Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
gamyamanarthasya 1
gamyamanayam 42
gamyamanayoh 3
gamyamane 87
gamyamanesu 4
gamyate 46
gamyrrcchi 1
Frequency    [«  »]
88 etayoh
87 12
87 17
87 gamyamane
87 tra
86 14
86 apy
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

gamyamane

   Ps, chap., par.
1 1, 1, 36 | bahiryoge upasaṃvyāne ca gamyamāne /~antare gr̥hāḥ, antarāḥ 2 1, 4, 106| parihāsaḥ krīḍā /~prahāse gamyamāne manya-upapade dhātor madhyama- 3 2, 1, 26 | dvitīyāntaḥ ktāntena saha kṣepe gamyamāne samasyate, tatpuruṣaś ca 4 2, 1, 29 | dvitīyāntā atyantasaṃyoge gamyamāne supā saha samasyante vibhāṣā, 5 2, 1, 33 | samasyate 'dhikārthavacane gamyamāne vibhāṣā, tatpuruṣaś ca samāso 6 2, 1, 42 | ca samāso bhavati kṣepe gamyamāne /~tīrthe dhvāṅkṣa iva tīrthadhvāḍkṣaḥ /~ 7 2, 1, 43 | tatpuruṣaś ca samāso bhavati r̥ṇe gamyamāne /~yatpratyayena+eva+iṣyate /~ 8 2, 1, 47 | 47:~ kṣepo nindā /~kṣepe gamyamāne saptamyantaṃ ktāntena saha 9 2, 1, 48 | tatpuruṣa-sañjñā bhavanti kṣepe gamyamāne /~ye ca atra ktāntena saha 10 2, 1, 64 | 64:~ kim ity etat kṣepe gamyamāne supā saha samasyate taturuṣaś 11 2, 3, 5 | vibhaktir bhavati atyantasaṃyoge gamyamāne /~kriyā-guṇa-dravyaiḥ sākalyena 12 2, 3, 6 | kriyāparisamāptiḥ /~apavarge gamyamāne kāla-adhvanor atyantasaṃyoge 13 2, 3, 17 | vibhaktir bhavati anādare gamyamāne /~anādarastiraskāraḥ /~na 14 2, 3, 53 | śeṣatvena vivakṣite pratiyatne gamyamāne ṣaṣṭhī vibhaktir bhavati /~ 15 2, 4, 3 | dvandvaḥ ekavad bhavati anuvāde gamyamāne /~pramāṇa-antarāvagatasya 16 2, 4, 15 | tasya+etāvattve parimāṇe gamyamāne dvandvo na+ekavad bhavati /~ 17 2, 4, 22 | napuṃsaka-liṅgo bhavati bāhulye gamyamāne /~pūrvapadārtha-dharmaḥ 18 3, 1, 23 | gativacanād dhatoḥ kauṭilye gamyamāne nityaṃ yaṅ pratyayo bhavati /~ 19 3, 2, 10 | START JKv_3,2.10:~ vayasi gamyamāne harateḥ karmaṇy-upapade 20 3, 2, 11 | pratyayo bhavati tācchīlye gamyamāne /~tācchīlyaṃ tat-svabhāvatā /~ 21 3, 2, 20 | hetau tācchīlye ānulomye ca gamyamāne /~hetuḥ aikāntikaṃ karaṇam /~ 22 3, 2, 40 | khac prayayo bhavati vrate gamyamāne /~vrata iti śastrito niyamaḥ 23 3, 2, 78 | subanta upapade tācchīlye gamyamāne dhātoḥ ṇiniḥ pratyayo bhavati /~ 24 3, 2, 80 | śāstrato niyama ucyate vrate gamyamāne subanta upapade dhātoḥ ṇiniḥ 25 3, 2, 81 | START JKv_3,2.81:~ ābhīkṣṇye gamyamāne dhātoḥ bahulaṃ ṇiniḥ pratyayo 26 3, 2, 179| dhātoḥ sañjñāyām antare ca gamyamāne kvip pratyayo bhavti /~vibhūrnām 27 3, 3, 33 | patyayo bhavati prathane gamyamāne, tac cet prathanaṃ śabda- 28 3, 3, 38 | pratyayo bhavati, anupatyaye gamyamāne /~krama-prāptasya anatipāto ' 29 3, 3, 39 | dhātoḥ ghañ bhavati paryāye gamyamāne /~tava viśāyaḥ /~mama viśāyaḥ /~ 30 3, 3, 40 | START JKv_3,3.40:~ hastādāne gamyamāne cinoter dhātoḥ ghañ pratyayo 31 3, 3, 43 | karaṇam /~karma-vyatihāre gamyamāne dhātoḥ ṇac patyayo bhavati 32 3, 3, 44 | sambandhaḥ /~abhividhau gamyamāne dhātoḥ bhave inuṇ bhavati /~ 33 3, 3, 45 | pratyayo bhavati ākrośe gamyamane /~ākrośaḥ śapanam /~avagrāho 34 3, 3, 55 | pratyayo bhavati avajñāne gamyamāne /~avajñānam asatkāraḥ /~ 35 3, 3, 66 | pratyayo bhavati parimāṇe gamyamāne /~nitya-grahaṇaṃ vikalpa- 36 3, 3, 110| paripraśne ākhyāne ca gamyamāne dhatoḥ pratyayo bhavati, 37 3, 3, 112| ākrośaḥ śapanam /~ākrośe gamyamāne nañi upapade dhātoḥ aniḥ 38 3, 3, 135| kriyāprabandhe sāmīpye ca gamyamāne /~kriyāṇāṃ prabandhaḥ sātatyenānuṣṭhānam /~ 39 3, 3, 150| yaccayatrayoḥ upapadayoḥ citrīkaraṇe gamyamāne dhātoḥ liṅ pratyayo bhavati /~ 40 3, 3, 151| śeṣe uapapade citrīkaraṇe gamyamāne dhātoḥ lr̥ṭ pratyayo bhavati, 41 3, 3, 153| pravedanam prakāśanam /~tasmin gamyamāne akacciti upapade dhātor 42 3, 3, 166| sma-śabde upapade 'dhīṣṭe gamyamāne dhātoḥ loṭ pratyayo bhavati /~ 43 3, 3, 169| tadyogyaḥ /~arhe kartari vācye gamyamāne dhātoḥ kr̥tya-tr̥caḥ 44 3, 4, 20 | prāvarayogaḥ /~pareṇa pūrvasya yoge gamyamāne avareṇa ca parasya dhātoḥ 45 3, 4, 25 | pratyayo bhavati ākrośe gamyamāne /~coraṃkāram ākrośati /~ 46 3, 4, 28 | bhavati asūyāprativacane gamyamāne /~yadyasūyan pr̥cchati prativakti 47 3, 4, 33 | pratyayo bhavati, varṣapramāṇe gamyamāne /~celaknopaṃ vr̥ṣṭo devaḥ /~ 48 3, 4, 51 | āyāmaḥ, dairghyam /~pramāṇe gamyamane tr̥tīyā-saptamyoḥ upapadayoḥ 49 3, 4, 56 | vyāpyamāne āsevyamāne ca arthe gamyamāne /~viśyādibhiḥ kriyābhir 50 3, 4, 59 | upapade ayathabhipreta-ākhyāne gamyamāne karoteḥ ktvā-ṇamulau bhavataḥ /~ 51 3, 4, 60 | pratyayau bhavataḥ, apavarge gamyamāne /~apavargaḥ samāptiḥ /~tiryak- 52 4, 1, 69 | uttarapadāt prātipadikāt aupamye gamyamāne striyām ūṅ pratyayo bhavati /~ 53 4, 1, 147| cakārāṭ ṭhak ca, kutsane gamyamāne /~pitur asaṃvijñāne mātrā 54 4, 1, 148| pratyayo bhavati kutsane gamyamane /~bhāgavitteḥ bhāgavittikaḥ /~ 55 4, 1, 149| bhavati, cakārāṭ ṭhak, kutsane gamyamāne /~yamundasya apatyaṃ, tikādibhyaḥ 56 4, 2, 68 | pratyayo bhavati deśanāmadheye gamyamāne /~deśe tannamni iti caturṣv 57 4, 2, 69 | pratyayo bhavati deśanāmadheye gamyamāne /~nivasanty asminn iti nivāsaḥ /~ 58 4, 2, 128| śaisikaḥ kutsane prāvīṇye ca gamyamāne /~pratyayārtha-viśeṣaṇaṃ 59 5, 2, 126| iti nipātyate aiśvarthe gamyamāne /~svaśadād aiśvaryavācino 60 5, 3, 43 | ekīkaraṇam /~adhikaraṇavicāle gamyamāne saṅkhyāyāḥ svārthe dhā pratyayo 61 5, 3, 93 | madhye ekasya nirdhārane gamyamāne jātiparipraśnaviṣayebhyaḥ 62 5, 3, 97 | anuvartate, kan iti ca /~ivārthe gamyamāne kanpratyayo bhavati, samudāyena 63 5, 4, 48 | nānāpakṣasamāśrayo vyāśrayaḥ /~vyāśraye gamyamāne ṣaṣṭhyantād tasiḥ pratyayo 64 5, 4, 49 | pratyayo bhavati apanayane gamyamāne /~apanayanaṃ pratīkāraḥ /~ 65 5, 4, 50 | prātipadikāt abhūtatadbhāve gamyamāne kr̥bhvastibhir dhātubhir 66 5, 4, 52 | prayayo bhavati kārtsnye gamyamāne /~yadi prakrtiḥ kr̥tsnāṃ 67 5, 4, 53 | abhivyāptiḥ /~abhividhau gamyamāne cviviṣaye sātiḥ pratyayo 68 5, 4, 64 | prātipadikāt prātilomye gamyamāne ḍāc pratyayo bhavati kr̥ño 69 5, 4, 141| bhavati samāsāntaḥ vayasi gamyamāne /~r̥kāra ugitkāryārthaḥ /~ 70 6, 1, 81 | ratyaye parataḥ śakyārthe gamyamāne ekārasya ayādeśo nipātyate /~ 71 6, 1, 144| suṭ nipātyate kriyāsātatye gamyamāne /~aparasparāḥ sārthāḥ gacchanti /~ 72 6, 2, 95 | kumāryām uttarapade vayasi gamyamāne pūrvapadam antodāttaṃ bhavati /~ 73 6, 2, 108| START JKv_6,2.108:~ kṣepe gamyamāne udarādiṣu uttarapadeṣu bahuvrīhau 74 6, 2, 154| antodāttaṃ bhavati asandhau gamyamāne /~guḍamiśrāḥ /~tilamiśrāḥ /~ 75 6, 2, 158| JKv_6,2.158:~ ākrośe ca gamyamāne nañaḥ uttaramackāntam antodāttaṃ 76 6, 2, 159| START JKv_6,2.159:~ akrośe gamyamāne nañaḥ param uttarapadaṃ 77 6, 2, 195| ntodāttaṃ bhavati avakṣepaṇe gamyamāne /~avakṣepaṇaṃ nindā /~iha 78 6, 3, 21 | START JKv_6,3.21:~ ākrośe gamyamāne uttarapade ṣaṣṭhyā alug 79 6, 3, 22 | putraśabde uttarapade ākrośe gamyamāne 'nyatarasyāṃ ṣaṣṭhyāḥ alug 80 6, 3, 86 | START JKv_6,3.86:~ caraṇe gamyamāne brahmacāriṇi uttarapade 81 6, 4, 61 | START JKv_6,4.61:~ ākrośe gamyamāne dainye ca kṣiyo niṣṭhāyām 82 8, 1, 33 | yuktaṃ tiṅantaṃ aprātilomye gamyamāne nānudāttaṃ bhavati /~aṅga 83 8, 1, 61 | nānudāttā bhavati viniyoge gamyamāne, caśabdād kṣiyāyāṃ ca /~ 84 8, 2, 14 | rājanvān iti nipātyate saurājye gamyamāne /~śobhano rājā yasminniti 85 8, 2, 103| sammatau, kope, kutsane ca gamyamāne /~vākyāder āmantritasya 86 8, 3, 89 | mūrdhnyādeśo bhavati kauśale gamyamāne /~niṣṇātaḥ kaṭakaraṇe /~ 87 8, 4, 48 | 48:~ ādini parataḥ ākrośe gamyamāne putraśabdasya na dva bhavataḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL