Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] visena 4 visesa 20 visesabhavad 3 visesabhavat 3 visesah 54 visesakah 1 visesakam 1 | Frequency [« »] 3 visayi 3 vise 3 visesabhavad 3 visesabhavat 3 visesanarthah 3 visesavacane 3 visesesu | Jayaditya & Vamana Kasikavrtti IntraText - Concordances visesabhavat |
Ps, chap., par.
1 3, 3, 123| kasmān na pratyudāhriyate ? viśeṣābhāvāt /~ghañy api thāthādisvarena 2 4, 1, 3 | vyaktayaḥ /~kvacid āśraya-viśeṣābhāvāt upadeśa-vyaṅgayā eva bhavanti, 3 5, 2, 105| matubādīnām anyatamasya, viśeṣābhāvāt /~sikatā asmin vidyate sikatā