Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
totta 1
tottram 1
tr 1
tra 87
trab 1
tradhvam 1
tradhyahartavyah 1
Frequency    [«  »]
87 12
87 17
87 gamyamane
87 tra
86 14
86 apy
86 karma
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

tra

   Ps, chap., par.
1 1, 1, 12 | dāḍimyatra /~māt iti kim ? amuke 'tra //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 1, 16 | artham /~itau iti kim ? vāyo 'tra /~anārṣe iti kim ? etā 3 1, 3, 84 | yāvat /~antarbhāvitanyartho 'tra ramiḥ /~pr̥thag yoga-karaṇam 4 1, 3, 86 | sravayati /~ [#72]~ ye 'tra-akarmakās teṣām aṇāv-akarmakāc 5 1, 3, 86 | janayati sukham /~ye 'tra calana-artha api teṣām nigaraṇa- 6 1, 4, 7 | hrasvaḥ iti vartate /~śeṣo 'tra ghisañjño bhavati, sakhi- 7 1, 4, 25 | bhī-trā-arthānāṃ bhaya-hetuḥ || 8 2, 1, 70 | ca samāso bhavati /~ye 'tra strīliṅgāḥ paṭhyante, śramaṇā, 9 2, 3, 20 | JKv_2,3.20:~ aṅga-śabdo 'tra aṅga-samudāye śarīre vartate, 10 2, 4, 24 | bhavati /~saṅghātavacano 'tra sabhā-śabdo gr̥hyate /~strīsabham /~ 11 2, 4, 33 | etadas tra-tasos tra-tasau ca anudātau || 12 2, 4, 33 | etadas tra-tasos tra-tasau ca anudātau || PS_ 13 2, 4, 33 | aśādeśo bhavati anudāttaḥ tra-tasoḥ parataḥ /~tau ca api 14 2, 4, 33 | tasoḥ parataḥ /~tau ca api tra-tasāv anudāttau bhavataḥ /~ 15 2, 4, 54 | nr̥cakṣā rakṣaḥ hiṃsārtho 'tra bhātuḥ /~ane khalv api - 16 3, 3, 34 | chandaḥ /~viṣṭārapaṅkti-śabdo 'tra chandonāma, na ghañanataṃ 17 3, 3, 37 | nayanena /~abhreṣe - eṣo 'tra nyāyaḥ /~dyūta-abhreṣayoḥ 18 3, 3, 100| cakārāt kyap ca /~yogavibhāgo 'tra kartavyaḥ, ktinn api yathā 19 3, 4, 2 | bhavataḥ /~yoga-vibhāgo 'tra kartavyaḥ /~kriyā-samabhihāre 20 4, 1, 105| vātsyaḥ /~manu-śabdo 'tra paṭhyate /~tatra katham 21 4, 1, 112| prauṣṭhaḥ /~takṣan śabdo 'tra paṭhyate kārilakṣaṇamudīcāmiñaṃ 22 4, 1, 145| sapatna ucyate /~apatya-artho 'tra na asty eva /~pāpmanā bhrātr̥vyeṇa /~ 23 4, 1, 151| phauravyāyaṇiḥ /~rathakāra-śabdo 'tra paṭhyate, sa jāti-vacanaḥ /~ 24 4, 1, 154| kaitavāyaniḥ /~vr̥ṣa-śabdo 'tra paṭhyate, tasya pratyaya- 25 4, 1, 161| śabdāv etau /~apatya-artho 'tra na asty eva /~tathā ca mānuṣāḥ 26 4, 2, 37 | samūhaḥ kākam /~bākam /~ini-tra-kaṭyacaś ca (*4,2.51) iti 27 4, 2, 38 | gārbhiṇam yuvati-śabdo 'tra paṭhyate, tasya grahaṇa- 28 4, 2, 51 | ini-tra-kaṭyacaś ca || PS_4,2.51 ||~ _____ 29 4, 2, 51 | śabdebhyo yathāsaṅkhyam ini tra kaṭyac ity ete pratyayā 30 4, 2, 97 | māheyam /~pūrvanagarī-śabdo 'tra paṭhyate /~paurvanagareyam /~ 31 4, 3, 136| bailvaḥ /~gavedhukā-śabdo 'tra paṭhyate, tataḥ kopadhāt 32 4, 4, 62 | śīṣyaḥ chātraḥ /~sthā-śabdo 'tra paṭhyate, sa upasarga-pūrvo ' 33 4, 4, 62 | paṭhyate, sa upasarga-pūrvo 'tra gr̥hyate āsthā saṃsthā avasthā 34 5, 1, 2 | yatā sanniyukto nabhabhāvo 'tra na bhavati /~go /~havis /~ 35 5, 1, 21 | nidānam /~pratyayārtho 'tra saṅghaḥ /~śatam eva vastutaḥ 36 5, 4, 55 | deye trā ca || PS_5,4.55 ||~ _____ 37 5, 4, 55 | dātavyaṃ deyam /~tadadhīne deye trā pratyayo bhavati, cakārāt 38 5, 4, 56 | 4.56:~ sātir nivr̥ttaḥ, trā pratyayo 'nuvartate /~devādibhyaḥ 39 5, 4, 56 | dvitīyāsaptamyantebhyaḥ trā pratyayo bhavati bahulam /~ 40 5, 4, 107| kim ? pāramaśarat /~ye 'tra jñayantaḥ paṭhyante teṣāṃ 41 5, 4, 154| sūktam iti, yāvatā vihito 'tra sāmānyena samāsāntaḥ r̥ṣpūḥ 42 6, 1, 26 | abhyavapūrvaḥ samudāyaḥ iti yo 'tra abhyavapūrvaḥ samudāyastadāśrayo 43 6, 1, 62 | tat katham ? kartavyo 'tra yatnaḥ /~aṇiñantād paraḥ 44 6, 1, 68 | bhabān /~silopaḥ-abhino 'tra acchino 'tra /~dasya rephaḥ /~ 45 6, 1, 68 | silopaḥ-abhino 'tra acchino 'tra /~dasya rephaḥ /~halṅyābbhyaḥ 46 6, 1, 68 | dattvaṃ ca na syāt /~abhino 'tra ity atra ato roraplutādaplute (* 47 6, 1, 86 | asiddhatvād hrasvalakṣaṇo nityo 'tra tuk prāpnoti, dīrghāt, padāntād 48 6, 1, 109| pūrvarūpam ekādśo bhavati /~agne 'tra /~vāyo 'tra /~ayavādeśayor 49 6, 1, 109| bhavati /~agne 'tra /~vāyo 'tra /~ayavādeśayor ayam apavādaḥ /~ 50 6, 1, 113| ukārādeśo bhavati /~vr̥kṣo 'tra /~plakṣo 'tra /~bho-bhago- 51 6, 1, 113| vr̥kṣo 'tra /~plakṣo 'tra /~bho-bhago-agho-apūrvasya 52 6, 1, 132| suśabdaḥ /~hali iti kim ? eṣo 'tra so 'tra //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 53 6, 1, 132| hali iti kim ? eṣo 'tra so 'tra //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 54 6, 1, 187| kārṣṭām, hi kārṣṭām /~eko 'tra ādyudāttaḥ, aparo 'ntodāttaḥ /~ 55 6, 1, 187| lāviṣṭām, hi lāviṣṭām /~eko 'tra ādyudāttaḥ, aparo madyodāttaḥ /~ 56 6, 2, 11 | uttamasadr̥śaḥ /~samāsārtho 'tra pūjyamānatā na sādr̥śyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 57 6, 2, 84 | viṇiggrāmaḥ /~grāmaśabdo 'tra samūhavācī /~devagrāmaḥ /~ 58 6, 2, 136| JKv_6,2.136:~ kuṇḍaśabdo 'tra kuṇḍasādr̥śyena vane vartate /~ 59 6, 2, 176| adhyayanaśrutasadācāradayo 'tra guṇāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 60 6, 2, 192| nihitadaṇḍaḥ ity arthaḥ /~niśabdo 'tra nidhānārthaṃ bravīti /~pradayo 61 6, 2, 195| supratyavasitaḥ /~suśabdo 'tra pūjāyām eva /~vākyārthas 62 6, 2, 198| kr̥tasamāsāntaḥ sakthiśabdo 'tra gr̥hyate /~ [#698]~ saḥ 63 6, 3, 30 | pr̥thivī namete iti ? kartavyo 'tra yatnaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 64 6, 3, 34 | prajātabhāryaḥ iti ? kartavyo 'tra yatnaḥ /~anūṅa iti kim ? 65 6, 3, 35 | sthālīpākaḥ iti ? kartavyo 'tra yatnaḥ /~ṭhakchasoś ca puṃvadbhāvo 66 6, 3, 42 | strītvena vinā pūrvapadārtho 'tra jatiḥ sāmānyena vivakṣitaḥ /~ 67 6, 3, 76 | kriyate padāntalakṣaṇo 'tra anunāsiko vikalpena yathā 68 6, 3, 133| viṣaye tu nu gha makṣu taṅ ku tra uruṣya ity eṣāṃ dīrgho bhavati /~ 69 6, 3, 133| grāvāṇaḥ /~ku - kūmanaḥ /~tra - atrā gauḥ /~uruṣya - uruṣyā 70 6, 4, 171| JKv_6,4.171:~ yogavibhāgo 'tra kriyate /~brāhmaḥ ity etad 71 7, 1, 14 | ity eva, bhavate /~atho 'tra asmai ityanvādeśe 'śādeśe 72 7, 1, 73 | pratyayalakṣaṇapratiṣedho 'tra na bhavati iti /~tathā ca 73 7, 2, 9 | ti-tu-tra-ta-tha-si-su-sara-ka-seṣu 74 7, 2, 9 | START JKv_7,2.9:~ ti tu tra ta tha si su sara ka sa 75 7, 2, 9 | sacitā /~sacitum /~saktuḥ /~tra - dāmnīśasayuyuja iti ṣṭran /~ 76 7, 3, 50 | saṅghātagrahaṇe tu pratyaye 'tra api saṅghātagrahaṇam eva /~ 77 8, 1, 42 | stanayitnuḥ /~purāśabdo 'tra bhaviṣyadāsattiṃ dyotayati /~ 78 8, 2, 1 | na bhavati /~ [#905]~ ye 'tra ṣaṣthīnirdeśāḥ, saptamīnirdeśāḥ, 79 8, 2, 6 | anudātte iti kim ? devadatto 'tra /~padādau iti kim ? vr̥kṣau /~ 80 8, 2, 56 | nuda-vida-unda-trā-ghrā-hrībhyo 'nyatarasyām || 81 8, 2, 56 | 8,2.56:~ nuda vida unda trā ghrā hrī ity etebhyaḥ uttarasya 82 8, 2, 56 | unda - samunnaḥ, samuttaḥ /~trā - trāṇaḥ, trātaḥ /~ghrā - 83 8, 2, 68 | dīrghāhā nidādhaḥ, he dīrghāho 'tra iti /~ahan ity atra tu lākṣaṇikatvād 84 8, 2, 69 | eva, yathā he dīrghaho 'tra, dīrghāho nidāgha iti /~ 85 8, 2, 80 | pratiṣedho yathā syāt iti /~ado 'tra /~adaḥ /~tadarthaṃ kecit 86 8, 3, 12 | kān kān paśyati /~eko 'tra kutsāyām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 87 8, 4, 68 | START JKv_8,4.68:~ eko 'tra vivr̥taḥ, aparaḥ saṃvr̥taḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL