Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vasater 2
vasateyam 1
vasathe 1
vasati 86
vasatkarah 3
vasato 1
vasau 3
Frequency    [«  »]
86 tada
86 tatah
86 uktam
86 vasati
85 21
85 dve
85 liti
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vasati

   Ps, chap., par.
1 1, 1, 27 | iti /~ubhābhyāṃ hetubhyāṃ vasati, ubhayoḥ hetvoḥ vasati /~ 2 1, 1, 27 | hetubhyāṃ vasati, ubhayoḥ hetvoḥ vasati /~ubhaye /~ubhayasmai /~ 3 1, 1, 36 | vaktavyam /~antarāyāṃ puri vasati /~vibhāṣā-prakaraṇe tīyasya 4 2, 3, 26 | bhavati /~annasya hetor vasati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 2, 3, 27 | idam ucyate /~kena hetunā vasati, kasya hetor vasati /~yena 6 2, 3, 27 | hetunā vasati, kasya hetor vasati /~yena hetunā vasati, yasya 7 2, 3, 27 | hetor vasati /~yena hetunā vasati, yasya hetor vasati /~nimittakāraṇa- 8 2, 3, 27 | hetunā vasati, yasya hetor vasati /~nimittakāraṇa-hetuṣu sarvāsāṃ 9 2, 3, 27 | prāyadarśanam /~ [#139]~ kiṃnimittaṃ vasati, kena nimittena vasati, 10 2, 3, 27 | kiṃnimittaṃ vasati, kena nimittena vasati, kasmai nimittāya vasati, 11 2, 3, 27 | vasati, kasmai nimittāya vasati, kasmān nimittād vasati, 12 2, 3, 27 | vasati, kasmān nimittād vasati, kasya nimittasya vasati, 13 2, 3, 27 | vasati, kasya nimittasya vasati, kasmin nimitte vasati /~ 14 2, 3, 27 | nimittasya vasati, kasmin nimitte vasati /~evaṃ kāraṇahetvor apy 15 2, 3, 27 | bhavati - kiṃ prpayojanaṃ vasati, kena prayojanena vasati, 16 2, 3, 27 | vasati, kena prayojanena vasati, kasmai prayojanāya vasati, 17 2, 3, 27 | vasati, kasmai prayojanāya vasati, kasmāt prayojanād vasati, 18 2, 3, 27 | vasati, kasmāt prayojanād vasati, kasya prayojanasya vasati, 19 2, 3, 27 | vasati, kasya prayojanasya vasati, kasmin prayojane vasati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20 2, 3, 27 | vasati, kasmin prayojane vasati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 2, 3, 45 | nakṣatra iti kim ? pañcāleṣu vasati /~lupi iti kim ? maghāsu 22 3, 2, 126| gaṇakāḥ /~hetau - arjayan vasati /~adhīyāno vasati /~laṣaṇahetvoḥ 23 3, 2, 126| arjayan vasati /~adhīyāno vasati /~laṣaṇahetvoḥ iti kim ? 24 3, 3, 14 | karisyamāṇa /~arjayiṣyamaṇo vasati /~prathamā-samānādhikaraṇe 25 4, 2, 53 | ātmakāmeya /~ambarīṣaputra /~vasāti /~bailvavana /~śailūṣa /~ 26 4, 4, 73 | nikaṭe vasati || PS_4,4.73 ||~ _____START 27 4, 4, 73 | nikaṭa-śābdāt saptamīsmarthāt vasati ity etasminn arthe ṭhak 28 4, 4, 73 | vastavyam iti śāstram /~nikaṭe vasati naikaṭiko bhikṣuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29 4, 4, 74 | śabdāt saptamīsamarthāt vasati ity etasminn arthe ṣṭhal 30 4, 4, 74 | ṣakāro ṅīṣarthaḥ /~āvasathe vasati āvasathikaḥ /~āvasathikī /~ 31 4, 4, 104| pathy-atithi-vasati-svapater ḍhañ || PS_4,4. 32 5, 3, 27 | atra na+iṣyate /~purastād vasati /~purastād āgataḥ /~purastād 33 5, 3, 27 | purastād ramaṇīyam /~adhastād vasati /~adhastād āgataḥ /~adhastād 34 5, 3, 27 | iti kim ? aindryāṃ diśi vasati /~saptamī-pañcamī-prathamābhyaḥ 35 5, 3, 27 | iti kim ? pūrvasmin gurau vasati /~ikārastakāraparitrāṇārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 36 5, 3, 28 | parigr̥hyate /~dakṣiṇato vasati /~dakṣiṇata āgataḥ /~dakṣinato 37 5, 3, 28 | dakṣinato ramaṇīyam /~uttarato vasati /~uttarata āgataḥ /~uttarato 38 5, 3, 29 | bhavati astāter arthe /~parato vasati /~parta āgataḥ /~parato 39 5, 3, 29 | parato ramaṇīyam /~parastād vasati /~parastād āgataḥ /~parastād 40 5, 3, 29 | parastād ramaṇīyam /~avarato vasati /~avarata āgataḥ /~avarato 41 5, 3, 29 | avarato ramaṇīyam /~avarastad vasati /~avarastād āgataḥ /~avarastād 42 5, 3, 30 | lug bhavati /~prācyāṃ diśi vasati /~luk taddhita-luki (*1, 43 5, 3, 30 | stripratyayo 'pi nivartate /~prāg vasati /~prāg āgataḥ /~prāg ramaṇiyam /~ 44 5, 3, 30 | prāg ramaṇiyam /~pratyag vasati /~pratyag āgataḥ /~pratyag 45 5, 3, 31 | nipātyete /~ūrdhvāyāṃ diśi vasati upari vasati /~upary āgataḥ /~ 46 5, 3, 31 | ūrdhvāyāṃ diśi vasati upari vasati /~upary āgataḥ /~upari ramaṇīyam /~ 47 5, 3, 31 | upari ramaṇīyam /~upariṣṭad vasati /~upariṣṭ ādāgataḥ /~upariṣtād 48 5, 3, 32 | pratyayaḥ /~aparasyāṃ diśi vasati paścād diśi vasati /~paścād 49 5, 3, 32 | diśi vasati paścād diśi vasati /~paścād āgataḥ /~paścād 50 5, 3, 34 | astāterarthe /~uttarasyāṃ diśi vasati uttarād vasati /~uttarād 51 5, 3, 34 | uttarasyāṃ diśi vasati uttarād vasati /~uttarād āgataḥ /~uttarād 52 5, 3, 34 | uttarād ramaṇīyam /~adharād vasati /~adharād āgataḥ /~adharād 53 5, 3, 34 | adharād ramaṇīyam /~dakṣiṇād vasati /~dakṣiṇād āgataḥ /~dakṣiṇād 54 5, 3, 35 | vijñāyate pratyayaḥ /~uttareṇa vasati, uttarād vasati, uttarato 55 5, 3, 35 | uttareṇa vasati, uttarād vasati, uttarato vasati /~uttareṇa 56 5, 3, 35 | uttarād vasati, uttarato vasati /~uttareṇa ramaṇīyam, uttarād 57 5, 3, 35 | uttarato ramaṇīyam /~adhreṇa vasati adharād vasati, aghastād 58 5, 3, 35 | adhreṇa vasati adharād vasati, aghastād vasati /~adhareṇa 59 5, 3, 35 | adharād vasati, aghastād vasati /~adhareṇa ramaṇīyam, adharād 60 5, 3, 35 | adhastād ramaṇīyam /~dakṣiṇena vasati, dakṣiṇād vasati, dakṣiṇāto 61 5, 3, 35 | dakṣiṇena vasati, dakṣiṇād vasati, dakṣiṇāto vasati /~dakṣiṇena 62 5, 3, 35 | dakṣiṇād vasati, dakṣiṇāto vasati /~dakṣiṇena ramaṇīyam, dakṣiṇād 63 5, 3, 35 | adūre iti kim ? uttārād vasati /~apañcamyāḥ iti kim ? uattarādāgataḥ /~ 64 5, 3, 36 | bhavati astāterarthe /~dakṣiṇā vasati /~dakṣiṇā ramaṇīyam /~apañcamyāḥ 65 5, 3, 37 | avadhimānavadher bhavati /~dakṣiṇāhi vasati, dakṣiṇā vasati /~dakṣiṇāhi 66 5, 3, 37 | dakṣiṇāhi vasati, dakṣiṇā vasati /~dakṣiṇāhi ramaṇīyam, dakṣiṇā 67 5, 3, 37 | dūre iti kim ? dakṣiṇato vasati /~apañcamāḥ ity eva, dakṣiṇata 68 5, 3, 38 | avadhimānavadher bhavati /~uttarā vasati, uttarāhi vasati /~uttarā 69 5, 3, 38 | uttarā vasati, uttarāhi vasati /~uttarā ramaṇīyam, uttarāhi 70 5, 3, 39 | avibhaktiko nirdeśaḥ /~puro vasati /~pura āgataḥ /~puro ramaṇīyam /~ 71 5, 3, 39 | puro ramaṇīyam /~adho vasati /~adha āgataḥ /~adho ramaṇīyam /~ 72 5, 3, 39 | āgataḥ /~adho ramaṇīyam /~avo vasati /~ava āgataḥ /~avo ramaṇīyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 73 5, 3, 40 | na ādhyate iti /~purastād vasati /~purastād āgataḥ /~purastād 74 5, 3, 40 | purastād ramaṇīyam /~adhastād vasati /~adhastād āgataḥ /~adhastād 75 5, 3, 41 | ādeśo bhavati /~avastād vasati /~avastād āgataḥ /~avastād 76 5, 3, 41 | avastād ramaṇīyam /~avarastād vasati /~avarastād āgataḥ /~avarastād 77 5, 4, 25 | samaśabdādāvatupratyayo vaktavyaḥ /~samāvad vasati /~navasya ādeśastnaptanapkhāś 78 5, 4, 56 | gacchati /~deveṣu vasti devatrā vasati /~manuṣyān gacchati manuṣyatrā 79 5, 4, 56 | manuṣyatrā gacchati /~manuṣyeṣu vasati manuṣyatrā vasati /~evam 80 5, 4, 56 | manuṣyeṣu vasati manuṣyatrā vasati /~evam anyeṣv apy udāhāryam /~ 81 5, 4, 56 | martyatrā gacchati /~martyeṣu vasati martyatrā vasati /~bahulavacanād 82 5, 4, 56 | martyeṣu vasati martyatrā vasati /~bahulavacanād anyatra 83 6, 2, 8 | vātatrāne iti kim ? rājanivāte vasati /~sukhaṃ mātr̥nivātam /~ 84 7, 2, 52 | vasati-kṣudhor iṭ || PS_7,2.52 ||~ _____ 85 7, 2, 52 | kṣudhitaḥ /~kṣudhitavān /~vasati iti vikaraṇo nirdeśārtha 86 8, 3, 60 | iṇdoḥ ity eva, śāsti /~vasati /~jaghāsa //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL