Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
prayojanabhavat 1
prayojanac 1
prayojanad 2
prayojanam 85
prayojanamasya 2
prayojanani 2
prayojanasya 1
Frequency    [«  »]
85 21
85 dve
85 liti
85 prayojanam
85 tesam
84 10
84 35
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

prayojanam

   Ps, chap., par.
1 Ref | viṣayāsteṣāṃ sujñānam upadeśe prayojanam /~l̥kāras tu kl̥pistha eva 2 Ref | upadeśaḥ kartavyaḥ /~kim prayojanam ? uraẖkeṇa, uraḥkeṇa /~uraḫpeṇa, 3 1, 1, 27 | ubha-śabdasya sarvanāmatve prayojanam-- sarvanāmnas-tr̥tīya ca (* 4 1, 1, 41 | vyaya-sañjño bhavati /~kiṃ prayojanam ? luṅ-mukha-svara-upacārāḥ /~ 5 1, 1, 45 | ṇilopayaṇ-ay-av-āy-āv-ādeśāḥ prayojanam /~āl-lopaḥ--papatuḥ /~papuḥ /~ 6 1, 1, 45 | grahaṇaṃ bhavati iti /~kiṃ prayojanam ? vr̥kṣādy-artham /~vibhāṣā 7 1, 1, 45 | tad-viśeṣāṇāṃ ca iti /~kiṃ prayojanam ? sva-ādy-artham /~sve puśaḥ (* 8 1, 1, 45 | api tad-viśeṣāṇām /~kiṃ prayojanam ? rāja-ādy-artham /~sabhā 9 1, 1, 45 | tad-viśaṣāṇāṃ ca iti /~kiṃ prayojanam ? matsya-ādy-artham /~pakṣi- 10 1, 2, 9 | nākr̥te kīrghe ṇilopastu prayojanam //2//~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 1, 2, 14 | vadhabhāvasya nityatvāt kittvasya prayojanaṃ na asti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 1, 2, 18 | kid-atīdeśānni gr̥hītiḥ prayojanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 1, 4, 67 | bhavati /~samāsa-svaropacārāḥ prayojanam /~puras-kr̥tya /~puras-kr̥tam /~ 14 2, 1, 23 | tatpuruśatve samāsāntāḥ prayojanam /~pañcarājam /~daśarājam /~ 15 2, 3, 73 | devadattāya, artho devadattasya /~prayojanaṃ devadattāya, prayojanaṃ 16 2, 3, 73 | prayojanaṃ devadattāya, prayojanaṃ devadattasya /~hitaṃ devadatāya, 17 3, 1, 36 | ūrṇorṇuvadbhāvo yaṅ-prasiddhiḥ prayojanam /~āmaś ca pratiṣedha-artham 18 3, 1, 86 | sthāgāgamivacividiśakiruhayaḥ prayojanam /~sthā - upastheṣaṃ vr̥ṣabhaṃ 19 3, 1, 87 | yagātmanepadaciṇciṇvadbhāvāḥ prayojanam /~bhidyate kāṣṭhaṃ svayam 20 3, 4, 24 | uktaṃ tatra+eva kārasya prayojanam, amaiva yat tulya-vidhānam 21 4, 1, 18 | tadantādī ṣphāṇau tatra prayojanam //~prātipadikeṣv anyathā 22 4, 1, 92 | eva asau vr̥ddhāny asya prayojanam //~bhānor apatyam bhānavaḥ /~ 23 4, 1, 178| iti /~kim etasya jñāpanena prayojanam ? parśvādyāṇaḥ striyāṃ luk 24 4, 2, 56 | prathamāsamarthaviśeṣaṇaṃ prayojanaṃ yoddhāraś ca /~pratyayārthaviśeṣanaṃ 25 4, 2, 56 | pratyayo bhavati /~bhadrā prayojanam asya saṅgrāmasya bhadraḥ 26 4, 2, 56 | saṅgrāme iti kim ? subhadrā prayojanam asya dānasya /~prayojana- 27 4, 3, 59 | ca gaṇapāṭhasya etad eva prayojanam /~teṣāṃ viśeṣaṇam avyayībhāva- 28 5, 1, 109| prayojanam || PS_5,1.109 ||~ _____ 29 5, 1, 109| yat tat prathamāsamarthaṃ prayojanaṃ ced tad bhavati /~indramahaḥ 30 5, 1, 109| tad bhavati /~indramahaḥ prayojanam asya aindramahikam /~gāṅgāmahikam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 31 5, 1, 110| pratyayo bhavati tad asya prayojanam ity etasmin viṣaye yathāsaṅkhyam 32 5, 1, 110| daṇḍayor abhidheyayoḥ /~viśākhā prayojanam asya vaiśākho manthaḥ /~ 33 5, 1, 110| cūḍādibhya upasaṅkhyānam /~cūḍā prayojanam asya cauḍam /~śraddhā prayojanam 34 5, 1, 110| prayojanam asya cauḍam /~śraddhā prayojanam asya śrāddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35 5, 1, 111| pratyayo bhavati tad asya prayojanam ity asmin viṣaye ṭhaño ' 36 5, 1, 111| pavādaḥ /~anupravacanaṃ prayojanam asya anupravacanīyam /~utthāpanīyam /~ 37 5, 1, 111| upasaṅkhyānam /~gr̥hapraveśanaṃ prayojanam asya gr̥hapraveśanīyam /~ 38 5, 1, 111| yad vaktavyaḥ /~svargaḥ prayojanam asya svargyam /~yaśasyam /~ 39 5, 1, 111| vaktavyaḥ /~puṇyāhavācanaṃ prayojanam asya puṇyāhavācanam /~svastivācanam /~ 40 5, 1, 112| pratyayo bhavati tad asya prayojanam ity etasmin viṣaye /~ṭhaño ' 41 5, 1, 113| caure 'bhidheye /~ekāgāraṃ prayojanam asya aikāgārikaḥ cauraḥ /~ 42 5, 1, 113| artham idaṃ nipātyate, yāvatā prayojanam ity eva siddhaṣṭhañ ? caure 43 5, 1, 113| iha bhūt, ekāgāraṃ prayojanam asya bhikṣoḥ iti /~ṭhakāraḥ 44 5, 2, 81 | bhavati /~kālo devas ādiḥ /~prayojanaṃ kāraṇaṃ rogasya phalaṃ /~ 45 5, 3, 1 | tasilādīnāṃ vibhaktitve prayojanaṃ tyadādividhayaḥ idamo vibhaktisvaraś 46 5, 4, 68 | gr̥hyante iti veditavyam /~prayojanam - avyayībhāva-dvigu-dvandva- 47 5, 4, 139| sidhyanti /~samudāyapāṭhasya ca prayojanaṃ viṣayaniyamaḥ - striyām 48 5, 4, 151| prātipadikāni /~tatra+idaṃ prayojanam - ekavacanāntānām eva grahaṇam 49 6, 1, 3 | karmadhārayam anuvartayanti /~tasya prayojanam, indidrīyiṣati iti /~ajāder 50 6, 1, 6 | abhyastānām ādiḥ ity eṣa svaraḥ prayojanam /~dīdhyat iti ca śatari 51 6, 1, 26 | draṣṭavyā /~pūrvagrahaṇasya ca prayojanam, sambhiśyānaṃ, samavaśyānam 52 6, 1, 26 | pūrvagrahaṇasya ca anyat prayojanaṃ vaktavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 53 6, 1, 49 | ratrārtho niṣpattiḥ /~tasyāḥ prayojanam annam /~tasya yad dānaṃ 54 6, 2, 37 | iti dviḥ paṭhyate, tasya prayojanaṃ pakṣe samāsāntodāttatvam 55 6, 2, 197| mūrdhanśabdaḥ /~tasya etat prayojanam asatyapi samāsānte 'ntodāttatvaṃ 56 6, 4, 46 | lopo yalopaś ca ṇilopaś ca prayojanam /~āllopa ītvam etvam ca 57 6, 4, 155| bhavati iti vaktavyam /~kiṃ prayojanam ? puṃvadbhāvarabhāvaṭilopayaṇādi. 58 7, 1, 73 | iha tu karaṇasya etat prayojanam, he trapo ity atra num 59 7, 2, 8 | na bhavati /~varamanādau prayojanam /~īśitā /~īśitum /~īśvaraḥ /~ 60 7, 2, 10 | ūrṇorṇuvadbhāvo yaṅprasiddhiḥ prayojanam ity atideśād ekāctvam ūrṇoter 61 7, 2, 10 | dr̥śyate ? tad iha pāṭhasya prayojanaṃ cintyam /~kecid asya sthāne 62 7, 2, 11 | ūrṇorṇuvadbhāvo yaṅprasiddhiḥ prayojanam /~āmaśca pratiṣedhārtham 63 7, 2, 21 | halopanipātanasya ca tad eva prayojanam /~parivraḍhayati /~parivraḍhyya 64 7, 2, 86 | uttaratra tu anādeśagrahaṇena prayojanam yo 'ci (*7,2.89) iti, tad 65 7, 3, 17 | na bhavati /~dvau kuḍavau prayojanam asya dvikauḍavikaḥ /~dvābhyāṃ 66 7, 3, 20 | apare paṭhanti /~asyahetiḥ prayojanam asya āsyahaitikaḥ /~ata 67 7, 3, 26 | parimāṇasya iti kim ? ardhakrośaḥ prayojanam asya ārdhakrośikam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 68 7, 3, 37 | prāptimākhyātum /~kim etasya ākhyāne prayojanam ? etasmin prakaraṇe lakṣaṇapratipadoktaparibhāṣā 69 7, 3, 109| chandasi iti vaktavyam /~kiṃ prayojanam ? ambe, darvi, śatakratvaḥ, 70 7, 4, 65 | nipātyate /~naitad asti prayojanam, atra bhūsuvostiṅi (*7,3. 71 7, 4, 83 | iti /~kim etasya jñāpane prayojanam ? ḍoḍhaukyate ity atra dīrgho ' 72 8, 1, 9 | bhavati /~bahuvrīhivattve prayojanaṃ sublopapuṃvadbhāvau /~kaikamakṣaraṃ 73 8, 1, 11 | veditavyam /~karmadhārayavattve prayojanaṃ sublopapuṃvadbhāvāntodāttatvāni /~ 74 8, 1, 26 | iti ? vaktavyaṃ ca /~kiṃ prayojanam ? anvādeśārtham /~anavādeśe 75 8, 1, 71 | svarapravr̥ttau satyāmanena nighātena prayojanam asti /~tadarthaṃ yatnaḥ 76 8, 1, 72 | pūjāyāmanantarapratiṣedhaḥ prayojanam /~yāvad devadatta pacasi 77 8, 2, 2 | pratiṣedho bhavati /~tad etat prayojanaṃ kathaṃ bhavati ? yadi pratikāryaṃ 78 8, 2, 3 | ntaraṅgaḥ siddho vaktavyaḥ /~kiṃ prayojanam ? ayāyāvekādeśaśatr̥svaraikānanudāttasarvānudāttārtham /~ 79 8, 2, 3 | ntaraṅgaḥ siddho vaktavyaḥ /~kiṃ prayojanam ? ayāyāvekādeśaśatr̥svaraikānanudattasarvānudāttārtham /~ 80 8, 2, 3 | svaraḥ, tadā na+etad asya prayojanaṃ bhavati /~āv - vr̥kṣāvidam /~ 81 8, 2, 3 | rorutve siddho vaktavyaḥ /~kiṃ prayojanam ? harivo medinaṃ tvā /~harivaḥ 82 8, 2, 25 | sakāre sico lopaścakāddhīti prayojanam /~āśādhvaṃ tu kathaṃ jaśtvaṃ 83 8, 3, 38 | bhavati iti vaktavyam /~kiṃ prayojanam ? ubjirupadhmānīyopadhaḥ 84 8, 3, 115| abhisusūṣati /~na+etad asti prayojanam, tatra stautiṇyor eva ṣaṇyabhyāsāt (* 85 8, 4, 63 | chatvamami iti vaktavyan /~kiṃ prayojanam ? tacchlokena, tacchmaśruṇā


IntraText® (V89) Copyright 1996-2007 EuloTech SRL