Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sabdena 32 sabdesu 3 sabdiko 1 sabdo 86 sabdotra 1 sabha 13 sabhantas 1 | Frequency [« »] 86 apy 86 karma 86 kartavyam 86 sabdo 86 tada 86 tatah 86 uktam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sabdo |
Ps, chap., par.
1 1, 1, 27 | anyasmai /~anyatarasamai /~tva-śabdo 'nya-vācī svara-bhedād dviḥ 2 1, 1, 38 | JKv_1,1.38:~ taddhitāntaḥ śabdo 'sarva-vibhaktiḥ avyaya- 3 1, 1, 45 | kapālaṃ nirvapet /~agni-śabdo 'gni-śabdasya-iva grāhako 4 1, 2, 35 | vaṣaṭ-śabdena atra vauṣaṭ śabdo lakṣayate /~vauṣaṭ ity asya- 5 1, 2, 42 | sañjño bhavati /~adhikaraṇa-śabdo 'bhidheya-vāci /~samāna- 6 1, 2, 55 | darśanaṃ syāt /~yadi pañcālādi-śabdo yogasya pramāṇaṃ yogasya 7 1, 2, 57 | anyapramāṇatvāt /~tulya-śabdo hetv-anukarṣaṇa-arthaḥ /~ 8 1, 2, 58 | kāśyapaḥ /~bhavatyayaṃ jāti-śabdo na tvanena jātir ākhyāyate /~ 9 1, 2, 65 | yūnor nirdeśaḥ /~lakṣaṇa-śabdo nimitta-paryāyaḥ /~cec-chabdo 10 1, 4, 65 | START JKv_1,4.65:~ antaḥ-śabdo 'parigrahe 'rthe gati-sañjño 11 1, 4, 66 | START JKv_1,4.66:~ kaṇe-śabdo manas-śabdaś ca śraddhā- 12 1, 4, 67 | asi-pratyayāntaḥ puraḥ-śabdo 'vyayam /~sa gati-sañjño 13 1, 4, 68 | START JKv_1,4.68:~ astaṃ-śabdo ma-kārānto 'vyayam anupalabdhau 14 1, 4, 71 | vyavadhānam /~tatra tiraḥ-śabdo gati-sañjño bhavati /~tirobhūya /~ 15 1, 4, 84 | START JKv_1,4.84:~ anu-śabdo lakṣaṇe dhyotye karmapravacanīya- 16 1, 4, 89 | JKv_1,4.89:~ āṅ ity eṣā śabdo maryādā-vacane karmapravacanīya- 17 1, 4, 96 | stokam ity asya arthe 'pi śabdo vartate /~sambhāvanam adhikārtha- 18 1, 4, 109| START JKv_1,4.109:~ para-śabdo 'tiśaye vartate /~saṃnikarṣaḥ 19 2, 1, 6 | pāṇini /~tat-pāṇini /~pāṇini-śabdo loke prakāśate ity arthaḥ /~ 20 2, 1, 26 | START JKv_2,1.26:~ khaṭvā-śabdo dvitīyāntaḥ ktāntena saha 21 2, 1, 51 | aparaśālāpriyaḥ /~samāhāre dik-śabdo na sambhavati /~saṅkhyā 22 2, 1, 63 | eva vyutpāditaḥ, katara-śabdo 'pi sāhacaryāt tadartha- 23 2, 1, 63 | tarhy etaj jñāpayati katama-śabdo 'nyatra api vartate iti /~ 24 2, 2, 7 | JKv_2,2.7:~ īṣat ity ayaṃ śabdo 'kr̥dantena supā saha samasyate, 25 2, 2, 16 | bhartā /~nanu ca bhartr̥-śabdo hy ayaṃ yājakādiṣu paṭhyate ? 26 2, 2, 18 | nityam iti vartate /~ku-śabdo 'vyayaṃ gr̥hyate gatyādi- 27 2, 3, 20 | START JKv_2,3.20:~ aṅga-śabdo 'tra aṅga-samudāye śarīre 28 2, 4, 23 | kāṣṭhasabhā ? amanuṣya-śabdo rūḍhirūpeṇ rakṣaḥpiśācādiṣv 29 2, 4, 24 | saṅghātavacano 'tra sabhā-śabdo gr̥hyate /~strīsabham /~ 30 2, 4, 30 | START JKv_2,4.30:~ apatha-śabdo napuṃsaka-liṅgo bhavati /~ 31 2, 4, 31 | abhidheyavalliṅgam /~saindhava-śabdo lavaṇe ubhayaliṅgaḥ, yaugikasya 32 3, 1, 13 | paṭhitānāṃ madhye nakārāntaḥ śabdo 'sti /~kr̥bhvastibhir iva 33 3, 1, 129| tarhi, kācid eva /~rūdhi-śabdo hy ayam /~tathā ca asāmidhenyām 34 3, 2, 21 | ahetvādy-artha ārambhaḥ /~divā-śabdo adhikaraṇa-vacanaḥ supi 35 3, 3, 34 | chandaḥ /~viṣṭārapaṅkti-śabdo 'tra chandonāma, na ghañanataṃ 36 3, 3, 175| kecid āhuḥ, aṅidaparo mā-śabdo vidyate, tasya ayaṃ prayogaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 37 3, 4, 88 | ādeśaḥ chandasi viṣaye hi-śabdo vā apid bhavati /~yuyodhyasmajjuhurāṇamenaḥ /~ 38 4, 1, 4 | mahāśūdrī /~mahāśūdra-śabdo hy ābhīrajātivacanaḥ, tatra 39 4, 1, 8 | iti kr̥ta-samāsāntaḥ pāda-śabdo nirdiśyate /~pādantāt prātipadikād 40 4, 1, 18 | saṃgr̥hīto madhyapātī śakala-śabdo yañantaḥ pratyayadvayam 41 4, 1, 37 | ca pratyayaḥ /~vr̥ṣākapi-śabdo madyodātta udāttatvaṃ prayojayati /~ 42 4, 1, 75 | START JKv_4,1.75:~ avaṭa-śabdo gargādiḥ, tasmād yañi kr̥te 43 4, 1, 105| gārgyaḥ /~vātsyaḥ /~manu-śabdo 'tra paṭhyate /~tatra katham 44 4, 1, 106| bābhrava eva anyaḥ /~babhru-śabdo gargādiṣu paṭhyate, tataḥ 45 4, 1, 107| kāpeyaḥ /~baudhiḥ /~kapi-śabdo gargādiṣu paṭhyate /~tasya 46 4, 1, 112| śaivaḥ /~prauṣṭhaḥ /~takṣan śabdo 'tra paṭhyate kārilakṣaṇamudīcāmiñaṃ 47 4, 1, 140| pūrvapadasya abhāvena kula-śabdo viśeṣyate /~apūrvapadāt 48 4, 1, 150| 1.101) iti phak /~mimata-śabdo 'pi naḍādiṣu paṭhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 49 4, 1, 151| phauravyāyaṇiḥ /~rathakāra-śabdo 'tra paṭhyate, sa jāti-vacanaḥ /~ 50 4, 1, 154| taikāyaniḥ /~kaitavāyaniḥ /~vr̥ṣa-śabdo 'tra paṭhyate, tasya pratyaya- 51 4, 1, 163| gārgyāyaṇaḥ /~vātsyāyanaḥ /~tu-śabdo 'vadhāraṇa-artho yuva+eva 52 4, 2, 25 | START JKv_4,2.25:~ ka-śabdo devatāyāṃ prajāpater vācakaḥ, 53 4, 2, 38 | bhaikṣam /~gārbhiṇam yuvati-śabdo 'tra paṭhyate, tasya grahaṇa- 54 4, 2, 52 | cet sa bhavati /~viṣaya-śabdo bahvarthaḥ /~kvacid grāmasamudāye 55 4, 2, 80 | mucukarṇa /~kumudādiḥ /~śirīṣa-śabdo 'rīhaṇādiṣu, kumudādiṣu, 56 4, 2, 97 | māheyam /~pūrvanagarī-śabdo 'tra paṭhyate /~paurvanagareyam /~ 57 4, 2, 121| bhavati śaiṣikaḥ /~dhanva-śabdo marudeśa-vacanaḥ /~pāredhanvakaḥ /~ 58 4, 2, 133| saindhavaḥ /~vārṇavaḥ /~kaccha-śabdo na bahuvacana-viṣayaḥ, tasya 59 4, 2, 145| deśe ity eva /~bhāradvāja-śabdo 'pi deśa-vacana eva, na 60 4, 3, 49 | pratyayāntarakaraṇaṃ vr̥ddhy-artham /~samā-śabdo varṣaparyāyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 61 4, 3, 57 | graivam, graiveyam /~grīvā-śabdo dhamanīvacanas tāsāṃ bahutvād 62 4, 3, 60 | avyayībhāvāt ity eva /~anytaḥ-śabdo vibhakty-arthe samasyate /~ 63 4, 3, 136| vayavo vā bailvaḥ /~gavedhukā-śabdo 'tra paṭhyate, tataḥ kopadhāt 64 4, 4, 24 | yavāgūḥ /~dravya-vācī lavaṇa-śabdo lukaṃ prayojayati, na guṇavācī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 65 4, 4, 36 | paripathaśabda-paryāyaḥ paripantha-śabdo 'sti iti jñāpayati /~sa 66 4, 4, 51 | taddhitavr̥ttāv antarbhūtam ataḥ paṇya-śabdo na prayujyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 67 4, 4, 54 | so 'pi bhavati /~śalālu-śabdo gandhaviśeṣa-vacanaḥ /~śalālu 68 4, 4, 62 | chatraśīlaḥ śīṣyaḥ chātraḥ /~sthā-śabdo 'tra paṭhyate, sa upasarga- 69 4, 4, 125| samudāyo vyapadiśyate /~varcaḥ-śabdo yasmin mantre 'sti sa varcasvān /~ 70 4, 4, 126| START JKv_4,4.126:~ aśvi-śabdo yasmin mantre 'sti so 'śvimān /~ 71 4, 4, 127| pavādaḥ /~yasmin mantre vayaḥ-śabdo mūrdhan-śabdaś ca vidyate 72 5, 1, 2 | tasya ayam arthaḥ /~nābhi-śabdo yat-pratyayam utpādayati 73 5, 1, 48 | saptamikaḥ /~ardhikaḥ /~ardha-śabdo rupakārdhasya rūḍhiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 74 5, 1, 49 | bhāgikā viṃśatiḥ /~bhāga-śabdo 'pi rūpakārdhasya vācakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 75 5, 1, 50 | vaṃśādibhyaḥ ity arthaḥ /~bhāra-śabdo 'rthadvāreṇa vaṃśādīnāṃ 76 5, 1, 58 | asti /~prāṇisamūhe saṅgha-śabdo rūḍhaḥ /~adhyayana - pañcako ' 77 5, 1, 90 | START JKv_5,1.90:~ ṣaṣṭika-śabdo nipātyate /~bahuvacanam 78 5, 1, 98 | na+iṣyate /~yathākathāca-śabdo 'vyayasamudāyo 'nādare vartate /~ 79 5, 1, 136| bādhanārtham /~yas tu jāti-śabdo brāhmaṇaparyāyo brahman- 80 5, 2, 59 | sarvam ākṣipyate /~acchāvāka-śabdo 'sminn iti acchāvākīyaṃ 81 5, 2, 61 | adhyāyānuvākayor abhidheyayoḥ /~vimukta-śabdo 'sminn asti vaimukto 'dhyāyaḥ 82 5, 3, 32 | 5,3.32:~ paścād ity ayaṃ śabdo nipātyate 'stāterarthe /~ 83 6, 1, 1 | vidhīyate /~tena sa eva śabdo dvir ucāryate, na ca śabdāntaraṃ 84 6, 2, 14 | tena ādyudāttaḥ /~dhanuḥ śabdo 'pi nabviṣayasya anisantasya 85 7, 1, 48 | 1.48:~ iṣṭvīnam ity ayaṃ śabdo nipātyate chandasi viṣaye /~ 86 8, 2, 99 | ahaṃ te dadāmi3 /~nityaḥ śabdo bhavitumarhati3 /~devadatta