Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] acesyata 1 achaya 1 achikrrtam 1 aci 84 acicestat 1 acicyavat 1 acih 1 | Frequency [« »] 85 tesam 84 10 84 35 84 aci 84 vibhaktir 83 18 83 19 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances aci |
Ps, chap., par.
1 Ref | 57) iti ikāreṇa /~iko yaṇ-aci (*6,1.77) iti yakāreṇa /~ 2 Ref | yakāreṇa /~ṅamo hrasvād-aci ṅamuṇ nityam (*8,3.32) iti 3 1, 1, 4 | ādibhyo yaṅantebhyaḥ paca-ādy-aci vihite yaṅo 'ci ca (*2,4. 4 1, 1, 11 | pradeśāḥ - pluta-pragr̥hyā aci nityam (*6,1.125) ity evam 5 1, 1, 45 | ādeśo na sthānivad bhavati /~aci iti kim ? jeghrīyate, dedhmīyate /~ 6 1, 1, 45 | na-uttarasya /~iko yaṇ-aci (*6,1.77)--dadhyudakam /~ 7 1, 1, 45 | vidhistad ādau iti vaktavyam /~aci śnu-dhātu-bhruvāṃ yvor iyaṅ- 8 1, 2, 31 | tau samāhriyete yasminn aci tasya svaritaḥ ity eṣā saṃjñā 9 2, 4, 70 | gargāditvād yañ /~tayoḥ gotre 'lug-aci (*4,1.89) iti luki pratiṣiddhe 10 2, 4, 74 | 4.74:~ yaṅo lug bhavati aci pratyaye parataḥ /~cakārena 11 4, 1, 89 | gotre 'lug-aci || PS_4,1.89 ||~ _____START 12 4, 1, 89 | kim ? kaubalam /~bādaram /~aci iti kim ? gargebhya āgatam 13 4, 1, 90 | prāg dīvyataḥ iti vartate, aci ca /~prāgdīvyatīye ajādau 14 4, 1, 90 | eva aṇ, glaucukāyanāḥ /~aci ity eva, phāṇṭāhr̥tarūpyam /~ 15 6, 1, 12 | hanter ghatvaṃ ca /~hanter aci pratyaye parato dve bhavataḥ, 16 6, 1, 12 | dīrghaś ca abhyāsasya /~pāṭer aci parato dve bhavato ṇiluk 17 6, 1, 62 | aci śīrṣaḥ || PS_6,1.62 ||~ _____ 18 6, 1, 77 | START JKv_6,1.77:~ aci parataḥ iko yaṇādeśo bhavati /~ 19 6, 1, 77 | bho3i indram /~bho3yindram /~aci iti ca ayam adhikāraḥ saṃprasāraṇāc 20 6, 1, 78 | JKv_6,1.78:~ ecaḥ sthāne aci parataḥ ay av āy āv ity 21 6, 1, 84 | guṇaḥ (*6,1.87) iti /~tatra aci pūrvasya avarṇāt ca parasya 22 6, 1, 87 | START JKv_6,1.87:~ aci ity anuvartate /~avarnāt 23 6, 1, 90 | 90:~ eci iti nivr̥ttam /~aci ity anuvartate /~āṭaḥ paro 24 6, 1, 90 | anuvartate /~āṭaḥ paro yo ac, aci ca pūrvo ya āṭ, tayoḥ pūrvaparayoḥ 25 6, 1, 101| JKv_6,1.101:~ akaḥ savarṇe aci parataḥ pūrvaparayoḥ sthāne 26 6, 1, 101| savarne iti kim ? dadhyatra /~aci ity eva, kumārī śete /~nājjhalau (* 27 6, 1, 102| dvitīyāyāṃ ca vibhaktau aci akaḥ pūrvaparayoḥ sthāne 28 6, 1, 102| bādhante na+uttarāt iti /~aci ity eva, vr̥kṣaḥ /~plakṣaḥ /~ 29 6, 1, 108| ity eva /~samprasāraṇāt aci parataḥ pūrvaparayoḥ sthāne 30 6, 1, 108| bhavatyeva /~antaraṅge ca aci ir̥tārthaṃ vacanam iti bāhye 31 6, 1, 123| 123:~ ati iti nivr̥ttam /~aci ity etat tv anuvartata eva /~ 32 6, 1, 123| etat tv anuvartata eva /~aci parataḥ goḥ sphoṭāyanasya 33 6, 1, 124| 6,1.124:~ indraśabdasthe aci parato gornityam avaṅ ādeśo 34 6, 1, 125| pluta-pragr̥hyā aci || PS_6,1.125 ||~ _____ 35 6, 1, 125| plutāś ca pragr̥hyāś ca aci prakr̥tyā bhavanti /~devadatta3atra 36 6, 1, 125| khaṭve iti /~māle iti /~aci ity anuvartamāne punar ajgrahaṇam 37 6, 1, 127| JKv_6,1.127:~ iko 'savarne aci parataḥ śākalyasya ācāryasya 38 6, 1, 134| 6,1.134:~ saḥ ity etasya aci parataḥ sulopo bhavati, 39 6, 1, 134| sa iva vyāghro bhavet /~aci iti vaspaṣṭārtham /~pādagrahaṇena 40 6, 1, 188| lasārvadhātukagrahaṇaṃ yad anuvartate tad aci aniṭi iti sambandhād iha 41 6, 1, 188| pratyayasvareṇa pakṣe madhyodāttaḥ /~aci iti kim ? svapyāt /~hiṃsyāt /~ 42 6, 1, 189| jakṣatu /~jāgrati /~jāgratu /~aci ity eva, dadyāt /~aniṭi 43 6, 3, 74 | tasmān nuḍ aci || PS_6,3.74 ||~ _____START 44 6, 3, 74 | pūrvānte hi ṅamo hrasvād aci ṅmuṇ nityam (*8,3.32) iti 45 6, 3, 101| iti kim ? kūṣṭro rājā /~aci iti kim ? kubrāhmaṇaḥ /~ 46 6, 3, 109| rauti iti mayūraḥ /~rauter aci ṭilopaḥ /~mahīśabdasya mayūbhāvaḥ /~ 47 6, 4, 4 | dīrghapratiṣedhavacanaṃ jñāpakam aci ra r̥taḥ (*7,2.100) ity 48 6, 4, 63 | siddhatvaṃ na bhavati /~aci iti kim ? upadedīyate /~ 49 6, 4, 64 | lāteś ca laṅi iṭi rūpam /~aci ity eva, glāyate /~dāsīya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 50 6, 4, 77 | aci śnu-dhātu-bhruvāṃ y-vor 51 6, 4, 77 | luvaḥ /~bhruvau /~bhruvaḥ /~aci iti kim ? āpnuyāt /~śaknuyāt /~ 52 6, 4, 78 | īṣuḥ /~ūṣatuḥ /~ūṣuḥ /~aci ity eva, iyāja /~uvāpa //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 53 6, 4, 81 | ṅgasya yaṇādeśo bhavati aci parataḥ /~yanti /~yantu /~ 54 6, 4, 89 | ṇyantasya ca lyapyayādeśa iti /~aci ity eva, nigoḍhā /~nigoḍhum //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 55 6, 4, 98 | kim ? agamat /~aghasat /~aci ity eva, gamyate /~hanyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 56 7, 1, 61 | radhi-jabhor aci || PS_7,1.61 ||~ _____START 57 7, 1, 61 | vr̥ddhirnumā bādhyate, nityatvāt aci iti kim ? raddhā /~jabhyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 58 7, 1, 63 | kim ? ārabhate /~ārebhe /~aci ityeva, ārabdhā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 59 7, 1, 64 | ity eva, labhate /~lebhe /~aci ity eva, labdhā /~labheś 60 7, 1, 73 | iti kim ? kuṇḍe /~pīṭhe /~aci iti kim ? uttarārtham /~ 61 7, 1, 74 | kīlālapena brāhmaṇakulena /~aci ity eva, grāmaṇibhyāṃ brāhmaṇakulābhyām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 62 7, 1, 75 | kim ? asthinī /~dadhinī /~aci ity eva, asthibhyām /~dadhibhyām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 63 7, 1, 76 | tato 'nyatra api dr̥śyate /~aci ity uktam, anajādau ai dr̥śyate /~ 64 7, 1, 97 | vibhāṣā tr̥tīyādiṣv aci || PS_7,1.97 ||~ _____START 65 7, 1, 97 | tr̥tīyādiṣu iti kim ? kroṣṭūn /~aci iti kim ? kroṣṭubhyām /~ 66 7, 2, 89 | mayi /~yuvayoḥ /~āvayoḥ /~aci iti kim ? yuvābhyām /~āvābhyām /~ 67 7, 2, 89 | anuvartate, śakyamakartum aci iti etat ? tat kriyate vispaṣṭārtham /~ 68 7, 2, 100| aci ra r̥taḥ || PS_7,2.100 ||~ _____ 69 7, 2, 100| pūrvavipratiṣedhena bādhate /~aci iti kim ? tisr̥bhiḥ /~catasr̥bhiḥ /~ 70 7, 2, 101| jarāyai tvā paridadyuḥ /~aci ity eva, jarābhyām /~jarābhiḥ /~ 71 7, 3, 72 | kṣasya aci || PS_7,3.72 ||~ _____START 72 7, 3, 72 | adhukṣāthām /~adhukṣi /~aci iti kim ? adhukṣat /~adhukṣatām /~ 73 7, 3, 77 | adhīyate te iha ca sūtre aci iti anuvartayanti /~tac 74 7, 3, 87 | na abhyastasya aci piti sārvadhātuke || PS_ 75 7, 3, 87 | abhyastasya iti kim ? vedāni /~aci iti kim ? nenekti /~pidgrahaṇam 76 8, 2, 21 | aci vibhāṣā || PS_8,2.21 ||~ _____ 77 8, 2, 21 | ṇilopasya sthānivadbhāvāt aci vibhāṣā iti latvavikalpaḥ /~ 78 8, 2, 108| tayor y-v-āv aci saṃhitāyām || PS_8,2.108 ||~ _____ 79 8, 2, 108| agnā3yindram /~paṭā3vudakam /~aci iti kim ? agnā3i /~paṭā3u /~ 80 8, 3, 32 | ṅamo hrasvād aci ṅamuṇ nityam || PS_8,3.32 ||~ _____ 81 8, 3, 32 | prāṅāste /~bhavānāste /~aci iti kim ? pratyaṅ karoti /~ 82 8, 3, 33 | uño vā vakārādeśo bhavati aci parataḥ /~śaṃvastu vediḥ, 83 8, 3, 75 | anyatra pariṣkandaḥ /~aci nipātanam /~atha vā niṣthātakārasya 84 8, 4, 49 | ākarṣaḥ /~akṣadarśaḥ /~aci iti kim ? darśśyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~