Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vihitasya 25 vihitatvad 2 vihitatvat 1 vihitau 3 vihitav 1 vihitavisesanam 1 vihitayor 2 | Frequency [« »] 3 viduh 3 vidvan 3 vidyante 3 vihitau 3 vijñatum 3 vijñayamane 3 vijñayante | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vihitau |
Ps, chap., par.
1 3, 3, 135| bhaviṣyadanadyatane ca laṅ-luṭau vihitau, tayor ayaṃ pratiṣedhaḥ /~ 2 4, 2, 83 | ca śravaṇam uttarasūtre vihitau ca dvau pratyayau, tad evaṃ 3 5, 3, 58 | iṣṭhannīyasunau ajādī sāmānyena vihitau, tayor ayaṃ viṣayaniyamaḥ