743 6, 4, 19 | bhaviṣyati /~chaśāṃ ṣaḥ ity atra chagrahaṇaṃ na kartavyam /~ 2744 6, 4, 19 | viśeṣaṇārtham /~vāha ūṭḥ (*6,4.139) ity ayam api ṭhideva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2745 6, 4, 20 | jvara tvara srivi ava mava ity eteṣām aṅgānāṃ vakārasya 2746 6, 4, 20 | upadhāyāś ca sthāne ūṭḥ ity ayam ādeśo bhavati kvau 2747 6, 4, 22 | JKv_6,4.22:~ asiddhavat ity ayam adhikāraḥ /~yad ita 2748 6, 4, 22 | adhyāyaparisamāpteḥ tad asiddhavat bhavati ity evaṃ veditavyam /~ā bhāt 2749 6, 4, 22 | vyāśrayaṃ tu nāsiddhavad bhavati ity arthaḥ /~asiddhavacanam 2750 6, 4, 22 | ādeśalakaṣaṇapratiṣedhārthaṃ ca /~edhi, śādhi ity atra etvaśābhāvayoḥ kr̥tayoḥ 2751 6, 4, 22 | asiddhatvād bhavati /~āgahi, jahi ity atra anunāsika lope jabhāve 2752 6, 4, 22 | upadidīyāte, upadedīyire /~ābhāt ity ayam abhividhāvāṅ /~tena 2753 6, 4, 23 | eva /~viśnānām, praśnānām ity atra lakṣaṇapratipadoktayoḥ 2754 6, 4, 23 | lakṣaṇapratipadoktayoḥ pratipadoktasya+eva ity evaṃ na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2755 6, 4, 25 | 25:~ daṃśa sañja ṣvañja ity eteṣām aṅgānāṃ śapi parata 2756 6, 4, 29 | odma praśratha himaśratha ity ete nipātyante /~avoda iti 2757 6, 4, 30 | udaktamudakaṃ kūpāt /~uddhr̥tam ity arthaḥ /~yasya vibhāṣā (* 2758 6, 4, 31 | ktvāprayaye parataḥ skanda syanda ity etayor nakāralopo na bhavati /~ 2759 6, 4, 35 | 35:~ śāso hau parataḥ śā ity ayam ādeśo bhavati /~anuśādhi /~ 2760 6, 4, 35 | ādeśo bhavaty eva /~śādhi ity ādyudāttam api chandasi 2761 6, 4, 36 | 4.36:~ hanterdhātoḥ jaḥ ity ayam ādeśo bhavati hau parata /~ 2762 6, 4, 41 | ṣatvam goṣā indo nr̥ṣā asi ity atra /~vana - vijāvā /~agrejāvā /~ 2763 6, 4, 42 | anuvartate /~jana sana khana ity eteṣām aṅgānāṃ sani jhalādau 2764 6, 4, 45 | vibhāṣāgrahaṇam iti nivr̥ttam ity āśaṅkyeta //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2765 6, 4, 46 | JKv_6,4.46:~ ārdhadhātuke ity adhikāraḥ /~na lyapi (*6, 2766 6, 4, 46 | anukramiṣyāmaḥ ārdhahdātuke ity evaṃ tad veditavyam /~vakṣyati - 2767 6, 4, 46 | pratyayalopalakṣaṇapratiṣedhārthaṃ syāt ity etan na jñāpakaṃ śapo lopābhāvasya /~ 2768 6, 4, 47 | bhrjanam /~bhr̥ṣṭaḥ, bhr̥ṣṭavān ity atra pūrvavipratiṣedhena 2769 6, 4, 47 | samprasāraṇaṃ bhavati /~upadeśe ity eva, barībhr̥jyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2770 6, 4, 49 | tatra alo 'ntyasya (*1,1.52) ity etan na bhavati, ato lopaḥ (* 2771 6, 4, 52 | tatra ṇilope sati kāritam ity atra ekāca upadeśe 'nudāttāt (* 2772 6, 4, 55 | anta ālu āyya itnu iṣṇu ity eteṣu parataḥ ṇeḥ ayādeśo 2773 6, 4, 58 | START JKv_6,4.58:~ yu plu ity etayor lyapi parataḥ chandasi 2774 6, 4, 60 | pratyavasānārthebhyaḥ (*3,4.76) ity adhikaraṇe ktaḥ /~aṇyadarthe 2775 6, 4, 62 | 62:~ sva sic sīyuṭ tāsi ity eteṣu bhāvakarmaviṣayeṣu 2776 6, 4, 62 | ajantānām aṅgānāṃ han graḥ dr̥ś ity eteṣāṃ ca ciṇvat kāryaṃ 2777 6, 4, 62 | vibhāṣā luṅlr̥ṅoḥ (*2,4.50) ity ete vidhayo na bhavanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2778 6, 4, 64 | START JKv_6,4.64:~ iṭy ajādāv ārdhadhātuke kṅiti 2779 6, 4, 64 | pradhā /~ārdhadhātuke ity eva, yānti /~vānti /~vyatyare /~ 2780 6, 4, 64 | ca laṅi iṭi rūpam /~aci ity eva, glāyate /~dāsīya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2781 6, 4, 66 | sthā jahāti ity eteṣāṃ halādau kṅiti pratyaye 2782 6, 4, 66 | lugvikaraṇatvāt /~pāyate ity eva tasya bhavati /~hīyate /~ 2783 6, 4, 66 | asiddhatvaṃ bhavati /~kṅiti ity eva, dātā /~dhātā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2784 6, 4, 67 | heyāt /~avaseyāt /~kṅiti ity eva, dāsīṣṭa /~dhāsīṣṭa //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2785 6, 4, 68 | iti kim ? yāyāt /~kṅiti ity eva, glāsiṣṭa /~aṅgasya 2786 6, 4, 68 | eva, glāsiṣṭa /~aṅgasya ity eva, nirvāyāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2787 6, 4, 71 | JKv_6,4.71:~ luṅ laṅ lr̥ṅ ity eteṣu parato 'ṅgasya aḍāgamo 2788 6, 4, 72 | jādyaṅgaṃ jātam iti āḍajādīnām ity āḍāgamaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2789 6, 4, 73 | dr̥śyate /~āṅajādīnām (*6,4.72) ity uktam, anajādīnām api dr̥śyate /~ 2790 6, 4, 76 | START JKv_6,4.76:~ ire ity etasya chadasi viṣaye bahulaṃ 2791 6, 4, 76 | chadasi viṣaye bahulaṃ re ity ayam ādeśo bhavati /~garbhaṃ 2792 6, 4, 76 | kriyate, tadartham irayoḥ ity ayaṃ dvivacananirdeśaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2793 6, 4, 77 | ivarṇa-uvarṇāntasya bhru ity etasya iyaṅ uvaṅ ity etāv 2794 6, 4, 77 | bhru ity etasya iyaṅ uvaṅ ity etāv ādeśau bhavato 'jādau 2795 6, 4, 78 | avasarṇe 'ci parataḥ iyaṅ uvaṅ ity etāv ādeśau bhavataḥ /~iyeṣa /~ 2796 6, 4, 78 | īṣuḥ /~ūṣatuḥ /~ūṣuḥ /~aci ity eva, iyāja /~uvāpa //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2797 6, 4, 79 | START JKv_6,4.79:~ strī ity etasya ajādau pratyaye parataḥ 2798 6, 4, 79 | striyau, striyaḥ /~strīṇām ity atra paratvānuḍāgamaḥ /~ 2799 6, 4, 82 | iti /~luluvatuḥ, luluvuḥ ity etat tu oḥ supi (*6,4.83) 2800 6, 4, 83 | luluvatuḥ /~luluvuḥ /~anekācaḥ ity eva, luvau /~luvaḥ /~asaṃyogapūrvasya 2801 6, 4, 83 | luvaḥ /~asaṃyogapūrvasya ity eva, kaṭapruvau /~kaṭapruvaḥ /~ 2802 6, 4, 84 | START JKv_6,4.84:~ varṣābhū ity etasya ajādau supi parato 2803 6, 4, 85 | START JKv_6,4.85:~ bhū sudhī ity etayor yaṇādeśo na bhavati /~ 2804 6, 4, 86 | chandasi viṣaye bhū sudhi ity etayoḥ ubhayathā dr̥śyate /~ 2805 6, 4, 87 | START JKv_6,4.87:~ hu ity etasya aṅgasya śnupratyayāntasya 2806 6, 4, 87 | chandasy ubhayathā (*6,4.86) ity ārdhadhātukatvād eva yaṇādeśasya 2807 6, 4, 87 | juhuvuḥ /~asaṃyogapūrvasya ity eva, āpnuvanti /~rādhnuvanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2808 6, 4, 89 | icchanti /~nigūhya gataḥ ity ūtvasya asiddhatvād lyapi 2809 6, 4, 89 | ca lyapyayādeśa iti /~aci ity eva, nigoḍhā /~nigoḍhum //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2810 6, 4, 90 | prakramābhedārtham /~pūrvatra hi gohaḥ ity uktam /~ṇau iti kim ? doṣo 2811 6, 4, 92 | dhātavaḥ ghaṭādayo mitaḥ ity evam ādayo ye pratipāditāḥ, 2812 6, 4, 92 | jñapayati /~kecid atra ity anuvartayanti /~ ca vyavasthitavibhāṣā /~ 2813 6, 4, 92 | utkrāmayati, saṅkrāmayati ity evam ādi siddhaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2814 6, 4, 97 | 6,4.97:~ is man tran kvi ity eteṣu parataḥ chādeḥ upadhāyāḥ 2815 6, 4, 98 | gama hana jana khā ghasa ity eteṣām aṅgānām upadhāyā 2816 6, 4, 98 | agamat /~aghasat /~aci ity eva, gamyate /~hanyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2817 6, 4, 99 | START JKv_6,4.99:~ tani pati ity etayoḥ chandasi viṣaye upadhāyā 2818 6, 4, 100| JKv_6,4.100:~ghasi bhasa ity etayoḥ chandasi upadhāyā 2819 6, 4, 100| ajādau - bapsati /~kṅiti ity eva, aṃśūn babhasti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2820 6, 4, 101| START JKv_6,4.101:~ hu ity etasmād jhalantebhyas ca+ 2821 6, 4, 101| iti kim ? juhutām /~hali ity eva, rudihi /~svapihi /~ 2822 6, 4, 101| bhavati /~bhindhaki, chindhaki ity atra paratvād dhibhāve kr̥te 2823 6, 4, 102| śru śr̥ṇu pr̥̄ kr̥ vr̥ ity etebhya uttarasya heḥ dhirādeśo 2824 6, 4, 102| apā vr̥dhi /~śr̥ṇudhi ity atra dhibhāvavidhānasāmārthyād 2825 6, 4, 104| akāritarām, ahāritamām ity atra talopasya asiddhatvāt 2826 6, 4, 104| na lug bhavati /~ciṇo luk ity etad viṣayabhedād bhidyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2827 6, 4, 107| tanmaḥ, anumaḥ /~pratyayasya ity eva, yuvaḥ /~yumaḥ /~asaṃyogapūrvasya 2828 6, 4, 107| yumaḥ /~asaṃyogapūrvasya ity eva, śaknuvaḥ /~śaknumaḥ /~ 2829 6, 4, 110| guṇanivr̥ttyartham /~kṅiti ity eva, karoti /~karoṣi /~karomi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2830 6, 4, 111| asteḥ - staḥ /~santi /~kṅiti ity eva - bhinatti /~asti /~ 2831 6, 4, 112| START JKv_6,4.112:~ śnā ity etasya abhyastānāṃ ca aṅgānām 2832 6, 4, 112| iti kim ? bibhrati /~kṅiti ity eva, alunāt /~ajahāt /~ādgrahaṇaṃ 2833 6, 4, 113| dattaḥ /~dhattaḥ /~kṅiti ity eva, lunāti /~jahāti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2834 6, 4, 114| daridrivaḥ /~daridrimaḥ /~hali ity eva, daridrati /~kṅiti ity 2835 6, 4, 114| ity eva, daridrati /~kṅiti ity eva, daridrāti /~daridrāter 2836 6, 4, 115| START JKv_6,4.115:~ bhī ity etasya aṅgasya anyatarasyām 2837 6, 4, 115| bibhimaḥ, bibhīmaḥ /~halādau ity eva, vibhyati /~kṅiti ity 2838 6, 4, 115| ity eva, vibhyati /~kṅiti ity eva, bibheti /~sārvadhātuke 2839 6, 4, 115| bibheti /~sārvadhātuke ity eva, bhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2840 6, 4, 116| jahithaḥ, jahīthaḥ /~halādau ity eva, jahati /~kṅiti ity 2841 6, 4, 116| ity eva, jahati /~kṅiti ity eva, jahāti /~sārvadhātuke 2842 6, 4, 116| eva, jahāti /~sārvadhātuke ity eva, hīyate /~jehīyate /~ 2843 6, 4, 119| sor al-lopaḥ (*6,4.111) /~ity akāralopaḥ, edhi /~śidayam 2844 6, 4, 120| pecatuḥ, pecuḥ, dematuḥ, demuḥ ity evam ādīnām api prakr̥tijaścarādīnām 2845 6, 4, 120| prakr̥tijaścarādīnām etvaṃ na syāt /~kṅiti ity eva, ahaṃ papaca /~ahaṃ 2846 6, 4, 120| liṅi-peciran /~paceran ity etasya chāndasaṃ hrasvatvam /~ 2847 6, 4, 121| anyasyeṭo 'sambhavāt /~ataḥ ity eva, didevitha /~ekahalmadhyagatasya 2848 6, 4, 121| didevitha /~ekahalmadhyagatasya ity eva, tatakṣitha /~rarakṣitha /~ 2849 6, 4, 121| rarakṣitha /~anādeśāder ity eva, cakaṇitha /~babhaṇitha //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2850 6, 4, 122| tr̥̄ phala bhaja trapa ity eteṣām aṅgānām ata ekārādeśo 2851 6, 4, 123| rarādhuḥ /~rarādhitha /~ataḥ ity etad iha+upasthitaṃ taparatvakr̥tamapāsya 2852 6, 4, 123| śnābhyas tayor ātaḥ (*6,4.112) ity anuvartate iti vyākhyeyam /~ 2853 6, 4, 124| 124:~ jr̥̄ bhramu trasa ity eteṣām aṅgānām ataḥ sthāne 2854 6, 4, 126| JKv_6,4.126:~ śasa dada ity etayoḥ vakārādīnāṃ ca dhātūnāṃ 2855 6, 4, 126| vakārādīnāṃ ca dhātūnāṃ guṇa ity evam abhinirvr̥ttasya ca 2856 6, 4, 127| START JKv_6,4.127:~ arvan ity etasya aṅgasya tr̥ ity ayam 2857 6, 4, 127| arvan ity etasya aṅgasya tr̥ ity ayam ādeśo bhavati, suścet 2858 6, 4, 128| START JKv_6,4.128:~ maghavan ity etasya aṅgasya bahulaṃ tr̥ 2859 6, 4, 128| etasya aṅgasya bahulaṃ tr̥ ity ayam ādeśo bhavati /~maghavān, 2860 6, 4, 129| START JKv_6,4.129:~ bhasya ity ayam adhikāraḥ ā adhyāyaparisamāapteḥ /~ 2861 6, 4, 129| ūrdhvam anukamiṣyāmaḥ bhasya ity evaṃ tadvedivyam /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2862 6, 4, 130| tadantasya aṅgasya bhasya pat ity ayam ādeśo bhavati /~sa 2863 6, 4, 132| START JKv_6,4.132:~ vāhaḥ ity evam antasya bhasya ūṭḥ 2864 6, 4, 132| evam antasya bhasya ūṭḥ ity etat samprasāraṇaṃ bhavati /~ 2865 6, 4, 133| 133:~ śvan yuvan maghavan ity eteṣām aṅgānām ataddhite 2866 6, 4, 133| allopaḥ /~anaḥ /~anaḥ ity ubhayoḥ śeṣaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2867 6, 4, 134| START JKv_6,4.134:~ an ity evam antasya bhasya akāralopo 2868 6, 4, 138| START JKv_6,4.138:~ acaḥ ity ayam añcatirluptanakāro 2869 6, 4, 140| ktvo lyap, halaḥ śnaḥ śānac ity evam ādi siddhaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2870 6, 4, 144| ārātīyaḥ, śāśvatikaḥ, śāśvataḥ ity evam ādiṣu na dr̥śyate ṭilopaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2871 6, 4, 145| START JKv_6,4.145:~ ahan ity etasya ṭakhor eva parataḥ 2872 6, 4, 145| vispaṣṭārtham /~ahnaḥ eva ṭakhoḥ ity evaṃ niyamo na bhavisyati, 2873 6, 4, 148| sati atisakher āgacchati ity atra ekādeśasya antavattvād 2874 6, 4, 149| sūrya tisya agastya matsya ity eteṣāṃ yakārasya upadhāyāḥ 2875 6, 4, 151| gārgyāyaṇaḥ /~vātsyāyanaḥ /~halaḥ ity eva, kārikeyasya apatyaṃ 2876 6, 4, 152| START JKv_6,4.152:~ kya cvi ity etayoś ca parataḥ āpatyayakārasya 2877 6, 4, 152| vātsībhūtaḥ /~āpatyasya ity eva, sāṅkāśyāyate /~sāṅkāśyabhūtaḥ /~ 2878 6, 4, 152| sāṅkāśyabhūtaḥ /~halaḥ ity eva, kārikeyīyati /~kārikeyībhūtaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2879 6, 4, 154| 154:~ iṣṭhan imanic īyasun ity eteṣu parataḥ tr̥śabdasya 2880 6, 4, 154| antyasya hi ṭeḥ (*6,4.155) ity eva siddhaḥ /~lug ity etad 2881 6, 4, 154| 155) ity eva siddhaḥ /~lug ity etad atra na anuvartate, 2882 6, 4, 156| yuva hrasva kṣipra kṣudra ity eteṣāṃ yaṇādiparaṃ lupyate 2883 6, 4, 156| yavīyān, hrasiṣṭhaḥ, hrasīyān ity atra pūrvasya yaṇāderlopo 2884 6, 4, 157| tr̥pra dīrgha vr̥ndāraka ity eteṣāṃ pra stha spha var 2885 6, 4, 157| varṣi trap drādhi vr̥nda ity ete yathāsaṅkhyam ādeśā 2886 6, 4, 158| tasya ca bahoḥ sthāne bhū ity ayam ādeśo bhavati /~ [# 2887 6, 4, 160| lopasya yiṭā vyavahitatvāt āt ity ucyate /~lope hi sati akr̥dyakāra 2888 6, 4, 162| START JKv_6,4.162:~ r̥ju ity etasya r̥taḥ sthāne vibhāṣā 2889 6, 4, 163| prakr̥tyā bhavati /~sragvinn ity etasya vinnantasya srajiṣṭhaḥ, 2890 6, 4, 163| srajīyān, srajayati /~srugvad ity etasya matvantasya sruciṣthaḥ, 2891 6, 4, 163| ekāc iti kim ? vasumat ity etasya vasiṣṭhaḥ, vasīyān /~ 2892 6, 4, 163| parato rājanya manuṣya yuvan ity ete prakr̥tyā bhavanti /~ 2893 6, 4, 164| 44), aṇinuṇaḥ (*5,4.15) ity aṇ /~sragviṇa idam srāgviṇam /~ 2894 6, 4, 165| vidathin keśin gaṇin paṇin ity ete ca aṇi prakr̥tyā bhavanti /~ 2895 6, 4, 169| JKv_6,4.169:~ ātman adhvan ity etau khe parataḥ prakr̥tyā 2896 6, 4, 171| yogavibhāgo 'tra kriyate /~brāhmaḥ ity etad apatyādhikāre 'pi sāmarthyād 2897 6, 4, 171| tataḥ ajātau /~apatye ity eva /~apatye ātāvaṇi brahmaṇaṣ 2898 6, 4, 171| patyaṃ brāhmaṇaḥ /~apatye ity eva, brāhmī oṣadhiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2899 6, 4, 172| nas taddhite (*6,4.144) ity eva ṭilopaḥ siddhaḥ ? satyam 2900 6, 4, 173| ṣapūrvahandhr̥tarājñām aṇi (*6,4.165) ity alopaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2901 6, 4, 174| aikṣvāka maitreya hiraṇmaya ity etāni nipātyante /~daṇḍin 2902 6, 4, 174| nipātyante /~daṇḍin hastin ity etau naḍādiṣu paṭhayete, 2903 6, 4, 174| vāsināyaniḥ /~bhrūṇahan, dhīvan ity etayoḥ ṣyañi parataḥ takārādeśo 2904 6, 4, 174| bhrauṇaghnaḥ, vārtraghnaḥ ity atra na bhavati, ataḥ bhrauṇahatye 2905 6, 4, 174| nipātyate /~sārava iti sarayū ity etasya aṇi parato yūśabdasya 2906 6, 4, 174| aṇi parato yūśabdasya va ity ādeśo nipātyate /~sarayvāṃ 2907 6, 4, 174| kartavyo bhavati, mitrayavaḥ ity añaḥ yañañoś ca (*2,4.64) 2908 6, 4, 174| añaḥ yañañoś ca (*2,4.64) ity eva hi lukaḥ siddhatvāt ? 2909 6, 4, 174| asti /~mitrayūṇāṃ saṅghaḥ ity atra gotracaraṇād vuñaṃ 2910 6, 4, 174| bādhitvā maitreyakaḥ saṅghaḥ ity atra saṅgha-aṅka-lakṣaṇeṣv 2911 6, 4, 175| vāstva mādhvī hiraṇyaya ity etāni nipātyante chandasi 2912 6, 4, 175| chandasi viṣaye /~r̥tu vāstu ity etayoḥ yati yaṇadeśo nipātyate /~ 2913 7, 1, 1 | START JKv_7,1.1:~ yu vu ity etayoḥ utsr̥ṣṭaviśeṣaṇayoḥ 2914 7, 1, 1 | sthāne yathāsaṅkhyam ana aka ity etāv ādeśau bhavataḥ /~yoḥ 2915 7, 1, 2 | 7,1.2:~ āyan ey īn īy iy ity ete ādeśāḥ bhavanti yathāsaṅkhyaṃ 2916 7, 1, 2 | yathāsaṅkhyaṃ pha ḍha kha cha gha ity eteṣā pratyayādīnām /~pha 2917 7, 1, 2 | eteṣā pratyayādīnām /~pha ity etasya āyanādeśo bhavati /~ 2918 7, 1, 2 | gārgīyaḥ /~vātsīyaḥ /~gha ity etasya iyādeśo bhavati /~ 2919 7, 1, 2 | bhavati /~śaṅkhaḥ, ṣaṇḍhaḥ ity evam ādīnāṃ hi uṇādayo bahulam 2920 7, 1, 2 | padarujaviśaspr̥śo ghañ (*3,3.16) ity evam ādiṣu tu itsañjñayā 2921 7, 1, 3 | pratyayāvayavasya jhasya anta ity ayam ādeśo bhavati /~kurvanti /~ 2922 7, 1, 3 | veśantaḥ /~pratyayasya ity eva, ujjhitā /~ujjhitum /~ 2923 7, 1, 4 | uttarasya jhakārasya at ity ayam ādeśo bhavati /~dadati /~ 2924 7, 1, 5 | anakārāntāt aṅgāt uttarasya at ity ayam ādeśo bhavati /~cinvate /~ 2925 7, 1, 5 | jho 'ntādeśena bhavitavyam ity adādeśo na bhavati /~anakārāntena 2926 7, 1, 6 | eva syād adādeśo na syād ity ata eva ayam ādeśasya āgamo 2927 7, 1, 8 | r̥duśo 'ḍi guṇaḥ (*7,4.16) ity etad api bahulavacanād eva 2928 7, 1, 9 | aṅgād uttarasya bhisaḥ ais ity ayam ādeśo bhavati /~vr̥kṣaiḥ /~ 2929 7, 1, 11 | START JKv_7,1.11:~ idam adas ity etayoḥ akakārayoḥ bhisa 2930 7, 1, 11 | imakaiḥ /~amukaiḥ /~akoḥ ity etad eva pratiṣedhavacanaṃ 2931 7, 1, 12 | uttareṣām ṭāṅasiṅasām ina āt sya ity ete ādeśāḥ bhavanti yathāsaṅkhyam /~ 2932 7, 1, 12 | bhavanti yathāsaṅkhyam /~ṭā ity etasya inādeśo bhavati /~ 2933 7, 1, 12 | vr̥kṣeṇa /~plakṣeṇa /~ṅasi ity etasya āt /~vr̥kṣāt /~plakṣāt /~ 2934 7, 1, 12 | vr̥kṣāt /~plakṣāt /~ṅas ity etasya syādeśo bhavati /~ 2935 7, 1, 13 | akārāntād aṅgād uttarasya ṅe ity etasya yaḥ ity ayam ādeśo 2936 7, 1, 13 | uttarasya ṅe ity etasya yaḥ ity ayam ādeśo bhavati /~vr̥kṣāya /~ 2937 7, 1, 14 | sarvanāmnaḥ uttarasya ṅeḥ smai ity ayam ādeśo bhavati /~sarvasmai /~ 2938 7, 1, 14 | tasmai /~kasmai /~ataḥ ity eva, bhavate /~atho 'tra 2939 7, 1, 15 | START JKv_7,1.15:~ ṅasi ṅi ity etayor akārāntāt sarvanāmnaḥ 2940 7, 1, 15 | sarvanāmnaḥ uttarayoḥ smāt smin ity etāv ādeśau bhavataḥ /~ṅasi 2941 7, 1, 15 | etāv ādeśau bhavataḥ /~ṅasi ity etasya smāt /~sarvasmāt /~ 2942 7, 1, 15 | yasmāt /~tasmāt /~karmāt /~ṅi ity etasya smin /~sarvasmin /~ 2943 7, 1, 15 | tasmin /~anyasmin /~ataḥ ity eva, bhavataḥ /~bhavati /~ 2944 7, 1, 15 | bhavati /~sarvanāmnaḥ ity eva, vr̥kṣāt /~vr̥kṣe //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2945 7, 1, 16 | uttarayoḥ ṅasiṅyoḥ smāt smin ity etāv ādeśau bhavataḥ /~ 2946 7, 1, 17 | sarvanāmnaḥ uttarasya jasaḥ śī ity ayam ādeśo bhavati /~sarve /~ 2947 7, 1, 18 | aṅgād uttarasya auṅaḥ śī ity ayam ādeśo bhavati /~khaṭve 2948 7, 1, 19 | aṅgād uttarasya auṅaḥ śī ity ayam ādeśo bhavati /~kuṇḍe 2949 7, 1, 20 | aṅgād uttarayoḥ jaśśasoḥ śi ity ayam ādeśo bhavanti /~kuṇḍāni 2950 7, 1, 21 | tasmād uttarayoḥ jaśśasoḥ auś ity ādeśo bhavati /~aṣṭau tiṣṭhanti /~ 2951 7, 1, 21 | aṣṭana ā vibhaktau (*7,2.84) ity ātvavikalpasya /~ṣaḍbhyo 2952 7, 1, 21 | ṣaḍbhyo luk (*7,1.22) ity asya ayam apavādaḥ, nāprāpte 2953 7, 1, 21 | uttaramāṣṭau /~priyāṣṭanaḥ ity atrātvasya abhāvād auśtvaṃ 2954 7, 1, 23 | START JKv_7,1.23:~ su am ity etayoḥ napuṃsakād uttarayoḥ 2955 7, 1, 23 | jatu /~tadbrāhmaṇakulam ity atra lukā tyadādyatvaṃ bādhyate, 2956 7, 1, 24 | napuṃsakād uttarayoḥ svamoḥ am ity ayam ādeśo bhavati /~kuṇḍaṃ 2957 7, 1, 25 | ḍatarādibhyaḥ parayoḥ svamoḥ adḍ ity ayam ādeśo bhavati /~katarat 2958 7, 1, 25 | ḍitkaraṇaṃ kim ? katarat tiṣṭhati ity atra pūrvasavarnadīrgho 2959 7, 1, 26 | kuḍyam /~ato 'm (*7,1.24) ity asmād anantaram itarāc chandasi 2960 7, 1, 27 | JKv_7,1.27:~ yuṣmad asmad ity etābhyām uttarasya ṅasaḥ 2961 7, 1, 27 | etābhyām uttarasya ṅasaḥ ity ayam ādeśo bhavati /~tava 2962 7, 1, 28 | START JKv_7,1.28:~ ṅe ity avibhaktiko nirdeśaḥ /~ṅe 2963 7, 1, 28 | avibhaktiko nirdeśaḥ /~ṅe ity etasya prathamayoś ca vibhaktyoḥ 2964 7, 1, 28 | yuṣmadasmadbhyām uttarayoḥ am ity ayam ādeśo bhavati /~tubhyaṃ 2965 7, 1, 30 | uttarasya bhyasaḥ bhyam ity ayam ādeśo bhavati /~yuṣmabhyaṃ 2966 7, 1, 31 | yuṣmadasmadbhyām uttarasya at ity ayam ādeśo bhavati yuṣmad 2967 7, 1, 32 | yuṣmadasmadbhyām uttarasya at ity ayam ādeśo bhavati /~tvad 2968 7, 1, 33 | yuṣmadasmadbhyām uttarasya ākam ity ayam ādeśo bhavati /~yuṣmākam /~ 2969 7, 1, 34 | sthānivadbhāvaḥ, dvirvacanam ity anena krameṇa kāryāṇi kriyante /~ 2970 7, 1, 35 | START JKv_7,1.35:~ tu hi ity etayoḥ āśiṣi viṣaye tātaṅ 2971 7, 1, 36 | JKv_7,1.36:~ vida jñāne ity etasmād dhātor uttarasya 2972 7, 1, 36 | samprasāraṇam (*6,4.131) ity atra kvasorapi sāmānyagrahaṇārtham /~ 2973 7, 1, 36 | ekānubandhakagrahaṇe na dvyanubandhakasya ity etad api na bhavati /~tathā 2974 7, 1, 37 | samāse 'nañpūrve ktvā ity etasya lyap ity ayam ādeśo 2975 7, 1, 37 | nañpūrve ktvā ity etasya lyap ity ayam ādeśo bhavati /~prakr̥tya /~ 2976 7, 1, 37 | ca yena vidhis tadantasya ity anena tadantavidhinā, na 2977 7, 1, 37 | iti /~tathā ca anañpūrve ity ucyate /~gatikārakapūrvasy 2978 7, 1, 37 | iti /~pradhāya, prasthāya ity ādiṣu hiprabhr̥tīn antaraṅgan 2979 7, 1, 38 | samāse anañpūrve ktvā ity etasya ktvā ity ayam ādeśo 2980 7, 1, 38 | anañpūrve ktvā ity etasya ktvā ity ayam ādeśo bhavati, apiśabdāl 2981 7, 1, 39 | ā āt śe ḍā ḍyā yāc āl ity ete ādeśāḥ bhavanti /~su - 2982 7, 1, 40 | chandasyamāṅyoge 'pi (*6,4.75) ity aḍāgamābhāvaḥ /~śitkaraṇam 2983 7, 1, 41 | śete iti prāpte /~api ity adhikārān na bhavati, tatra 2984 7, 1, 42 | chandasi viṣaye dhvamo dhvāt ity ayam ādeśo bhavati /~antarevoṣmāṇaṃ 2985 7, 1, 43 | START JKv_7,1.43:~ yajadhvam ity etasya enam ity etasmin 2986 7, 1, 43 | yajadhvam ity etasya enam ity etasmin parato makāralopo 2987 7, 1, 44 | loṇmadhyamapuruṣabahuvacanasya sthāne tāt ity ayam ādeśo bhavati /~gātraṃ 2988 7, 1, 45 | sthāne tap tanap tana thana ity ete ādeśā bhavanti /~tap - 2989 7, 1, 46 | 46:~ chandasi viṣaye mas ity ayaṃ śabdaḥ ikārānto bhavati /~ 2990 7, 1, 46 | tadgrahaṇena gr̥hyate ity arthaḥ /~punastvoddīpayāmasi /~ 2991 7, 1, 47 | START JKv_7,1.47:~ ktvā ity etasya yagāgamo bhavati 2992 7, 1, 47 | ktvāpi chandasi (*7,1.38) ity asya antantaram idaṃ kasmān 2993 7, 1, 48 | START JKv_7,1.48:~ iṣṭvīnam ity ayaṃ śabdo nipātyate chandasi 2994 7, 1, 48 | devān iti prāpte /~pītvīnam ity api iṣyate /~cakārasya anuktasamucayārthatvāt 2995 7, 1, 49 | START JKv_7,1.49:~ snātvī ity evam ādayaḥ śabdā nipātyante 2996 7, 1, 50 | ye pūrvāso ya uparāsaḥ ity atra paratvād asuki punaḥ 2997 7, 1, 51 | START JKv_7,1.51:~ chandasi ity ataḥprabhr̥ti nivr̥ttam /~ 2998 7, 1, 51 | aśva kṣīra vr̥ṣa lavaṇa ity eteṣām aṅgānām ātmaprītiviṣaye 2999 7, 1, 51 | dadhyasyati, madhvasyati ity evam ādyartham /~apara āha - 3000 7, 1, 51 | dadhisyati, madhusyati ity evam ādyartham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4013

IntraText® (V89) Copyright 1996-2007 EuloTech SRL