Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
litam 1
litas 1
litau 2
liti 85
lito 2
litoh 1
litor 1
Frequency    [«  »]
86 vasati
85 21
85 dve
85 liti
85 prayojanam
85 tesam
84 10
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

liti

   Ps, chap., par.
1 1, 1, 45 | ato lopaḥ paranimittakaḥ, liti (*6,1.193) pratyayāt pūrvam 2 1, 3, 63 | yāvatā kr̥ñ ca anuprayujyate liti (*3,1.40) ity ucyate ? kr̥ñ 3 2, 4, 40 | START JKv_2,4.40:~ liṭi parato 'do 'nyatarasyāṃ 4 2, 4, 41 | ādeśo bhavati anyatrasyāṃ liṭi parataḥ /~ikāra uccāraṇa- 5 2, 4, 41 | pakṣe -- ūvatuḥ, ūvuḥ /~liṭi vayo yaḥ (*6,1.38) iti yakārasya 6 2, 4, 49 | gāṅ liṭi || PS_2,4.49 ||~ _____START 7 2, 4, 49 | gāṅ adeśo bhavati iṅo liṭi parataḥ /~adhijage, adhijagāte, 8 2, 4, 52 | kr̥ñ ca anuprayujyate liṭi (*3,1.40) iti pratyāhāra- 9 2, 4, 55 | liṭi || PS_2,4.55 ||~ _____START 10 2, 4, 55 | prāpte vikalpa ucyate /~liṭi parataścakṣiṅaḥ khyāñ ādeśaḥ 11 3, 1, 35 | kās-pratyayād ām amantre liṭi || PS_3,1.35 ||~ _____START 12 3, 1, 35 | dhātubhyaḥ ām pratyayo bhavati liṭi parato 'mantra-viṣaye /~ 13 3, 1, 36 | r̥cchati-varjitaḥ, tasmāc ca liṭi parata ām pratyayo bhavati /~ 14 3, 1, 37 | āsa upaveṣane, etebhyaś ca liṭi parata ām pratyayo bhavati /~ 15 3, 1, 38 | jagr̥ nidrākṣaye, etebhyo liṭi parato 'nyatarasyām ām pratyayo 16 3, 1, 39 | hu dānādānayoḥ, etebhyo liṭi parataḥ ām pratyayo bhavati 17 3, 1, 40 | kr̥ñ ca anuprayujyate liṭi || PS_3,1.40 ||~ _____START 18 3, 1, 40 | paścāt kr̥ñ anuprayujyate liṭi parataḥ /~kr̥ñ iti pratyāhāreṇa 19 3, 2, 116| bhūtānadyatana-parokṣe 'rthe liṭi prāpte hāśvatoḥ upapadayoḥ 20 3, 2, 171| r̥cchaty--r̥tām (*7,4.11) iti liṭi guṇaḥ pratiṣedha-viṣaya 21 6, 1, 1 | veditavyam /~vakṣyati - liṭi dhātor anabhyāsasya (*6, 22 6, 1, 8 | liṭi dhātor anabhyāsasya || PS_ 23 6, 1, 8 | START JKv_6,1.8:~ liṭi parato 'nabhyāsasya dhātor 24 6, 1, 8 | ijādeḥ iti ām na bhavati /~liṭi iti kim ? kartā /~hartā /~ 25 6, 1, 8 | samānyā marutaḥ saṃmimikṣuḥ /~liṭi usantaḥ /~dvirvacanaprakaraṇe 26 6, 1, 16 | hrasvaḥ kriyate /~vayi - liṭi parataḥ veño vayiḥ ādeśaḥ, 27 6, 1, 16 | paṭhyate ? na+evaṃ śakyam /~liṭi tasya veñaḥ (*6,1.40) iti 28 6, 1, 16 | prāpnoti ? na+eṣa doṣaḥ /~liṭi vayo yaḥ (*6,1.38) iti yakārasya 29 6, 1, 17 | vacyādīnāṃ grahyādīnāṃ ca liṭi parato 'bhyāsasya samprasāraṇaṃ 30 6, 1, 29 | caśabdena anukr̥ṣyate /~liṭi yaṅi ca parataḥ pyāyaḥ 31 6, 1, 30 | samprasaraṇam iti ca /~liṭi yaṅi ca śvayater dhātoḥ 32 6, 1, 30 | aprāptaṃ vibhāṣa vidhīyate /~liṭi tu kiti yajāditvāt nityaṃ 33 6, 1, 35 | cikyurna nicikyuranyam /~liṭi usi rūpam /~na bhavati /~ 34 6, 1, 36 | cyuṅ gatau ity asya dhātoḥ liti seśabde abhyāsaya samprasāraṇam 35 6, 1, 36 | tyaja hānau ity asay dhātoḥ liṭi abhyāsasya samprasāraṇaṃ 36 6, 1, 38 | liṭi vyo yaḥ || PS_6,1.38 ||~ _____ 37 6, 1, 38 | samprasāraṇam iti anuvartate /~liṭi parato vayo yakārasya samprasāraṇaṃ 38 6, 1, 39 | asya vayo yakārasya kiti liṭi parato vakārādeśo bhavati 39 6, 1, 40 | START JKv_6,1.40:~ liṭi ity anuvartate /~veñ tantusantāne 40 6, 1, 40 | tantusantāne ity asya dhātoḥ liti parataḥ samprasāraṇaṃ na 41 6, 1, 46 | na vyo liṭi || PS_6,1.46 ||~ _____START 42 6, 1, 46 | vyeñ ity etasya dhātoḥ liṭi parata ākārādeśo na bhavati /~ 43 6, 1, 193| liti || PS_6,1.193 ||~ _____ 44 6, 1, 193| START JKv_6,1.193:~ liti pratyayāt pūrvam udāttaṃ 45 6, 1, 196| ete trayaḥ svarāḥ , tadā liti pratyayāt pūrvam udāttaṃ 46 6, 1, 196| seṭi iti kim ? yayātha /~liti pratyayāt pūrvam udāttam 47 6, 4, 62 | agrāhiṣyata, agrahīṣyata /~graho 'liṭi dīrghaḥ (*7,2.37) iti prakr̥tasya 48 6, 4, 88 | bhuvo vugāgamo bhavati luṅi liṭi ca ajādau parataḥ /~abhūvan /~ 49 6, 4, 120| ekahalmadhye 'nādeśāder liṭi || PS_6,4.120 ||~ _____ 50 6, 4, 120| START JKv_6,4.120:~ liṭi parata ādeśaḥ ādir yasya 51 6, 4, 120| bhavati, abhyāsalopaḥ ca liṭi kṅiti parataḥ /~reṇatuḥ /~ 52 6, 4, 120| anaimittike natvasatve, tadādir liṭi ādeśādirna bhavati /~iha 53 6, 4, 122| bhavati, abhyāsalopaś ca liṭi kṅiti parataḥ thali ca seṭi /~ 54 6, 4, 123| bhavati, abhyāsalopaś ca liṭi kṅiti parataḥ thali ca seṭi /~ 55 6, 4, 124| bhavati, abhyāsalopaś ca liṭi kṅiti parataḥ thali ca seṭi /~ 56 6, 4, 125| bhavati, abhyāsalopaś ca liṭi kṅiti parataḥ thali ca seṭi /~ 57 7, 1, 52 | yaśca ghāt āmuḥ , āmaśca liṭi, na tau sarvanānmaḥ staḥ /~ 58 7, 1, 62 | aupadeśikakittvaśrayo lopaḥ /~atha iṭi liṭi ity evaṃ niyamaḥ kasmān 59 7, 1, 62 | avadhāraṇaṃ sambhāvyeta, iṭy eva liṭi na anyatra iti /~tathā hi 60 7, 2, 13 | bhr̥-vr̥-stu-dru-sru-śruvo liṭi || PS_7,2.13 ||~ _____START 61 7, 2, 13 | stu dru sru śru ity eteṣāṃ liṭi pratyaye iḍāgamo na bhavati /~ 62 7, 2, 13 | niyamarthaḥ , krādaya eva liṭi aniṭaḥ, tato 'nye seṭaḥ 63 7, 2, 37 | graho 'liṭi dīrghaḥ || PS_7,2.37 ||~ _____ 64 7, 2, 45 | snehitā /~krādiniyamāl liṭi radhādibhyaḥ paratvād vikalpaṃ 65 7, 2, 66 | vivyayitha /~vyeñaḥ na vyo liṭi (*6,1.46) iti ātvapratiṣedhaḥ /~ 66 7, 3, 57 | START JKv_7,3.57:~ sani liṭi ca pratyaye jeḥ aṅgasya 67 7, 4, 9 | dayater digi liṭi || PS_7,4.9 ||~ _____START 68 7, 4, 9 | 7,4.9:~ dayater aṅgasya liṭi parato digi ity ayam ādeśo 69 7, 4, 9 | dāne ity asya /~tasya hi liti ām vihitaḥ /~digyādeśena 70 7, 4, 10 | saṃyogādeḥ guṇo bhavati liṭi parataḥ /~svr̥ - sasvaratuḥ /~ 71 7, 4, 10 | iṣyate /~sasvāra /~sasmāra /~liṭi ity eva, smr̥taḥ /~smr̥tavān /~ 72 7, 4, 10 | upasargeṇa ity atra darśane liti kr̥te, tadāśraye ca dvirvacane, 73 7, 4, 11 | etasya, ̄kārāntānāṃ ca liṭi parato guṇo na bhavati /~ 74 7, 4, 12 | pr̥̄ ity eteṣāṃ aṅgānāṃ liṭi parato hrasvo bhavati /~ 75 7, 4, 65 | marmr̥jya iti - mr̥jeḥ liṭi ṇali abhyāsasya rugāgamaḥ 76 7, 4, 68 | vyatho liṭi || PS_7,4.68 ||~ _____START 77 7, 4, 68 | START JKv_7,4.68:~ vyarther liṭi parato 'bhyāsasya samprasāraṇaṃ 78 7, 4, 68 | 1.37) iti pratiṣidyate /~liṭi iti kim ? vāvyathyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 79 7, 4, 69 | tasya dīrgho bhavati kiti liṭi parataḥ /~īyatuḥ, īyuḥ /~ 80 7, 4, 70 | akārasya dīrgho bhavati liṭi parataḥ /~ato guṇe pararūpatvasya 81 7, 4, 73 | abhyāsasya akārādeśo bhavati liṭi parataḥ /~babhūva, babhūvatuḥ, 82 7, 4, 73 | anubabhūve kambalo devadattena /~liṭi ity eva, bubhūṣati /~bobhūyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 83 7, 4, 74 | sasūva iti nipātyate /~sūter liṭi parasmaipadaṃ vugāgamaḥ 84 8, 3, 116| sadiṣvañjoḥ parasya liṭi || PS_8,3.116 ||~ _____ 85 8, 3, 116| ṣvañja ity etayoḥ dhātvoḥ liṭi parataḥ sakārasya parasya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL