Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] atmiyah 1 atmiyajñatidhana 1 atnamepadam 1 ato 88 atpurvasya 4 atra 672 atraa 1 | Frequency [« »] 89 11 89 15 88 16 88 ato 88 bhave 88 etayoh 87 12 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ato |
Ps, chap., par.
1 Ref | grahaṇaṃ bhavaty ekena /~ato dīrgho yañi (*7,3.101) iti 2 1, 1, 21 | yathā vr̥kṣābhyām ity atra ato 'ṅgasya dīrghatvam evam 3 1, 1, 45 | na bhavati /~avadhīt -- ato lopasya sthānivad-bhāvad 4 1, 1, 45 | lopasya sthānivad-bhāvad ato hal-āder laghoḥ (*7,2.7) 5 1, 1, 45 | sthānivad bhavati /~naidheyaḥ -- āto lopa iṭi ca (*6,4.64) ity 6 1, 1, 45 | 2.176) iti varaci kr̥te ato lopaḥ (*6,4.48) para-nimittakaḥ, 7 1, 1, 45 | nimittakaḥ, tasya sthānivattvād ato lopa iṭi ca (*6,4.64) ity 8 1, 1, 45 | kaṇḍūyateḥ ktini kr̥te, ato lopaḥ paranimittakaḥ, lopo 9 1, 1, 45 | jihīrṣakaḥ ṇvuli kr̥te ato lopaḥ paranimittakaḥ, liti (* 10 1, 1, 45 | lopaḥ--papatuḥ /~papuḥ /~āto lopa iṭi ca (*6,4.64) iti 11 1, 1, 45 | grahaṇaka-śāstram /~ [#30]~ ato bhisa ais (*7,1.9) ity evam 12 1, 1, 45 | avakāśaḥ /~kim udāharaṇam ? ato bhisa ais (*7,1.9)-- vr̥kṣaiḥ /~ 13 1, 3, 2 | abhra āṃ apaḥ /~ac iti kim ? ato manin-kvanib-vanipaś ca (* 14 1, 4, 2 | prāptāyāṃ vacanam ārabhyate /~ato dīrgho yañi (*7,3.101), 15 2, 4, 33 | chātrācchanto 'dhīṣva, atho ato vyākaraṇam apy adhīṣva /~ 16 2, 4, 83 | na avyayībhāvād ato 'm tv apañcamyāḥ || PS_2, 17 3, 1, 80 | antādeśaḥ /~dhinoti /~kr̥ṇoti /~ato lopasya sthānivadbhāvāt 18 3, 1, 94 | aṇ (*3,2.1) ity utsargaḥ, āto 'nupasarge kaḥ (*3,2.3) 19 3, 2, 3 | āto 'nupasarge kaḥ || PS_3,2. 20 3, 2, 74 | āto manin-kvanib-vanipaś ca || 21 3, 3, 35 | ghañ pratyayo bhavati /~ato 'pavādaḥ /~udgrāhaḥ /~chandasi 22 3, 3, 92 | pratyayo bhavati /~kitkaraṇam āto lopa-artham /~pradiḥ /~pradhiḥ /~ 23 3, 3, 128| āto yuc || PS_3,3.128 ||~ _____ 24 3, 4, 85 | vido laṭo vā (*3,4.83) ity ato vā-grahaṇam anuvartate, 25 4, 1, 95 | śubhaṃyāḥ, kīlālapāḥ ity ato mā bhūt /~kathaṃ pradīyatāṃ 26 4, 1, 101| gamādibhya iñ (*4,2.80) ity ato na bhavati /~gotra-grahaṇena 27 4, 3, 15 | bhavati /~tyap-pratyayo 'py ato vihitaḥ, aiṣamohyaḥ śvaso ' 28 5, 2, 96 | prāṇisthād āto laj anyatarasyām || PS_5, 29 6, 1, 45 | suglānaḥ, sumlānaḥ iti āto yuc (*3,3.128) ity evam 30 6, 1, 68 | syāt /~abhino 'tra ity atra ato roraplutādaplute (*6,1.113) 31 6, 1, 69 | he kuṇḍa /~kuṇḍaśabdāt ato 'm (*7,1.24) iti am /~ami 32 6, 1, 85 | atra antavadbhāvābhāvāt ato bhisa ais (*7,1.9) iti na 33 6, 1, 97 | ato guṇe || PS_6,1.97 ||~ _____ 34 6, 1, 102| plakṣāḥ /~vr̥kṣān /~plakṣān /~ato guṇe (*6,1.97) iti yadakāre 35 6, 1, 113| ato ror aplutād aplute || PS_ 36 6, 1, 213| dvyajanāt (*6,1.205) /~ity ato dvyajgrahaṇam anuvartate /~ 37 6, 2, 24 | abhidhīyate ity asāmānādhikaranyam ato na asti karmadhārayaḥ /~ 38 6, 3, 67 | kr̥tājantakāryapratipattyartham /~ato hrasve kr̥te mum bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 39 6, 4, 1 | paśya /~pāmanāṃ paśya /~ato bhisa ais (*7,1.9) - vr̥kṣaiḥ /~ 40 6, 4, 22 | anunāsika lope jabhāve ca ato heḥ (*6,4.105) iti luk prāpnoti, 41 6, 4, 46 | veditavyam /~vakṣyati - ato lopaḥ (*6,4.48) /~cikirṣatā /~ 42 6, 4, 46 | kārayati /~hārayati /~āto lopa iṭi ca (*6,4.64) /~ 43 6, 4, 46 | tataś ca yuk prasajyeta /~ato lopo yalopaś ca ṇilopaś 44 6, 4, 48 | ato lopaḥ || PS_6,4.48 ||~ _____ 45 6, 4, 48 | vr̥kṣatā /~vr̥ddhidīrghābhyām ato lopaḥ pūrvavipratiṣedhena /~ 46 6, 4, 49 | 52) ity etan na bhavati, ato lopaḥ (*6,4.48) iti yakāro ' 47 6, 4, 64 | āto lopa iṭi ca || PS_6,4.64 ||~ _____ 48 6, 4, 66 | kim ? dadatuḥ /~daduḥ /~āto lopāddhi paratvād ītvam 49 6, 4, 76 | dhāño rebhāvasya asiddhatvād āto lopo bhavati /~na ca bhavati /~ 50 6, 4, 102| dr̥śyate iti dīrghatvam /~ato 'nyatra vyatyayo bahulam 51 6, 4, 105| ato heḥ || PS_6,4.105 ||~ _____ 52 6, 4, 140| āto dhātoḥ || PS_6,4.140 ||~ _____ 53 7, 1, 7 | aṅgād uttarasya jhādeśasya ato vibhāṣā ruḍhāgamo bhavati /~ 54 7, 1, 9 | ato bhisa ais || PS_7,1.9 ||~ _____ 55 7, 1, 10 | pi bhavati nadyaiḥ iti /~ato na bhavati , devebhiḥ sarvebhiḥ 56 7, 1, 23 | nityatvād vā /~luko hi nimittam ato 'm (*7,1.24) iti lakṣaṇāntareṇa 57 7, 1, 24 | ato 'm || PS_7,1.24 ||~ _____ 58 7, 1, 26 | kāṣṭham /~itarat kuḍyam /~ato 'm (*7,1.24) ity asmād anantaram 59 7, 1, 33 | akārakaraṇametvanivr̥ttyartham iti /~ato guṇe pararūpatvaṃ syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 60 7, 2, 2 | ato lrāntasya || PS_7,2.2 ||~ _____ 61 7, 2, 2 | ajvālīt /~hmala - ahmālīt /~ato halāder laghoḥ (*7,2.7) 62 7, 2, 5 | hmyantakṣaṇaśvasām editām ca ato halāder laghoḥ (*7,2.7) 63 7, 2, 5 | na+etad asti /~kr̥te guṇe ato lrāntasya (*7,2.2) iti ya 64 7, 2, 7 | ato halāder laghoḥ || PS_7,2. 65 7, 2, 67 | dvirvacane hi kr̥te iṭi hi sati āto lopena bhavitavyam /~daridrātes 66 7, 2, 80 | ato yeyaḥ || PS_7,2.80 ||~ _____ 67 7, 2, 80 | eva, cikīrṣyāt /~nanu ca ato lopaḥ (*6,4.48) ity anena 68 7, 2, 80 | pacet ity atra api hi tarhi ato dīrgho yañi (*7,3.101) iti 69 7, 2, 80 | dīrghasya bādhakaḥ evam ato lopasya api bādhakaḥ syāt ? 70 7, 2, 80 | dīrghasyaiva bādhakaḥ syān na punar ato lopasya /~yeyaḥ ity avibhaktiko 71 7, 2, 80 | nirdeśasya iti /~kecit atra ato yāsiyaḥ iti sūtraṃ pathanti /~ 72 7, 2, 81 | āto ṅitaḥ || PS_7,2.81 ||~ _____ 73 7, 2, 82 | lasārvadhātukānudattatvaṃ bhavati /~yady evam āto ṅitaḥ (*7,2.81) ity ayam 74 7, 3, 33 | āto yuk ciṇ-kr̥toḥ || PS_7,3. 75 7, 3, 44 | narān kāyati iti narikā /~āto 'nupasarge kaḥ (*3,2.3) 76 7, 3, 80 | janer api hi jādeśe sati ato dīrgho yañi (*7,3.101) iti 77 7, 3, 101| ato dīrgho yañi || PS_7,3.101 ||~ _____ 78 7, 3, 102| START JKv_7,3.102:~ ato dīrgho yañi (*7,3.101) ity 79 7, 4, 70 | dīrgho bhavati liṭi parataḥ /~ato guṇe pararūpatvasya apavādaḥ /~ 80 7, 4, 71 | START JKv_7,4.71:~ tasmād ato 'bhyāsād dīrghībhūtād uttarasya 81 7, 4, 85 | nug ato 'nunāsikāntasya || PS_7, 82 8, 2, 2 | atra nalopasya asiddhatvāt ato bhisa ais (*7,1.9) iti na 83 8, 2, 43 | saṃyogāder āto dhātor yaṇvataḥ || PS_8, 84 8, 2, 54 | na asti, tadā saṃyogāder āto dhātor yaṇvataḥ (*8,2.43) 85 8, 2, 78 | api bahiraṅgalakṣaṇatvāt ato lopasya dhātoḥ upadhābhūto 86 8, 3, 3 | ato 'ṭi nityam || PS_8,3.3 ||~ _____ 87 8, 3, 3 | vakṣyati, tataḥ pūrvasya āto 'nunāsikavikalpe prāpte 88 8, 3, 12 | samaḥ suṭi (*8,3.5) ity ato vā sakāro 'nuvartate, sa