Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] terms 1 teruh 1 tesa 2 tesam 85 tesamajadau 1 testhivyate 2 testhiyate 1 | Frequency [« »] 85 dve 85 liti 85 prayojanam 85 tesam 84 10 84 35 84 aci | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tesam |
Ps, chap., par.
1 Ref | plutayos tu vivr̥tatvam /~teṣāṃ sāvarṇya-prasiddhy-artham 2 1, 1, 34 | satyām eva vyavasthāyām iyaṃ teṣāṃ sañjñā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 1, 1, 45 | vr̥ddhau ca ay-av-āy-āv-ādeśāḥ, teṣāṃ sthānivattvān ne nai lo 4 1, 2, 34 | vede mantrāḥ paṭhyante /~teṣāṃ yajña-kriyāyām api tatha- 5 1, 2, 51 | puṃliṅgā bahuvacana-viśayāḥ /~teṣāṃ nivāso janapadaḥ /~yathā 6 1, 2, 52 | arthasya yāni viśeṣaṇāni teṣām api ca yuktavad vyakti-vacane 7 1, 2, 52 | idvāreṇa yāni viśeṣaṇāni teṣām api yuktavadbhāvo na bhavati /~ 8 1, 2, 63 | niṣyaḥ ekaḥ, punarvasū dvau, teṣaṃ dvandvo bahv-arthaḥ /~tatra 9 1, 3, 48 | hi manuṣyāḥ prasiddhāḥ /~teṣāṃ samuccāraṇe yathā syāt /~ 10 1, 3, 86 | 72]~ ye 'tra-akarmakās teṣām aṇāv-akarmakāc cittavat- 11 1, 3, 86 | ye 'tra calana-artha api teṣām nigaraṇa-calana-arthebhyaś 12 1, 4, 105| sāmānyena tib-ādayo vihitāḥ /~teṣām ayaṃ puruṣa-niyamaḥ kriyate /~ 13 2, 1, 48 | atra ktāntena saha samāsāḥ, teṣāṃ pūrvena+eva siddhe punaḥ 14 2, 4, 5 | aviprakr̥ṣṭā pratyāsannā ākhyā, teṣāṃ dvandvaḥ ekavad bhavati /~ 15 2, 4, 66 | hāstidāsayaḥ /~bharatāḥ prācyā eva, teṣāṃ punar grahaṇaṃ jñāpana-artham 16 2, 4, 69 | kr̥ṣṇājinakr̥ṣṇasundarāḥ iti /~teṣāṃ pūrveṇa+eva nityam eva lug 17 3, 1, 85 | vikaraṇāḥ śabādayo vihitāḥ, teṣāṃ chandasi viṣaye bahulaṃ 18 3, 3, 1 | tanudr̥ṣṭeḥ prāya-samuccayanād api teṣām /~kāryasaśeṣavidheś ca taduktaṃ 19 3, 4, 67 | sākṣād artha-nirdeśe sati teṣām nirākāṅkṣatvāt /~kārakaḥ /~ 20 3, 4, 77 | viśeṣe kāla-viśeṣe ca /~teṣāṃ viśeṣakarān anubandhān utsr̥jya 21 3, 4, 79 | sthāne yāny ātmanepadāni teṣām ṭeḥ ekāra-ādeśo bhavati /~ 22 4, 1, 1 | samāsāś ca (*1,2.46) iti, teṣāṃ samāhāra-nirdeśo ṅy-āp-prātipadikāt 23 4, 1, 49 | atra puṃyoga eva iṣyate, teṣām ānugāgamamātraṃ vidhīyate /~ 24 4, 1, 96 | gotrabhāve laukike tato 'nyatra teṣāṃ pratiṣedhaḥ /~bāhurnāma 25 4, 1, 160| sarva ete vikalpa-arthas teṣām ekena+eva sidhyati /~tatra 26 4, 2, 94 | tāvat pratyayā vidhīyante /~teṣāṃ tu jātādayo 'rthāḥ samartha- 27 4, 3, 25 | ca pratyayāḥ prakr̥tāḥ, teṣām ataḥ prabhr̥ti arthāḥ samartha- 28 4, 3, 59 | gaṇapāṭhasya etad eva prayojanam /~teṣāṃ viśeṣaṇam avyayībhāva-grahaṇam /~ 29 4, 3, 70 | puroḍāśāḥ piṣṭapiṇḍāḥ, teṣāṃ saṃskārako mantraḥ pauroḍāśaḥ, 30 4, 3, 100| janapadena samānaśabdās teṣāṃ janapadavat sarvaṃ bhavati, 31 4, 3, 128| proktam adhīyate śākalāḥ /~teṣāṃ saṅghaḥ śākalaḥ, śākalakaḥ /~ 32 5, 1, 37 | trayodaśa pratyayāḥ prakr̥tāḥ /~teṣām itaḥ prabhr̥ti samartha- 33 5, 2, 12 | vijanir vartate ity āhuḥ /~teṣāṃ pūrvapade yalopamātraṃ nipātyate, 34 5, 2, 21 | vrātena jīvati vrātīnaḥ /~teṣām eva vrātānāmanyatama ucyate /~ 35 5, 2, 79 | uṣṭrāṇāṃ bālakāḥ karabhāḥ /~teṣāṃ kāṣṭhamayaṃ pāśakaṃ pāde 36 5, 2, 95 | rasanendriyādigrāhyā guṇāḥ, teṣām atra pāṭhaḥ /~iha mā bhūt, 37 5, 3, 116| saṅghānāṃ ṣaḍantavargās teṣām ca trigartaḥ ṣaṣṭhaḥ /~trigartaḥ 38 5, 4, 3 | cañcadbr̥hayoḥ iti kecit paṭhanti /~teṣāṃ cañcakaḥ, br̥hakaḥ iti udāharaṇaṃ 39 5, 4, 107| tra jñayantaḥ paṭhyante teṣāṃ nityārthaṃ grahaṇam /~svaryate 40 6, 1, 2 | ekāco dve bhavataḥ iti /~teṣāṃ dvitīyasya iti vispaṣṭarthaṃ 41 6, 1, 7 | tathābhūtāḥ te tujādayaḥ, teṣām abhyāsasya dīrghaḥ sādhur 42 6, 1, 15 | ataḥ prabhr̥ti āgaṇāntāḥ /~teṣāṃ vacisv api yajādīnāṃ kiti 43 6, 1, 143| tindukīphalāny ucyante, samāsena teṣāṃ kutsā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 44 6, 1, 195| ajantā ye upadeśe dhātavaḥ teṣāṃ kartr̥yaki anyatarasyām 45 6, 1, 216| hāsaḥ /~ete ghañantāḥ, teṣāṃ pakṣe karṣātvato ghaño ' 46 6, 2, 28 | pratipadoktasya grahaṇam icchanti teṣāṃ samāsāntodāttatvam eva bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 47 6, 2, 37 | śākalaśaṇakāḥ iti kecit paṭhanti /~teṣāṃ śaṇakaśabād utpannasya iñaḥ 48 6, 2, 42 | paṇyakambala ity ete samāsāḥ, teṣāṃ dāsībhārādīnāṃ ca pūrvapadaṃ 49 6, 2, 84 | nivasanti yasmin grāme sa teṣām iti vyapadiśyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 50 6, 2, 140| śārṅgaravādisu paṭhanti teṣām ādyudāttaḥ /~tanūnapāt /~ 51 6, 2, 147| yānādibhyo 'nyatra api teṣām antodāttatvam bhavaty eva /~ 52 6, 3, 26 | ca ye sahavāpanirdiṣṭās teṣām iha grahaṇaṃ bhavati /~tena 53 6, 3, 70 | śārṅgaravādiṣu putraśabdaṃ paṭhanti, teṣāṃ putrī iti bhavati /~anyatra 54 6, 4, 92 | evam ādayo ye pratipāditāḥ, teṣām upadhāyā hrasvo bhavati 55 6, 4, 144| kartavyam /~atra ye innantāḥ teṣām in aṇy anapatye (*6,4.164) 56 6, 4, 144| prakr̥tibhāvaḥ prāptaḥ, ye tu anantāḥ teṣām an (*6,4.167) iti /~sabrahmacāriṇaḥ 57 6, 4, 174| iti naḍādiṣu na paṭhyate, teṣām ata eva nipātanāt phagapi 58 7, 1, 30 | yeṣāṃ tu śeṣelopaḥ ṭilopaḥ, teṣām abhyamādeśa eva /~udāttanivr̥ttisvaraścāder 59 7, 1, 52 | sarveṣām /~viśveṣām /~yeṣām /~teṣām /~sarvāsām /~yāsām /~tāsām /~ 60 7, 1, 59 | sānuṣaṅgāḥ tr̥mphādayaḥ teṣām aniditāṃ hala upadhāyāḥ 61 7, 1, 59 | śumbhati /~ye tu niranuṣaṅgāḥ teṣāṃ tr̥phati, dr̥phati, guphati, 62 7, 1, 75 | asthyādaya ādyudāttāḥ, teṣām anaṅādeśaḥ sthānivadbhāvād 63 7, 1, 96 | tr̥jvadbhāvaṃ kurvanti /~teṣāṃ pañcabhiḥ kroṣṭrībhiḥ krītaiḥ 64 7, 1, 96 | tu gaurādiṣu na paṭhanti, teṣāṃ striyām ity arthanirdeśaḥ, 65 7, 2, 80 | yāsiyaḥ iti sūtraṃ pathanti /~teṣāṃ sakārāntaḥ sthānī, ṣaṣṭhīsamāsaś 66 7, 3, 53 | phalepākuḥ iti /~ [#846]~ teṣām upratyayaḥ nipātanād eva /~ 67 7, 3, 80 | yeṣām āgaṇāntāḥ pvādayaḥ teṣāṃ jānāti ity atra hrasvaḥ 68 7, 3, 101| tiṅi ity anuvartayanti, teṣāṃ bhavavān iti kvasau sārvadhātukadīrgho 69 8, 1, 4 | yānyadhikaraṇāni vācyāni teṣāṃ kriyāguṇābhyāṃ yugapat prayoktum 70 8, 1, 19 | yuṣmadasmadādeśāś ca yasmāt parāṇi na teṣāṃ sāmarthyam iti tadāśrayā 71 8, 1, 63 | sūtranirdiṣṭā gr̥hyante /~teṣāṃ lope prathamā tiṅvibhaktiḥ 72 8, 1, 71 | yatkriyāprayuktāḥ prādayas teṣām taṃ prati gatyupasargasañjñe 73 8, 1, 71 | gataḥ samāsaṃ kurvanti /~teṣām avyayapūrvapadaprakr̥tisvaratve 74 8, 1, 71 | na anyena, iti darśanam, teṣām evaṃvidhe viṣayesamāsena 75 8, 2, 1 | saptamīnirdeśāḥ, pañcamīnirdeśāś ca, teṣāṃ ṣaṣṭhī sthāneyogā (*1,1. 76 8, 2, 80 | ca paribhāṣā na aśrīyate, teṣām ubhayor api mutvena bhavitavyam, 77 8, 2, 80 | tu paribhāṣām āśrayanti teṣām antyasadeśasya eva bhavitavyam, 78 8, 2, 80 | bhavitavyam iti darśanam teṣām atra na bhavitavyam, adadryaṅ, 79 8, 2, 90 | yājyākāṇḍe paṭhyante mantrāḥ, teṣām antyo yaḥ ṭiḥ sa plavate 80 8, 2, 90 | kāścidvākyasamudāyarūpaḥ, tatra yāvanti vākyāni teṣāṃ sarveṣāṃ ṭeḥ plutaḥ prāpnoti /~ 81 8, 4, 3 | āśrayanti, samānagrahaṇāt /~teṣām aprāptam eva ṇatvam anena 82 8, 4, 20 | bhavitavyam iti darśanam, teṣāṃ pūrvasūtre na artho 'ntagrahaṇena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 83 8, 4, 47 | ṣaṣṭhī iti vyācakṣate /~teṣām ulkkā, valmmīkaḥ ity udāharaṇam /~ 84 8, 4, 47 | yaṇaḥ iti ṣaṣṭhī iti /~teṣām dadhyyatra, madhvvatra ity 85 8, 4, 67 | gārgyas tatra /~gārgyaḥ kva /~teṣāṃ hi matena svarito bhavaty