Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
uksno 1
ukta 3
uktah 14
uktam 86
uktarthatvat 1
uktas 1
uktasvarani 1
Frequency    [«  »]
86 sabdo
86 tada
86 tatah
86 uktam
86 vasati
85 21
85 dve
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

uktam

   Ps, chap., par.
1 1, 2, 22 | grahaṇamuttarārtham /~tathā ca-uktaṃ nityam akittvam iḍādyoḥ 2 1, 2, 32 | svara-samāhāraḥ svaritaḥ ity uktam /~tatra na jñāyate kasminnaṃśe 3 1, 2, 55 | śabdāḥ, na yoga-nimittāḥ ity uktam /~tac-cāvaśyam eva abhyupagantavyam /~ 4 1, 3, 41 | anekārthatvād dhātūnām evam uktam /~pādaviharaṇe iti kim ? 5 1, 3, 78 | yena viśeṣaṇena ātmanepadam uktaṃ tato yad-anyat sa śeṣaḥ /~ 6 1, 3, 78 | anudāttaṅita ātmanepadam uktam -- aste /~śete /~tato 'nyatra 7 1, 3, 78 | vāti /~nerviśaḥ ātmanepadam uktam -- niviśate /~tato 'nyatra 8 2, 3, 46 | anarthakasya prātipadikatvam uktaṃ, tato 'pi yathā syāt /~pralambate /~ 9 2, 4, 23 | vacanasya+eva+iṣyate /~tad uktam - jitparyāyasya+eva rājādhyartham 10 3, 2, 101| pañcamyām ajātau (*3,2.98) ity uktaṃ, jātav api dr̥śyate /~brāhmaṇajo 11 3, 2, 101| sañjñāyām (*3,2.99) ity uktam, asañjñāyām api dr̥śyate /~ 12 3, 2, 101| anu karmaṇi (*3,2.100) ity uktam, akarmaṇy api dr̥śyate /~ 13 3, 2, 102| ktaktavatū niṣṭhā (*1,1.26) ity uktaṃ, sa niṣṭha-sañjñakaḥ pratyayo 14 3, 2, 153| asti iti prāyikam etad ity uktam /~tathā ca samāveśo dr̥śyate, 15 3, 2, 177| sarūpavidhir na asti ity uktam /~atha tu prāyikam etat /~ 16 3, 3, 11 | vidhiś ca atra na asti ity uktam /~atha vacana-grahaṇaṃ kimartham ? 17 3, 3, 68 | sammādaḥ /~prasaṃbhyām iti na+uktam /~nipātanaṃ rūḍhy-artham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 3, 3, 167| vāsarūpena lyuḍ api bhavati /~uktam idam, stry-adhikārāt paratra 19 3, 4, 24 | upapadasamāsaḥ kasmān na kriyate ? uktaṃ tatra+eva kārasya prayojanam, 20 3, 4, 59 | vāsarūpeṇa ktvā bhavati ity uktam ? samāsa-arthaṃ vacanam /~ 21 4, 1, 1 | cāpām āp iti, prātipadikam uktam arthavat, kr̥t-taddhita- 22 4, 1, 94 | tato 'striyām /~yūni yad uktaṃ tat striyāṃ na bhavati /~ 23 4, 1, 134| apekṣate /~pitr̥ṣvasur yad uktaṃ tan mātr̥ṣvasur api bhavati, 24 4, 1, 178| rakṣāḥ /~asurī /~tathā ca+uktaṃ yaudheyādi-pratiṣedho jñāpakaḥ 25 4, 2, 80 | darśanāl lub bhavati /~tathā ca+uktam, śirīṣāṇāmadūrabhavo grāmaḥ 26 4, 3, 101| pratyayo bhavati /~prakarṣeṇa+uktam proktam ity ucyate, na tu 27 4, 4, 39 | auttarapadikaḥ /~padānatāt iti na+uktaṃ, bahucpūrvān bhūt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28 4, 4, 127| iti vaktavye mūrdhnaḥ ity uktaṃ, matupo lukaṃ bhāvinaṃ citte 29 5, 1, 16 | karaṇo vivakṣārthaḥ ity uktam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 30 5, 1, 20 | pratyanimittāl lugabhāvaḥ /~tathā ca+uktam, prāgvateḥ saṅkhyāpūrvapadānāṃ 31 5, 1, 21 | gamyate, na śrutyā /~tathā ca+uktam, śatapratiśedhe 'nyaśatatve ' 32 5, 2, 33 | prakr̥tyādeśaḥ /~cikkaḥ /~tathā ca+uktam - inac-piṭac-kāścikacicikādeśāś 33 5, 2, 45 | itikaraṇo vivakṣārtha ity uktaṃ, tata idaṃ sarvaṃ labhyate /~ 34 5, 2, 109| matup samucāyārthaṃ tad ity uktam /~anena tu iniṭhanau prapyete /~ 35 5, 2, 115| sarvatra sambadhyate ity uktam, tena kvacid bhavaty api, 36 6, 1, 32 | punaḥ samprasāraṇam ity uktaṃ vibhāṣā ity asya nivr̥ttyartham /~ 37 6, 1, 136| aṅabhyāsau ? abhaktaś ca suṭ ity uktam, tataḥ sakārād uttarāvaḍabhyāsau 38 6, 1, 157| prāyaścittam /~prāyaścittiḥ /~yad uktaṃ prāyasya citicittayoḥ suḍaskāro 39 6, 1, 182| kruṅ kr̥d ity etebhyo yad uktaṃ tan na bhavati /~gavā, gave, 40 6, 2, 135| bhavanti /~kāṇḍaṃ gahāryām ity uktam, agarhāyām api bhavati /~ 41 6, 2, 135| upamānam (*6,2.127) ity uktam, anupamānam api bhavati /~ 42 6, 2, 135| palalasūpaśākaṃ miśre (*6,2.128) ity uktam, anupamānam api bhavati /~ 43 6, 2, 135| śākaṃ miśre (*6,2.128) ity uktam, amiśre 'pi bhavati /~tilapalalam /~ 44 6, 2, 135| sañjñāyām (*6,2.129) ity uktam, asañjñāyām api bhavati /~ 45 6, 2, 175| nañsubhyām (*6,2.172) ity uktam, bahor api tathā bhavati /~ 46 6, 2, 175| kapi pūrvam (*6,2.173) ity uktam, bahor api tathā bhavati /~ 47 6, 2, 175| ntyāt pūrvam (*6,2.174) ity uktam, bahor api tathā bhavati /~ 48 6, 2, 175| jaramaramitramr̥tāḥ (*6,2.116) ity uktam, bahor api tathā bhavati /~ 49 6, 2, 186| ahorātra-avyaveṣu (*6,2.33) ity uktam /~yogavibhāgaḥ uttarārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 50 6, 3, 19 | ca vibhāṣā (*6,3.13) ity uktam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 51 6, 3, 42 | kopadhāyāḥ (*6,3.37) ity uktam, tatra api bhavati /~pācakavr̥ndārikā /~ 52 6, 3, 42 | sañjñāpūraṇyoś ca (*6,3.38) ity uktam, tatra api bhavati /~dattavr̥ndārikā /~ 53 6, 3, 42 | taddhitasyāraktavikare (*6,3.39) ity uktam, tatra api bhavati /~sraughnajātīyā /~ 54 6, 3, 42 | ito 'mānini (*6,3.40) ity uktam, tatra api bhavati /~ślakṣṇamukhavr̥ndārikā /~ 55 6, 3, 42 | jāteś ca (*6,3.41) ity uktam, tatra api bhavati /~kaṭhavr̥ndārikā /~ 56 6, 3, 49 | aṣṭan tri ity eteṣāṃ yad uktaṃ tadvibhāṣa bhavati /~dvicatvāriṃśat, 57 6, 4, 73 | āṅajādīnām (*6,4.72) ity uktam, anajādīnām api dr̥śyate /~ 58 6, 4, 74 | māṅyoge luṅlaṅlr̥ṅkṣu yad uktaṃ tan na bhavati /~ bhavān 59 6, 4, 90 | pūrvatra hi gohaḥ ity uktam /~ṇau iti kim ? doṣo vartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 60 7, 1, 76 | nyatra api dr̥śyate /~aci ity uktam, anajādau ai dr̥śyate /~ 61 7, 1, 76 | paśyemākṣabhiḥ /~tr̥tīyādiṣu ity uktam, atr̥tīyādiṣu api dr̥śyate /~ 62 7, 1, 103| bhavati /~oṣṭhyapūrvasya ity uktam, anoṣthyapūrvasya api bhavati /~ 63 7, 2, 4 | sici vr̥ddhir bādhate ity uktam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 64 7, 2, 10 | nijivijiṣvañjivarjam ity uktam /~ekāca iti kim ? avadhīt /~ 65 7, 3, 8 | śvādeḥ aṅgasya iñi parato yad uktaṃ tana bhavati /~śvabhastrasya 66 7, 3, 22 | indraśabdasya parasya yad uktam tan na bhavati /~saumendraḥ /~ 67 7, 3, 23 | uttarasya varuṇasya yad uktaṃ tan na bhavati /~aindrāvaruṇam /~ 68 7, 3, 34 | ciṇi kr̥ti ca ñṇiti yad uktaṃ tan na bhavati /~kiṃ ca 69 7, 3, 34 | tan na bhavati /~kiṃ ca uktam ? ata upadhāyāḥ (*7,2.116) 70 7, 3, 35 | ciṇi kr̥ti ca ñṇiti yad uktaṃ tan na bhavati /~ajani /~ 71 7, 4, 35 | avarṇāntasya aṅgasya kyaci yad uktaṃ tan na bhavati /~kiṃ coktam ? 72 7, 4, 46 | thāntaḥ iṣyate /~evaṃ hy uktam - tānte doṣo dīrghatvaṃ 73 7, 4, 93 | sanyataḥ (*7,4.79) ity uktam, caṅpare 'pi tathā /~ [# 74 7, 4, 93 | puyaṇjyapare (*7,4.80) ity uktam, caṅpare 'pi tathā /~apīpavat /~ 75 7, 4, 93 | sravatiśr̥ṇotidravatipravatiplavaticyavatīnāṃ (*7,4.81) ity uktam, caṅpare 'pi tathā /~asisravat, 76 7, 4, 93 | abhyāsalopo na bhavati ity uktam /~kiṃ ca sanvat iti sanāśrayaṃ 77 8, 1, 12 | ity eva siddha iti tatra+uktam /~ḍāci dve bhavata iti vaktavyam /~ 78 8, 1, 38 | bhavati /~pūrvam anantaraṃ ity uktam, upasargavyavadhānārtho ' 79 8, 1, 73 | paryāyaśabdā ete /~evaṃ hi uktam, etā te aghnye nāmāni iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 80 8, 2, 56 | grahaṇam iṣyate /~evaṃ hy uktam - vettestu vidito niṣṭhā 81 8, 2, 69 | aharbhuṅkte iti ? na+etad asti /~uktam etat - ahnor avidhau lumatā 82 8, 2, 83 | kutaḥ plutaḥ /~tathā hy uktam - asūyakastvaṃ jālma, na 83 8, 2, 95 | iti bhartsane dvirvacanam uktam, tasya āmreḍitaṃ plavate /~ 84 8, 2, 103| 8,1.8) iti dvirvacanam uktam, tatra ayaṃ plutavidhiḥ /~ 85 8, 2, 106| kriyete iti /~bhaṣye tu uktam, iṣyate eva caturmātraḥ 86 8, 4, 26 | adhyāyaparisamāpteḥ ity uktam ? viṣayopalakṣaṇārtham avagrahagrahaṇam /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL