Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] dvayoh 8 dvayor 43 dvayos 1 dve 85 dvedha 1 dveksyati 1 dves 1 | Frequency [« »] 86 uktam 86 vasati 85 21 85 dve 85 liti 85 prayojanam 85 tesam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances dve |
Ps, chap., par.
1 Ref | prāpnoti aco ra-hā-bhyāṃ dve (*8,4.46) iti /~kuṇḍaṃ rathena, 2 1, 1, 45 | sthānivad-bhāvāt eka-aco dve prathamasya (*6,1.1) iti 3 1, 2, 37 | gaurāvaskandin iti tatha-iva dve ādye akṣare udātte, śeṣam 4 3, 2, 178| gr̥hītatvāt /~dyuti-gami-juhotīnāṃ dve ca /~didyut /~jagat /~juhoter 5 3, 2, 178| bhye ity asya hrasvaś ca dve ca /~dadr̥t /~dhyāyateḥ 6 3, 3, 20 | bādhyante /~ekā tilocchittiḥ /~dve prasr̥tī /~dārajārau kartari 7 3, 4, 2 | apekṣate, kriyā-samabhihāre dve bhavataḥ iti /~yaṅ-pratyayaḥ 8 3, 4, 22 | na kevalau /~ābhīkṣṇye dve bhavataḥ ity upasaṅkhyānād 9 4, 1, 23 | ṅīp pratyayo na bhavati /~dve kaṇḍe pramāṇam asyāḥ kṣetra- 10 4, 2, 55 | mantraviśeṣe vartate /~yatra dve r̥cau pragrathanena tisraḥ 11 5, 1, 55 | cātūrūpyaṃ saṃpadyate /~dve kulije saṃbhavati avaharati 12 5, 1, 57 | upādānam ? punar vidhānārtham /~dve ṣaṣṭī jīvitaparimāṇam asya 13 5, 2, 37 | dvigor lug eva yathā syāt /~dve diṣṭī syātāṃ vā na vā dvidiṣṭiḥ /~ 14 5, 4, 1 | dadāti dvipadikāṃ dadāti /~dve dve śate dadāti dviśatikāṃ 15 5, 4, 1 | dvipadikāṃ dadāti /~dve dve śate dadāti dviśatikāṃ dadāti /~ 16 5, 4, 1 | kim ? dvau pādau dadāti /~dve śate dadāti /~pādaśatagrahaṇam 17 5, 4, 57 | pratyayaḥ /~ḍāci bahulaṃ dve bhavataḥ iti viṣayasaptamī /~ 18 5, 4, 77 | puruṣāyuṣī /~tato dvigū - dve āyuṣī samāhr̥te dvyāyuṣam /~ 19 5, 4, 86 | ca ac pratyayo bhavati /~dve aṅgulī pramānam asya dvyaṅgulam /~ 20 5, 4, 87 | saṅkhyāvyāyadeḥ khalv api - dve rātrī samāhr̥te dvirātraḥ /~ 21 5, 4, 89 | pūrveṇa prāptaḥ pratiṣidyate /~dve ahanī samāhr̥te dvyahaḥ /~ 22 5, 4, 99 | pratyayo bhavati samāsāntaḥ /~dve nāvau samāhr̥te dvināvam /~ 23 5, 4, 101| prācām ācāryāṇāṃ matena /~dve kharyau samāhr̥te dvikhāram, 24 5, 4, 114| vikṣepaṇakāṣṭham ucyate /~yasya tu dve aṅgulī pramāṇam dāruṇaḥ 25 6, 1, 1 | eka-aco dve prathamasya || PS_6,1.1 ||~ _____ 26 6, 1, 1 | adhikāro 'yam /~ekācaḥ iti ca, dve iti ca, prathamasya iti 27 6, 1, 1 | tatra ekācaḥ prathamasya dve bhavataḥ ity evaṃ tad veditavyam /~ 28 6, 1, 1 | anabhyāsasya prathamasya+ekāco dve bhavataḥ /~jajāgāra /~papāca /~ 29 6, 1, 1 | idam /~āvr̥ttisaṅkhyā hi dve iti vidhīyate /~tena sa 30 6, 1, 2 | tadavayavasya dvitīyasya ekāco dve bhavataḥ /~aṭiṭiṣati /~aśiśiṣati /~ 31 6, 1, 2 | tasmāt ajāder uttarasya ekāco dve bhavataḥ iti /~teṣāṃ dvitīyasya 32 6, 1, 3 | dvirvacanam /~īrṣyates tr̥tīyasya dve bhavata iti vaktavyam /~ 33 6, 1, 3 | kaṇḍvādīnāṃ tr̥tīyasya+eakāco dve bhavata iti vaktvyam /~kaṇḍūyiyiṣati /~ 34 6, 1, 3 | nāmadhātūnāṃ tr̥tīyasya+ekāc dve bhavata iti vaktavyam /~ 35 6, 1, 4 | START JKv_6,1.4:~ dve iti prathamantaṃ yad anuvartate 36 6, 1, 4 | pratyāsatter asmin prakaraṇe ye dve vihite tayor yaḥ pūrvo ' 37 6, 1, 5 | START JKv_6,1.5:~ dve iti vartamāne ubhegrahaṇaṃ 38 6, 1, 8 | dvitīyasya vā yathāyogaṃ dve bhavataḥ /~papāca /~papāṭha /~ 39 6, 1, 9 | dvitīyasya vā yathāyogaṃ dve bhavataḥ /~pipakṣati /~pipatiṣati /~ 40 6, 1, 10 | dvitiyasya vā yathāyogaṃ dve bhavataḥ /~juhoti /~bibheti /~ 41 6, 1, 11 | dvitīyasya vā yathāyogam dve bhavataḥ /~apīpacat /~apīpaṭhat /~ 42 6, 1, 12 | atantram /~kr̥ñādīnāṃ ke dve bhavata iti vaktavyam /~ 43 6, 1, 12 | dhātūnām api pratyaye parataḥ dve bhavataḥ /~abhyāsasya āgāgamo 44 6, 1, 12 | hanter aci pratyaye parato dve bhavataḥ, abhyāsasya ca 45 6, 1, 12 | abhyāsasya /~pāṭer aci parato dve bhavato ṇiluk ca bhavati /~ 46 6, 4, 145| parataḥ ṭilopo bhavati /~dve ahanī samāhr̥te dvyahaḥ 47 6, 4, 145| samāhr̥te dvyahaḥ tryahaḥ /~dve ahanī adhīṣṭo bhr̥to bhūto 48 7, 3, 3 | na+iṣyate pratiṣedhaḥ /~dve aśītī bhr̥to bhūto bhāvī 49 7, 3, 15 | dvisāṃvatsarikaḥ /~saṅkhyāyāḥ - dve ṣaṣṭī adhīṣṭo bhr̥to bhūto 50 7, 3, 16 | bhaviṣyatyarthe na bhavati /~dve varṣe adhīṣṭo bhr̥to bhūto 51 7, 3, 16 | bhaviṣyattā, na tu taddhitārthaḥ /~dve varṣe adhīṣṭo bhr̥to vā 52 7, 3, 17 | asañjñāśāṇakulijānām iti kecit paṭhanti /~dve kulije prayojanamasya dvaikulijikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 53 7, 3, 83 | kasmān na bhavati ? atra hi dve ṅittve, sārvadhātukāśrayam, 54 8, 1, 1 | sarvasya dve || PS_8,1.1 ||~ _____START 55 8, 1, 1 | 8,1.1:~ sarvasya iti ca dve iti ca+etad adhikr̥taṃ veditavyam /~ 56 8, 1, 1 | ity ataḥ prāk, sarvasya dve bhavataḥ ity evaṃ tad veditavyam /~ 57 8, 1, 1 | iti, tatra sarvasya sthāne dve bhavataḥ /~ke dve bhavataḥ ? 58 8, 1, 1 | sthāne dve bhavataḥ /~ke dve bhavataḥ ? ye śabdataś ca 59 8, 1, 1 | pacatiśabdo dvirāvartate, tasya dve āvr̥ttī bhavataḥ /~sarvasya 60 8, 1, 4 | vipsāyāṃ ca yad vartate tasya dve bhavataḥ /~keṣu nityatā ? 61 8, 1, 5 | ity etasya varjane 'rthe dve bhavataḥ /~pari pari trigartebhyo 62 8, 1, 6 | ut ity etaṣāṃ pādapūraṇe dve bhavato dvirvacanena cet 63 8, 1, 7 | upari adhi adhas ity eteṣāṃ dve bhavataḥ sāmīpye vivakṣite /~ 64 8, 1, 8 | vākyāder āmantritasya dve bhavataḥ asūyāsammatikopakutsanabhartsaneṣu 65 8, 1, 10 | abhidheyadharmaḥ /~tatra vartamānasya dve bhavataḥ, bahuvrīhivaccāsya 66 8, 1, 12 | vartamānasya guṇavacanasya dve bhavataḥ /~paṭupaṭuḥ /~mr̥dumr̥duḥ /~ 67 8, 1, 12 | na dvirucyate /~ānupūrvye dve bhavata iti vaktavyam /~ 68 8, 1, 12 | vadhāryamāṇe 'nekasmin dve bhavata iti vaktavyam /~ 69 8, 1, 12 | māṣamekaṃ dehi /~cāpale dve bhavata iti vaktavyam /~ 70 8, 1, 12 | budhyasva iti /~kriyāsamabhihāre dve bhavata iti vaktavyam /~ 71 8, 1, 12 | lunāti /~ [#886]~ ābhīkṣṇye dve bhavata iti vaktavyam /~ 72 8, 1, 12 | siddha iti tatra+uktam /~ḍāci dve bhavata iti vaktavyam /~ 73 8, 1, 12 | pūrvaprathamayorarthātiśayavivakṣāyāṃ dve bhavata iti vaktavyam /~ 74 8, 1, 12 | samasampradhāraṇayoḥ strīnigade bhave dve bhavata iti vaktavyam /~ 75 8, 1, 12 | karmavyatihāre sarvanāmno dve bhavata iti vaktavyaṃ samāsavacca 76 8, 1, 13 | ity etayoḥ anyatarasyāṃ dve bhavataḥ akr̥cchre dyotye /~ 77 8, 4, 46 | aco ra-hābhyāṃ dve || PS_8,4.46 ||~ _____START 78 8, 4, 46 | rephahakārau tābhyām uttarasya yaro dve bhavataḥ /~arkkaḥ markkaḥ /~ 79 8, 4, 47 | anacparasya aca uttarasya yaro dve vā bhavataḥ /~daddhyatra /~ 80 8, 4, 47 | smitam /~dhmātam /~yaṇo mayo dve bhavata iti vaktavyam /~ 81 8, 4, 47 | udāharaṇam /~śaraḥ khayo dve bhavata iti vaktavyam /~ 82 8, 4, 47 | athavā khaya uttarasya śaro dve bhavataḥ /~vatssaḥ /~ikṣṣuḥ /~ 83 8, 4, 47 | apssarāḥ /~avasāne ca yaro dve bhavata iti vaktavyam /~ 84 8, 4, 49 | varsate /~śaro 'ci parataḥ na dve bhavataḥ /~aco rahābhyāṃ 85 8, 4, 49 | bhavataḥ /~aco rahābhyāṃ dve (*8,4.46) iti prāptiḥ pratiṣidhyate /~