Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] karkiprasthah 1 karkyadih 1 karkyadivarjitam 1 karma 86 karmabhava 1 karmabhyah 1 karmadau 1 | Frequency [« »] 87 tra 86 14 86 apy 86 karma 86 kartavyam 86 sabdo 86 tada | Jayaditya & Vamana Kasikavrtti IntraText - Concordances karma |
Ps, chap., par.
1 1, 3, 14 | kartari karma-vyatihāre || PS_1,3.14 ||~ _____ 2 1, 3, 14 | START JKv_1,3.14:~ karma-śabdaḥ kriyavācī /~vyatihāro 3 1, 3, 14 | sambandhinīṃ cetaraḥ, sa karma-vyatihāraḥ /~taddhiśiṣṭa- 4 1, 3, 14 | vyatilunate /~vyatipunate /~karma-vyatihāre iti kim ? lunanti /~ 5 1, 3, 15 | arthebhyaś ca dhātughyaḥ karma-vyatihare ātmanepadaṃ na 6 1, 3, 16 | ity evam upapadād dhātoḥ karma-vyatihāre ātmanepadaṃ na 7 1, 3, 32 | anuvr̥ttiḥ /~sāhasikyaṃ sāhasikaṃ karma /~pratiyatnaḥ sato guṇa- 8 1, 3, 67 | ṇe raṇau yat karma ṇau cet sa kartā 'nādhyāne || 9 1, 3, 67 | bhavati /~katham ? aṇau yat karma ṇau cet tad eva karma, sa 10 1, 3, 67 | yat karma ṇau cet tad eva karma, sa eva kartā bhavati, anādhyāne 11 1, 3, 67 | ganayati gaṇaḥ svayam eva /~karma-grahaṇaṃ kim ? lunāti dātrena, 12 1, 3, 67 | karmakartari mūlodāharaṇāni /~tatra karma-vadbhāvena+eva siddham ātmanepadam /~ 13 1, 3, 78 | odanaḥ svayam eva ? kartari karma-vyatihāre (*1,3.14) iti 14 1, 4, 21 | tadīye bahutve bahuvacanam /~karma-ādiṣu bahuṣu bahuvacanam 15 1, 4, 38 | krudha-druhor upasr̥ṣṭhayoḥ karma || PS_1,4.38 ||~ _____START 16 1, 4, 43 | divaḥ karma ca || PS_1,4.43 ||~ _____ 17 1, 4, 46 | adhi-śīṅ-sthā-āsāṃ karma || PS_1,4.46 ||~ _____START 18 1, 4, 46 | adhikaraṇa-sañjñāyāṃ prāptāyāṃ karma-sañjñā vidhīyate /~adhipūrvāṇāṃ 19 1, 4, 46 | ādhāro yaḥ, tat kārakaṃ karma-sañjñaṃ bhavati /~grāmam 20 1, 4, 47 | ādhāro yaḥ, tat kārakam karma-sañjñaṃ bhavati /~grāmam 21 1, 4, 49 | kartrur īpsitatamaṃ karma || PS_1,4.49 ||~ _____START 22 1, 4, 49 | payasā odanaṃ bhuṅkte /~karma ityanuvartamāne punaḥ karma- 23 1, 4, 49 | karma ityanuvartamāne punaḥ karma-grahaṇam ādhāra-nivr̥tty- 24 1, 4, 49 | ity ādiṣu na syāt /~punaḥ karma-grahaṇāt sarvatra siddha 25 1, 4, 49 | sarvatra siddha bhavati /~karma-pradeśāḥ -- karmaṇi dvitīyā (* 26 1, 4, 51 | sādhanam, pradhānaṃ, pradhānaṃ karma, dharma-adikam, tena yat 27 1, 4, 52 | pratyavasāna-artha-śabda-karma-akarmakāṇām aṇi kartā sa 28 2, 2, 14 | ktena iti nivr̥ttam /~karma-grahaṇaṃ ṣaṣṭhī-viśeṣaṇam /~ 29 2, 3, 7 | kartr̥-karmaṇoḥ kārakayoḥ karma-apādānayoḥ karma-adhikaraṇayor 30 2, 3, 7 | kārakayoḥ karma-apādānayoḥ karma-adhikaraṇayor vā madhye 31 2, 3, 17 | caturthī, etad api hi manyateḥ karma ? vyavasthita-vibhāṣā-vijñānād 32 2, 3, 50 | START JKv_2,3.50:~ karma-ādibhyo 'nyaḥ prātipadikārtha- 33 2, 3, 65 | śeṣe iti nivr̥ttam, punaḥ karma-grahaṇāt /~itarathā hi kartari 34 2, 4, 80 | bhārabhr̥dyathā /~kr̥ -- akran karma karmakr̥taḥ /~gami - {sadyaḥ 35 3, 1, 18 | START JKv_3,1.18:~ karma-grahaṇas anuvartate /~sukha 36 3, 1, 87 | JKv_3,1.87:~ karmaṇi kriyā karma, karmasthayā kriyayā tulyakriyaḥ 37 3, 2, 1 | START JKv_3,2.1:~ trividhaṃ karma, nirvartyaṃ, vikāryaṃ, prāpyaṃ 38 3, 2, 13 | japeḥ śabda-karmakatvāt karma na sambhavati iti supi ity 39 3, 2, 22 | grahanam /~karama-śabde upapade karma-vācini karoteḥ ṭapratyayo 40 3, 2, 22 | vetanaṃ, karmanirveśaḥ /~karma karoti iti karmakaraḥ bhr̥takaḥ 41 3, 2, 61 | supi ity anuvartate /~karma-grahaṇaṃ tu spr̥śo 'nudake 42 3, 2, 89 | su-karma-pāpa-mantra-puṇyeṣu kr̥ñaḥ || 43 3, 2, 93 | karmaṇi iti vartamāṇe punaḥ karma-grahaṇaṃ kartuḥ kutsānimitte 44 3, 2, 93 | kutsānimitte karmaṇi yathā syāt, karma-mātre mā bhūt /~somavikrayī /~ 45 3, 3, 43 | karma-vyatihāre ṇac striyām || 46 3, 3, 43 | START JKv_3,3.43:~ karma kriyā /~vyatihāraḥ paraspara- 47 3, 3, 43 | vyatihāraḥ paraspara-karaṇam /~karma-vyatihāre gamyamāne dhātoḥ 48 3, 3, 116| guruḥ kartā, kiṃ tarhi, karma /~śarīragrahaṇaṃ kim ? putrasya 49 3, 4, 47 | 21) /~mūlakādi copadaṃśeḥ karma /~bhujeḥ karaṇam /~sarvasminn 50 4, 3, 12 | apavādaḥ /~śrāddhe iti ca karma gr̥hyate, na śraddhāvān 51 4, 4, 28 | kriyāviśṣaṇam akarmakāṇām api karma bhavati /~pratīpaṃ vartate 52 4, 4, 63 | yat tatprathamāsmarthaṃ karma cet tad vr̥ttam adhyayanaviṣayaṃ 53 4, 4, 63 | bhavati /~ekamanyadadhyayane karma vr̥ttam asya aikānyikaḥ /~ 54 4, 4, 63 | ṭhak pratyayaḥ /~adhyayane karma vr̥ttam ity etat sarvaṃ 55 4, 4, 120| bhavati /~bhāgaḥ aṃśaḥ /~karma kriyā /~yadagne yāsi dūtyam /~ 56 5, 1, 100| karma-veṣād yat || PS_5,1.100 ||~ _____ 57 5, 1, 100| START JKv_5,1.100:~ karma-veṣa-śabdābhyāṃ tr̥tīyāsamarthābhyāṃ 58 5, 1, 124| bhavati /~cakārād bhāve ca /~karma-śabdaḥ kriyāvacanaḥ /~jaḍasya 59 5, 1, 124| kriyāvacanaḥ /~jaḍasya bhāvaḥ karma vā jāḍyam /~brāhmaṇādibhyaḥ 60 5, 1, 125| bhavati /~stonasya bhāvaḥ karma vā stoyam /~stonāt iti kecid 61 5, 1, 126| arthayoḥ /~sakhyuḥ bhāvaḥ karma vā sakhyam /~dūtavaṇigbhyāṃ 62 5, 1, 127| arthayoḥ /~kaper bhāvaḥ karma vā kāpeyam /~jñāteyam /~ 63 5, 1, 128| arthayoḥ /~senāpateḥ bhāvaḥ karma vā saināpatyam /~gārhapatyam /~ 64 5, 1, 129| arthayoḥ /~aśvasya bhāvaḥ karma vā āśvam /~auṣṭram /~vayovacanebhyaḥ 65 5, 1, 130| arthayoḥ /~dvihāyanasya bhāvaḥ karma nā dvaihāyanam /~traihāyanam /~ 66 5, 1, 130| vācyaḥ /~śrotriyasya bhāvaḥ karma vā śrautram /~yuvan /~sthavira /~ 67 5, 1, 131| vācyaṃ syāt /~śucer bhāvaḥ karma vā śaucam /~maunam /~nāgaram 68 5, 1, 132| bhāvakarmaṇoḥ /~ramaṇīyasya bhāvaḥ karma vā rāmaṇīyakam /~vāsanīyakam /~ 69 5, 1, 133| gopālapaśupālānāṃ bhāvaḥ karma vā gaupālapaśupālikā /~śaiṣyopādhyāyikā /~ 70 5, 1, 135| bhāvakarmaṇoḥ /~acchāvākasya bhāvaḥ karma vā acchāvādīyam /~mitrāvaruṇīyam /~ 71 5, 1, 136| apavādaḥ /~brahmaṇo bhāvaḥ karma vā brahmatvam /~na iti vaktavye 72 5, 2, 7 | tat sarva-ādeḥ pathy-aṅga-karma-patra-pātraṃ vyāpnoti || 73 5, 2, 14 | karmakaraḥ /~yo gavā bhr̥taḥ karma karoti ā tasya goḥ pratyarpaṇāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 74 5, 2, 21 | te utsedhajīvinaḥ, teṣā karma vrātam /~tena vrātena jīvati 75 5, 2, 35 | eva samarthavibhaktiḥ /~karma-śabdāt saptamīsamarthād 76 5, 4, 36 | vyāhr̥tārthayā vācā yat karma yuktaṃ, tadabhidhāyinaḥ 77 5, 4, 36 | svārthe aṇ pratyayo bhavati /~karma eva kārmaṇam /~vācikaṃ śrutvā 78 5, 4, 36 | vācikaṃ śrutvā tathaiva yat karma kriyate tat kārmaṇam ity 79 6, 1, 37 | chandasi ti kim ? tyr̥caṃ karma /~rayermatau bahulam /~rayiśabdasya 80 6, 1, 147| anitye iti kim ? ācaryaṃ karma śobhanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 81 6, 2, 150| ano bhāva-karma-vacanaḥ || PS_6,2.150 ||~ _____ 82 6, 3, 28 | āgnivāruṇīmanaḍvahīmālabheta /~āgnimārutaṃ karma kriyate /~agnīvaruṇau devate 83 6, 4, 168| abhāvakarmaṇoḥ iti kim ? rājño bhāvaḥ karma vā rājyam /~rājan iti purohitādiṣu 84 7, 3, 16 | varṣe adhīṣṭo bhr̥to vā karma kariṣyati iti dvivārṣiko 85 7, 3, 21 | pr̥śnimālabheta /~āgnimārutaṃ karma /~yo devatādvandvaḥ sūktahaviḥsambandhī, 86 8, 2, 18 | romāṇi /~pāṃśuram, pāṃśulam /~karma, kalma /~śukraḥ, śuklaḥ /~