Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] aputradinam 1 aputrah 1 aputrasya 4 apy 86 apyadhiyita 1 apyam 2 apyanascandramah 1 | Frequency [« »] 87 gamyamane 87 tra 86 14 86 apy 86 karma 86 kartavyam 86 sabdo | Jayaditya & Vamana Kasikavrtti IntraText - Concordances apy |
Ps, chap., par.
1 Ref | parasavarṇaḥ (*8,4.58) ity etad apy anusvāra-antaratamaṃ sakr̥deva 2 Ref | jihvāmūlīya-upadhmānīyānām apy upadeśaḥ kartavyaḥ /~kim 3 1, 1, 5 | parimārjantu /~laghu-upadha-guṇasya apy-atra pratiṣedhaḥ /~acinavam, 4 1, 1, 18 | grahaṇaṃ vibhāṣā-artham iha apy anuvartate /~tena trīṇi 5 1, 1, 19 | artha-grahaṇaṃ kim ? vā-apy aśvaḥ /~nadyātiḥ /~taparakaraṇam 6 1, 1, 45 | grahaṇaṃ kim ? ānumānikasya apy ādeśasya sthānivadbhāvo 7 1, 2, 54 | START JKv_1,2.54:~ lub apy aśiṣyaḥ /~yo 'yaṃ janapade 8 1, 2, 56 | apatyam ānayanti, na+upaguṃ na apy apatya-mātraṃ, na+ubhau /~ 9 1, 2, 57 | pradarśanārthaḥ /~anyad apy evaṃ jātīyakamaśiṣyam iti /~ 10 1, 3, 41 | pāda-vikṣepe iti, tathā-apy anekārthatvād dhātūnām evam 11 1, 3, 54 | ca devala /~ [#64]~ yady apy atra tad-artha-yogaḥ sambhavati, 12 1, 3, 62 | pratiśidhyate, tat sannanteśv apy animittam -- anucikīrṣati /~ 13 1, 4, 51 | dogdhi payaḥ /~pāṇyādikam apy upayoga-nimittaṃ, tasya 14 2, 3, 27 | vasati /~evaṃ kāraṇahetvor apy udahāryam /~artha-grahanaṃ 15 2, 4, 33 | dhīṣva, atho ato vyākaraṇam apy adhīṣva /~sarvānudāttaṃ 16 2, 4, 54 | ākhyāsyati /~ākhyāsyate /~kśādir apy ayam ādeśa iṣyate /~ākśātā /~ 17 3, 1, 2 | START JKv_3,1.2:~ ayam apy adhikāro yoge yoge upatiṣṭhate, 18 3, 1, 3 | START JKv_3,1.3:~ ayam apy adhikāraḥ paribhāṣā vā /~ 19 3, 2, 4 | iti ca supi iti ca dvayam apy anuavartate /~tatra sakarmakeṣu 20 3, 2, 21 | karmaṇi supi iti ca dvayam apy anuvartate /~tatra yathāyogaṃ 21 3, 2, 48 | ṭilopārthaḥ, ḍityabhasya apy anubandhakaraṇa-sāmarthyāt 22 3, 2, 106| pi parokṣe vihitas tasya apy ayam ādeśo bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 23 3, 4, 59 | artham, tena+uttaratra dvayor apy anuvr̥ttir bhaviṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24 4, 1, 82 | START JKv_4,1.82:~ trayam apy adhikriyate samarthānām 25 4, 3, 107| iti ṇineḥ, caraka-śabdād apy aṇaḥ /~kaṭhena proktam adhīyate 26 4, 3, 135| vikāramātre /~kathaṃ dvayam apy adhikriyate tasya vikāraḥ, 27 4, 3, 156| 5,1.28) ity evam ādikam apy atidiśyate /~dvisahasraḥ, 28 4, 4, 50 | lokapīḍayā dharmatikrameṇa apy avakrayo bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 29 5, 1, 68 | apavādaḥ /~pātraṃ parimāṇam apy asti /~pātram arhati pātriyaḥ /~ 30 5, 2, 25 | grahaṇam /~ekayoganirdiṣṭānām apy ekadeśo 'nuvartate iti /~ 31 5, 3, 14 | evaṃ dīrghayuḥprabhr̥tiṣv apy udāhāryam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32 5, 3, 59 | abhyanujñāyante, trantād apy ajādī bhavata iti /~āsutiṃ 33 5, 3, 66 | corarūpaḥ, dasyurūpaḥ, yo 'kṣṇor apy añjanaṃ haret /~ [#545]~ 34 5, 4, 33 | rakte (*5,4.32) iti dvayam apy anuvartate /~kālaśabdāt 35 5, 4, 53 | vibhāṣāgrahaṇānuvr̥tteḥ cvir apy abhyanujñāyate /~sa tu kr̥bhvastibhir 36 5, 4, 56 | manuṣyatrā vasati /~evam anyeṣv apy udāhāryam /~puruṣān gacchati 37 5, 4, 63 | sukhaṃ priyaṃ vā kurvann apy ānulomye 'vasthita evam 38 5, 4, 101| dvigoḥ, ardhac ca iti dvayam apy anuvartate /~khārīśabdāntāt 39 6, 1, 3 | icchati iti san /~bakārasya apy ayaṃ pratiṣedho vaktavyaḥ /~ 40 6, 1, 13 | kāriṣagandhyāparamaputraḥ iti /~ṣyaṅante ca yady apy anye yaṇaḥ santi, tathāpi 41 6, 1, 23 | śabdasaṃghātayoḥ /~dvayor apy etayoḥ dhātvoḥ styārūpamāpannayoḥ 42 6, 1, 130| ubhayatravibhāṣā iyam /~īkārād anyatra apy ayam aplutavadbhāva iṣyate /~ 43 6, 1, 173| tudantī /~nudantī /~atra apy upadeśāt iti lasārvadhātukād 44 6, 1, 195| evātvaṃ draṣṭavyam /~tatra apy ayaṃ svara iṣyate /~jāyate 45 6, 1, 223| vyañjanamavidyamānavat iti halanteṣv apy antodāttatvaṃ bhavati /~ 46 6, 2, 81 | nimittisvarabalīyastvasya apy ekaśitipātsvaravacanam eva 47 6, 3, 2 | idam uttarapadagrahaṇam iha apy aluko nivr̥tiṃ karoti ity 48 6, 3, 116| gamadīnam iṣyate /~tataḥ tanoter apy anunāsikalopaḥ /~kvau iti 49 6, 4, 14 | upadeśaprayogaikadeśasya apy atvantasya parigrahārtham, 50 6, 4, 22 | bahiraṅgamantaraṅge iti ? etad apy atra na bhavati /~ [#737]~ 51 6, 4, 35 | pittvaṃ hiśabdasya tadā apy ādeśo bhavaty eva /~śādhi 52 6, 4, 120| asiddhatvaṃ nāsti, tena tadādir apy ādeśādir bhavati /~tathā 53 7, 1, 3 | ujjhitum /~ujjhitabyam /~asminn apy antādeśe kr̥te pratyayādyudāttvaṃ 54 7, 1, 62 | anyatra iti ? viparītam apy avadhāraṇaṃ sambhāvyeta, 55 7, 1, 100| mātr̥̄ṇām /~lākṣaṇikasya apy atra grahaṇam iṣyate /~cikīrṣati 56 7, 2, 4 | eva, alāvīt /~nanu ca etad apy antaraṅgatvāt guṇāvādeśayoḥ 57 7, 2, 13 | prtyayāśrayaḥ, tadubhayasya apy ayaṃ niyamaḥ /~vr̥ño hi 58 7, 2, 13 | bhāradvājasya (*7,2.63) ity etad apy asuṭkasya+eva+iṣyate, sañcaskaritha //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 59 7, 2, 18 | mlecchitam anyat /~itvam apy ekārasya nipātanād eva viribdham 60 7, 2, 20 | prakr̥tyanataram asti ? tatra apy etad eva sarvaṃ nalopavarjam, 61 7, 2, 22 | kr̥cchraṃ duḥkham, tatkāraṇam apy agnyādikaṃ kr̥cchram ity 62 7, 2, 48 | kr̥yādau paṭhyate, tasya apy evam eva /~tadartham eva 63 7, 2, 60 | akalpiṣyata /~cikalpiṣate /~kl̥per apy ātmanepadena samānapadasthasya 64 7, 2, 86 | asmat /~hali ity adhikārād apy atra na syāt /~uttaratra 65 7, 2, 99 | aṅgaṃ tu liṅgāntare, tadā apy ādeśau bhavata eva /~priyāḥ 66 7, 2, 103| kaḥ, kau, ke /~sākackasya apy ayam ādeśo bhavati, tena 67 7, 2, 112| ana-āpy akaḥ || PS_7,2.112 ||~ _____ 68 7, 3, 3 | aprasaṅgaḥ /~uttarapadavr̥ddher apy ayaṃ pratiṣedha iṣyate /~ 69 7, 3, 4 | dhyāyaḥ svādhyāyaḥ iti ? evam apy atra+eva svaśabdasya+eva 70 7, 3, 44 | pratyayasthāt kāt pūrvasya ata id āpy asupaḥ || PS_7,3.44 ||~ _____ 71 7, 3, 62 | pradarśanārtham, anyatra apy evaṃ prakāre kutvaṃ na bhavati /~ 72 7, 3, 64 | jalaukasaḥ ity evam ādāv apy asuni pratyaye uṇādayo bahulam (* 73 7, 4, 65 | evaṃ prakāraṇām anyeṣām apy upasaṅgrahārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 74 8, 1, 35 | vipunāti /~tiṅantadvayam apy etan na nihanyate /~ekaṃ 75 8, 1, 44 | iti /~apare tvāhuḥ, yady apy ekasya ākhyātasya samīpe 76 8, 1, 67 | bhavati /~malopaś ca ity anena apy ayam eva viṣaya ākhyāyate, 77 8, 2, 18 | lakārādeśo vidhīyate /~r̥kārasya apy ekadeśavikāradvāreṇa lr̥kāraḥ, 78 8, 2, 55 | siddha eva /~ktavatvantasya apy etal latvam iṣyate, phullaḥ, 79 8, 2, 80 | amūbhyām /~bhāvyamānena apy ukāreṇa savarṇānāṃ grahaṇam 80 8, 2, 82 | udāttaḥ iti ca, etat trayam apy adhikr̥taṃ veditavyamāpādaparisamāpteḥ /~ 81 8, 2, 84 | yajñadatta3 /~dūraṃ yady apy apekṣābhedād anavasthitam, 82 8, 2, 84 | draṣṭavyam /~tena yatra apy āhvānaṃ na asti tatra api 83 8, 2, 86 | guror anr̥to 'nantyasya apy ekaikasya prācām || PS_8, 84 8, 3, 43 | nedudupadhaḥ kr̥tvo 'rthaḥ kaścid apy asti //~akriyamāṇe grahaṇe 85 8, 3, 60 | anādeśārthaṃ vacanam /~ghasir yady apy ādeśaḥ, sakārastvādeśo na 86 8, 4, 3 | pūrvapadottaravibhāgād asamānapadatvam apy asti iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~