Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vibhaktinam 3
vibhaktinimittasvarac 1
vibhaktinirdesah 1
vibhaktir 84
vibhaktirbhavati 1
vibhaktis 2
vibhaktisañjñas 1
Frequency    [«  »]
84 10
84 35
84 aci
84 vibhaktir
83 18
83 19
83 26
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vibhaktir

   Ps, chap., par.
1 1, 1, 16 | avivakṣitatvāt, asaty-arthavattve vibhaktir-na bhavati /~śākalya-grahaṇaṃ 2 1, 2, 44 | START JKv_1,2.44:~ eka vibhāktir yasya tad idam eka-vibhākti /~ 3 1, 3, 54 | bhavati /~tr̥tīyā iti tr̥tīyā-vibhaktir gr̥hyate, tayā carater arthadvārako 4 2, 3, 1 | anukte, anirdiṣṭe karmādau vibhaktir bhavati /~kena anabhihite ? 5 2, 3, 3 | juhoteḥ karmaṇi kārake tr̥tīyā vibhaktir bhavati, dvitīyā ca /~yavāgvā ' 6 2, 3, 4 | gr̥hyete /~ābhyāṃ yoge dvitīyā vibhaktir bhavati /~ṣaṣṭhy-apavādo ' 7 2, 3, 5 | dhva-śabdebhyaś ca dvitīyā vibhaktir bhavati atyantasaṃyoge gamyamāne /~ 8 2, 3, 6 | adhvanor atyantasaṃyoge tr̥tīyā vibhaktir bhavati /~masena anuvāko ' 9 2, 3, 9 | karmapravacanīyair yukte tatra saptamī vibhaktir bhavati /~upa khāryaṃ droṇaḥ /~ 10 2, 3, 9 | svasvāminordvayor api paryāyeṇa saptamī vibhaktir bhavati /~adhi brahmadatte 11 2, 3, 10 | karmapravacanīyair yoge pajcamī vibhaktir bhavati /~apa trigartebhyo 12 2, 3, 11 | karmapravacanīya-yukte pañcamī vibhaktir bhavati /~abhimanyur arjunataḥ 13 2, 3, 13 | sampradāne kārake caturthī vibhaktir bhavati /~upadhyāyāya gāṃ 14 2, 3, 14 | karmaṇi kārake caturthī vibhaktir bhavati /~dvitīya-apavādo 15 2, 3, 15 | pratyayāntāt prātipadikāc caturthī vibhaktir bhavati /~bhāvavacanāś ca (* 16 2, 3, 16 | ity etair yoge caturthī vibhaktir bhvati /~namo devebhyaḥ /~ 17 2, 3, 17 | prāṇivarjite vibhāṣā caturthī vibhaktir bhavati anādare gamyamāne /~ 18 2, 3, 18 | karaṇe ca kārake tr̥tīyā vibhaktir bhavati /~devadattena kr̥tam /~ 19 2, 3, 19 | yukte apradhāne tr̥tīyā vibhaktir bhavati /~putreṇa sahāgataḥ 20 2, 3, 20 | lakṣyate, tatas tr̥tīyā vibhaktir bhavati /~akṣṇā kāṇaḥ /~ 21 2, 3, 21 | itthambhūtalakṣaṇam /~tatas tr̥tīyā vibhaktir bhavati /~api bhavān kamaṇḍalunā 22 2, 3, 23 | ucyate /~tadvācinas tr̥tīyā vibhaktir bhavati /~dhanena kulam /~ 23 2, 3, 24 | yadr̥ṇaṃ hetuḥ, tataḥ pañcamī vibhaktir bhavati tr̥tīyā+apavādo 24 2, 3, 25 | astrīliṅge vibhāṣā pañcamī vibhaktir bhavati /~jāḍyād baddhaḥ, 25 2, 3, 26 | prayoge hetau dyotye ṣaṣṭhī vibhaktir bhavati /~annasya hetor 26 2, 3, 27 | prayoge hetau dyotye tr̥tīyā vibhaktir bhavati, ṣaṣṭhī ca /~pūrveṇa 27 2, 3, 28 | apādāne kārake pañcamī vibhaktir bhavati /~grāmād āgacchati /~ 28 2, 3, 29 | āhi ity etair yoge pañcamī vibhaktir bhavati /~anya ity artha- 29 2, 3, 30 | pratyayena yukte ṣaṣṭhī vibhaktir bhavati /~dakṣiṇato grāmasya /~ 30 2, 3, 31 | vakṣyati /~tena yukte dvitīyā vibhaktir bhavati /~pūrveṇa ṣaṣṭhyāṃ 31 2, 3, 32 | nānā ity etair yoge tr̥tīyā vibhaktir bhavati, anyatarasyāṃ pañcamī 32 2, 3, 34 | arthaiḥ śabdair yoge ṣaṣthī vibhaktir bhavati, anyatarasyāṃ pañcamī 33 2, 3, 35 | arthebhyaḥ śabdebhyo dvitīyā vibhaktir bhavati, cakārāt pañcamī 34 2, 3, 36 | START JKv_2,3.36:~ saptamī vibhaktir bhavaty adhikaraṇe kārake, 35 2, 3, 37 | tato bhāvavataḥ saptamī vibhaktir bhavati /~prasiddhā ca kiyā 36 2, 3, 42 | asya asti tataḥ pajcamī vibhaktir bhavati /~māthurāḥ pāṭaliputrakebhyaḥ 37 2, 3, 43 | rcāyāṃ gamyamānāyāṃ saptamī vibhaktir bhavati, na cet pratiḥ prayujyate /~ 38 2, 3, 44 | ity etābhyāṃ yoge tr̥tīyā vibhaktir bhavati, cakārāt saptamī 39 2, 3, 46 | mātre, vacana-mātre prathamā vibhaktir bhavati /~prātipadikārtha- 40 2, 3, 47 | sambodhane ca prathamā vibhaktir bhavati /~he devadatta /~ 41 2, 3, 50 | ādiḥ śeṣaḥ, tatra ṣaṣṭhī vibhaktir bhavati /~rajñaḥ puruṣaḥ /~ 42 2, 3, 51 | arthasya karaṇe kārake ṣaṣṭhī vibhaktir bhavati /~sarṣiṣo jānīte /~ 43 2, 3, 52 | śeṣatvena vivakṣite ṣaṣṭhī vibhaktir bhavati /~mātur adhyeti /~ 44 2, 3, 53 | pratiyatne gamyamāne ṣaṣṭhī vibhaktir bhavati /~edhodakasyopaskurute /~ 45 2, 3, 54 | śeṣatvena vivakṣite ṣaṣṭhī vibhaktir bhavati /~caurasya rujati 46 2, 3, 55 | śeṣatvena vivakṣite ṣaṣṭhī vibhaktir bhavati /~sarpiṣo nāthate /~ 47 2, 3, 56 | kriyāṇāṃ karmaṇi kārake ṣaṣṭhī vibhaktir bhavati /~jasu hiṃsāyām, 48 2, 3, 57 | samānārthayoḥ karmaṇi kārake ṣaṣṭhī vibhaktir bhavati /~dyūte krayavikrayavyavahāre 49 2, 3, 58 | dīvyateḥ karmaṇi ṣaṣṭhī vibhaktir bhavati /~śatasya dīvyati /~ 50 2, 3, 59 | karmaṇi kārake vibhāṣā ṣaṣṭhī vibhaktir bhavati /~śatasya pratidīvyati /~ 51 2, 3, 60 | tadarthasya karmaṇi kārake dvitīyā vibhaktir bhavati /~gāmasya tadahaḥ 52 2, 3, 61 | preṣyabruvorhaviṣaḥ karmaṇaḥ ṣaṣthī vibhaktir bhavati devatāsampradāne 53 2, 3, 62 | viṣaye caturthy-arthe ṣaṣthī vibhaktir bhavati bahulam /~puruṣamr̥gaścandramasaḥ /~ 54 2, 3, 63 | chandasi bahulaṃ ṣaṣthī vibhaktir bhavati /~ghr̥tasya yajate, 55 2, 3, 64 | prayoge kāle 'dhikaraṇe ṣaṣṭhī vibhaktir bhavati /~pañca-kr̥tvo ' 56 2, 3, 65 | kartari karmaṇi ca ṣaṣṭhī vibhaktir bhavati /~bhavataḥ śāyikā /~ 57 2, 3, 66 | tatra karmaṇy eva ṣaṣthī vibhaktir bhavati, na kartari /~āścaryo 58 2, 3, 67 | vihitasya prayoge ṣaṣṭhī vibhaktir bhavati /~rajñāṃ mataḥ /~ 59 2, 3, 68 | vakṣyati /~tasya prayoge ṣaṣṭhī vibhaktir bhavati /~ayam api pratiṣedha- 60 2, 3, 69 | ity eteṣāṃ prayoge ṣaṣṭhī vibhaktir na bhavati /~la iti śatr̥śānacau, 61 2, 3, 70 | vihitasya prayoge ṣaṣthī vibhaktir na bhavati /~kaṭaṃ kārako 62 2, 3, 71 | prayoge kartari ṣaṣṭhī vibhaktir bhavati, na karmaṇi /~bhavatā 63 2, 3, 72 | tulyārthaiḥ śabdair yoge tr̥tīyā vibhaktir bhavaty anyatarasyām, pakṣe 64 2, 3, 73 | ity etair yoge caturthī vibhaktir bhavati /~cakāro vikalpa- 65 2, 3, 73 | vidhānāt tayā mukte ṣaṣṭhī vibhaktir bhavati /~atra āyuṣya-ādīnāṃ 66 4, 2, 1 | iti yāvat tr̥tīyāsamartha-vibhaktir anuvartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 67 4, 4, 84 | tr̥nnantaṃ, tena dvitīyā samarthā vibhaktir yujyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 68 5, 1, 52 | tat iti dvitīyā samartha-vibhaktir anuvartate /~tad iti dvitiyāsamarthāt 69 5, 4, 47 | vācinaḥ śabdāt parā tr̥tīyā vibhaktir akartari tadantād tasiḥ 70 6, 1, 158| ananḍvāhaḥ iti /~yasya vibhaktir nimittamāmaḥ, tasya yad 71 6, 1, 168| ekāc tasmat parā tr̥tīyādir vibhaktir udāttā bhavati /~vācā /~ 72 6, 1, 169| iti vartate, tr̥tīyādir vibhaktir iti ca /~nityaśabdaḥ svaryate, 73 6, 1, 169| ekācca tasmāt parā tr̥tīyādir vibhaktir anyatarasyām udāttā bhavati /~ 74 6, 1, 169| paramatvace, paramatvace /~yadā vibhaktir udāttā na bhavati, tadā 75 6, 1, 171| dhāvate /~asanprabhr̥tibhyo vibhaktir anudāttaiva bhavati /~grīvāyāṃ 76 6, 1, 172| 1.180) ity asya apavādo vibhaktir eva+udāttatvaṃ vidhīyate /~ 77 6, 1, 173| tadantāt parā nadī ajādir vibhaktir asarvanāmasthānam udāttā 78 6, 1, 175| tasmāt parā tr̥tīyādir vibhaktir na+udāttā bhavati /~brahmabandhvā /~ 79 6, 1, 179| etābhyāṃ ca parā halādir vibhaktir udāttā bhavati /~ṣaṅbhiḥ /~ 80 6, 2, 11 | hal pūrvat (*6,1.174) iti vibhaktir antodāttā /~pitr̥pratirūpaḥ /~ 81 7, 1, 73 | pratyayalakṣaṇe pratiṣiddhe vibhaktir eva na asti ? etad eva ajgrahaṇaṃ 82 7, 1, 75 | kr̥te udāttanivr̥ttisvareṇa vibhaktir udāttā bhavati /~etair asthyādibhir 83 7, 2, 98 | nanu cātrāpyantarvartinī vibhaktir asti, tasyām eva ādeśau 84 7, 3, 47 | ubhayathāpi samāsād ya vibhaktir utpadyate tasyāṃ satyāṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL