Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] taci 1 tacpratyayah 1 tad 457 tada 86 tadaa 1 tadabhavah 1 tadabhavapakse 1 | Frequency [« »] 86 karma 86 kartavyam 86 sabdo 86 tada 86 tatah 86 uktam 86 vasati | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tada |
Ps, chap., par.
1 1, 1, 38 | tataḥ, yataḥ, tatra, yatra, tadā, yadā, sarvadā, sadā /~taddhitaḥ 2 1, 4, 70 | yadā buddhyā parām r̥śati tadā na asty upadeśaḥ iti so ' 3 1, 4, 78 | vandhana-hetukaṃ yadā bhavati tadā prādhvaṃśabdaḥ kr̥ñi nityaṃ 4 2, 1, 10 | uttānāḥ patanti avāñco vā, tadā pātyitā jyati, tasya+eva 5 2, 1, 19 | vidyaya tadvatām abhedavivakṣā tadā sāmānādhikaraṇyaṃ bhavati /~ 6 2, 2, 11 | samāsaḥ /~purvanipātaś ca tadā diyogato viśeṣaṇasya+eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7 2, 3, 33 | karaṇāyā vivakṣyate na dravyam, tadā stoka-ādīnām asattva-vacanatā /~ 8 2, 3, 68 | anye pradhāne karmaṇyāhuḥ /~tadā, netā 'śvasya grāmaṃ caitraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 2, 4, 3 | yadā punaḥ śabdena anūdyete tadā+evam udāharaṇam /~yadā tu 10 3, 2, 55 | nipātyete śilpini kartari /~pāṇi tāḍa ity etayoḥ karmaṇoḥ upapadayoḥ 11 3, 2, 83 | dharmeṇa yuktaṃ manyate, tadā 'yaṃ vidhiḥ /~darśanīyam 12 3, 3, 140| tena dr̥ṣṭo 'bhaviṣyat, tadā abhikṣyata /~na tu bhuktavān, 13 4, 1, 110| śapa ātreye /~natta /~taḍa /~naḍa /~grīṣma /~arha /~ 14 4, 3, 24 | pūrvāhṇaḥ soḍhaḥ asya iti tadā pūrvāhṇatanaḥ iti bhavitavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 15 5, 2, 22 | sakhibhāve tatkarmaṇi ca vartate tadā sakhya-śabdena sāmānādhikaraṇyaṃ 16 5, 2, 22 | yadā tu lakṣaṇayā vartate tadā puruṣeṇa sāmānādhikaraṇyaṃ 17 5, 3, 15 | anyadā /~kadā /~yadā /~tadā /~kāle iti kim ? sarvatra 18 5, 3, 19 | cakārād dānīṃ ca /~tasmin kāle tadā, tadānīm /~tado dāvacanam 19 5, 3, 21 | kadā /~yarhi, yadā /~tarhi, tadā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20 5, 4, 11 | prakarṣo yadā dravye upacaryate tadā 'yaṃ pratiṣedhaḥ /~kriyāguṇayor 21 5, 4, 69 | pūjanavacanāt pare bhavanti tadā samāsānto na bhavati /~surājā /~ 22 6, 1, 3 | bakaropadha ubjir upadiśyate tadā ayaṃ pratiṣedhaḥ /~dakāropadhopadeśe 23 6, 1, 17 | halādiśeṣeṇa repho nivartyate, tadā vakārasya samprasāraṇaṃ 24 6, 1, 27 | prayojake dvitīyo ṇic utpadyate tadā api niṣyate, śrapitaṃ kṣīraṃ 25 6, 1, 30 | yadā ca dhātor na bhavati tadā liṭy abhyāsasya+ubhayeṣām (* 26 6, 1, 95 | adyoḍhā /~kadā oḍhā kadoḍhā /~tadā oḍhā tadoḍhā /~vr̥ddhir 27 6, 1, 99 | yadā tu samudāyānukaraṇaṃ tadā bhavaty eva pūrveṇa pararūpam, 28 6, 1, 101| hotr̥kāraḥ /~yadā na r̥ tadā dīrgha eva hotr̥̄kāraḥ /~ 29 6, 1, 169| vibhaktir udāttā na bhavati, tadā samāsāntodāttatvam eva /~ 30 6, 1, 186| atra muk akāramātrasya syāt tadā lasārvadhātukam adupadeśād 31 6, 1, 195| ādyudāttatvaṃ na bhavati tadā lasarvadhātukanighāte kr̥te 32 6, 1, 196| yadā na+ete trayaḥ svarāḥ , tadā liti pratyayāt pūrvam udāttaṃ 33 6, 1, 215| indhānaśabdo 'pi yadā cānaśantas tadā cittvadantodāttaḥ /~atha 34 6, 1, 215| cittvadantodāttaḥ /~atha śānajantas tadā lasārvadhatuka-anudāttatve 35 6, 1, 215| upamānaṃ yadā sañjñā bhavati, tadā sañjñāyām upamānam (*6,1. 36 6, 2, 28 | ādyudāttatvaṃ na bhavati tadā kumāraś ca (*6,2.26) iti 37 6, 2, 61 | satata iti yadā bhāve ktaḥ tadā thāthādisvareṇa antodāttaḥ /~ 38 6, 2, 86 | tatpuruṣo napuṃsakaliṅgo bhavati tadā api tatpuruṣe śālāyāṃ napuṃsake (* 39 6, 2, 110| yadi mukhaśabdaḥ svāṅgavācī tadā pakṣe mukhaṃ svāṅgam (*6, 40 6, 2, 146| saṃhitāśabdo yadā goranyasya sañjñā tadā antodatto na bhavati /~yadā 41 6, 2, 146| bhavati /~yadā tu goḥ sañjñā tadā antodātta eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 42 6, 2, 149| bhāve tu yadā pralapitādayas tadā thāthādisvareṇa+eva siddham 43 6, 2, 169| uttarapadāntodāttatvaṃ na bhavati tadā niṣṭhopasargapūrvam anyatarasyām (* 44 6, 2, 187| iti yadā samāsānto na asti tadā anena antodāttatvaṃ bhavati /~ [# 45 6, 2, 193| anityatvād yadā ṭaj na asti tadā prayojayati /~tasmin hi 46 6, 2, 196| utpuccayater ac utpucchaḥ, tadā thāthādisūtreṇa nityam antodāttatve 47 6, 2, 197| yadā 'pi samāsāntaḥ kriyate tadā api bahuvrīheḥ kāryitvāt 48 6, 3, 24 | pituḥsvasā, pitr̥ṣvasā /~yadā luk tadā mātr̥pitr̥bhyāṃ svasā (* 49 6, 3, 24 | nityaṃ ṣatvam /~yadā tu aluk tadā mātuḥ piturbhyam anyatarasyām (* 50 6, 4, 22 | tac ced atra yatra bhavati tadā bhāt śāstrīyaṃ vidhīyate 51 6, 4, 31 | syanditvā /~tatra yadā iḍāgamaḥ tadā na ktvā seṭ (*1,2.18) iti 52 6, 4, 35 | iti pittvaṃ hiśabdasya tadā apy ādeśo bhavaty eva /~ 53 6, 4, 52 | ekācaḥ iti tatra anuvartate, tadā nityam atra bhavitavyam 54 6, 4, 62 | bhavati vā /~yadā ciṇvat tadā iḍāgamo bhavati /~kasya ? 55 7, 1, 56 | iti sūtagrāmaṇīnām iti, tadā hrasvāt ity eva siddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 56 7, 1, 68 | atiśabdo na karmapravacanīyaḥ, tadā num bhavati eva atisulambhaḥ 57 7, 2, 67 | grahaṇam iha na kriyate tadā dvirvacanāt paratvād ghasibhasorhali 58 7, 2, 80 | atha tu tiṅi vidhīyate, tadā yena nāprāptinyāyena dīrghasyaiva 59 7, 2, 81 | bhavati ity evam aṅgīkriyate, tadā anudāttaṅiti ātmanepadam (* 60 7, 2, 92 | bahuvacanaṃ vā bhavati, tadā api dvyarthayoḥ yuṣmadasmadoḥ 61 7, 2, 92 | vartete, samāsārthastu dvitve, tadā yuvāvau na bhavataḥ /~atikrāntau 62 7, 2, 99 | striyām, aṅgaṃ tu liṅgāntare, tadā apy ādeśau bhavata eva /~ 63 7, 2, 99 | liṅgāntare, striyām aṅgam, tadā ādeśau na bhavataḥ /~priyāḥ 64 7, 2, 107| yadā ca autvapratiṣedhaḥ tadā sakārād uttarasya utvaṃ 65 7, 3, 48 | yadā kapi hrasvaḥ kriyate tadā bhavitavyam anena vidhinā /~ 66 7, 3, 48 | alpā akhaṭvā akhaṭvikā iti tadā na bhavati /~tathā atikrāntā 67 7, 3, 50 | pratyayaḥ, uccāraṇārtho 'kāraḥ, tadā iha api akāra uccāraṇārthaḥ, 68 7, 4, 46 | iti takārādau dīrghatvaṃ tadā tānte 'pi adoṣaḥ /~dāntadhāntayor 69 8, 1, 1 | dviḥ prayogo dvirvacanam tadā sa eva pacatiśabdo dvirāvartate, 70 8, 1, 4 | yadā tu tatra dvirvacanam tadā kriyāsamabhihāre paunaḥpunyaṃ 71 8, 1, 12 | samāsavat prathamaikavacanaṃ tadā pūrvapadasya anyamanyamime 72 8, 2, 3 | āṭaś ca (*6,1.90) ekādeśaḥ, tadā bhavati idam udāharaṇam /~ 73 8, 2, 3 | halpūrvāt (*6,1.174) iti svaraḥ, tadā na+etad asya prayojanaṃ 74 8, 2, 3 | kr̥te itśabdalopo nipātyate, tadā kṣībaḥ iti sañjñāyām itśabdalopasya 75 8, 2, 3 | tu takāralopo nipātyate, tadā tasya asiddhatvāt iḍāgamaḥ 76 8, 2, 19 | ayatigrahaṇaṃ rephasya viśeṣaṇam, tadā yena na avyavadhānaṃ tena 77 8, 2, 44 | karmaiva bhavati na karmakartā, tadā na bhavati, sito grāso devadattena 78 8, 2, 54 | prastītavān /~yadā matvaṃ na asti, tadā saṃyogāder āto dhātor yaṇvataḥ (* 79 8, 2, 70 | eva, avereva /~yadā rutvaṃ tadā bhobhago 'gho 'pūrvasya 80 8, 2, 106| avarṇasya ca saṃvibhāgaḥ, tadā idutau dvimātrāvanena plutau 81 8, 2, 106| adhyardhamātrā ivarṇovarṇayoḥ, tadā tau ardhatr̥tīyamātrau kriyete 82 8, 3, 21 | nipātaḥ pratipadokto 'sti ? tadā lākṣaṇikatvād veñādeśasya 83 8, 3, 43 | akriyamāṇe grahaṇe visarjanīyas tadā viśeṣyeta /~caturo na sidhyati 84 8, 3, 43 | viśeṣyeta /~caturo na sidhyati tadā rephasya visarjanīyo hi //~ 85 8, 4, 11 | asti iti gargabhagiṇī iti, tadā mātr̥bhogīṇavannityam eva 86 8, 4, 47 | pañcamī, khayaḥ iti ṣaṣṭhī, tadā stthālī, stthātā iti udāharaṇam /~