Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tatkrrtam 2
tatkrrtena 3
tatkrrto 1
tato 83
tatpacati 1
tatpaksasritah 1
tatparah 1
Frequency    [«  »]
83 56
83 drrsyate
83 padah
83 tato
82 66
82 bhavan
82 bhavata
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

tato

   Ps, chap., par.
1 1, 1, 45 | sin-nirdeśaḥ kartavyaḥ /~tato vaktavyam tad-viśeṣāṇāṃ 2 1, 1, 45 | pin-nirdeśaḥ kartavyaḥ /~tato vaktavyam paryāya-vacanasya 3 1, 1, 45 | jin-nirdeśaḥ kartavyaḥ /~tato vaktavyam paryāya-vacanasya- 4 1, 1, 45 | jhin-nirdeśaḥ kartavyaḥ /~tato vaktavyam tasya ca grahaṇaṃ 5 1, 2, 55 | janapadeṣu pañcālādi-śabdāḥ, tato 'vasīyate nāyaṃ yoga-nimittakaḥ /~ 6 1, 2, 65 | yadi vairūpayam bhavati tato vr̥ddhiḥ śiṣyate, yuvā nivartate /~ 7 1, 3, 42 | grahaṇam tatra anuvartate /~tato 'nyatra+idaṃ pratyudāharaṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 1, 3, 57 | eva siddham ātmanepadam /~tato 'nyatra anena vidhīyate /~ 9 1, 3, 78 | viśeṣaṇena ātmanepadam uktaṃ tato yad-anyat sa śeṣaḥ /~śeṣāt 10 1, 3, 78 | ātmanepadam uktam -- aste /~śete /~tato 'nyatra parasmaipadam bhavati -- 11 1, 3, 78 | ātmanepadam uktam -- niviśate /~tato 'nyatra parasmaipadam -- 12 2, 2, 27 | laukikam artham anusārayati /~tato grahaṇaṃ, praharanaṃ karmavyatīhāro, 13 2, 3, 2 | dvitīyā+āmreḍitānteṣu tato 'nyatra api dr̥śyate //~ 14 2, 3, 37 | kriyayā kriyāntaraṃ lakṣyate, tato bhāvavataḥ saptamī vibhaktir 15 2, 3, 46 | anarthakasya prātipadikatvam uktaṃ, tato 'pi yathā syāt /~pralambate /~ 16 2, 4, 67 | badādyanatargaṇo 'yam /~tato 'ño gotrapratyayasya yañ- 17 2, 4, 73 | adiprabhr̥tibhya uktas tato na bhavaty api - vr̥traṃ 18 3, 3, 1 | bhavanti /~yato vihitās tato 'nyatra api bhavanti /~kecid 19 3, 3, 16 | spr̥śati iti sparśaḥ upatāpaḥ /~tato 'nyatra pacādyac bhavati /~ 20 3, 3, 113| bhavanti /~yatra vihitās tato 'nyatra api bhavanti /~bhāvakarmaṇoḥ 21 3, 3, 140| nimitteṣu vidhānam etat /~prāk tato vikalpaṃ vakṣyati /~dr̥ṣṭo 22 3, 4, 2 | samabhihāre loḍ bhavati, tato loṭo hisvau /~loṭ ity eva, 23 3, 4, 24 | yathā syuḥ /~agre bhuṅkte tato vrajati /~nanu ca vāsarūpa 24 4, 1, 79 | puṇikabhuṇikamukharaprabhr̥tayaḥ /~tato gotre vihitayor aṇiñoḥ striyāṃ 25 4, 1, 90 | sati yo yataḥ prāpnoti sa tato bhavati /~phāṇṭāhr̥tasya 26 4, 1, 94 | yūni pratyayo bhavati /~tato 'striyām /~yūni yad uktaṃ 27 4, 1, 96 | darśanaṃ gotrabhāve laukike tato 'nyatra teṣāṃ pratiṣedhaḥ /~ 28 4, 1, 117| strīliṅga-manye paṭhanti, tato ḍhakaṃ pratyudāharanti śauṅgeyaḥ 29 4, 1, 120| smr̥taḥ /~apatye prāptaḥ tato 'pakr̥ṣya vidhīyate /~tena 30 4, 2, 110| gomatī-śabdaḥ paṭhyate, tato ropadhetoḥ prācām (*4,2. 31 4, 3, 2 | yuṣmāka-asmākau bhavataḥ, tato 'ṇi ca iti /~yauṣmākīṇaḥ /~ 32 4, 3, 23 | makārāntaṃ padam avyayam, tato 'vyayād eva siddhaḥ pratyayaḥ /~ 33 4, 3, 32 | sindhu-śabdaḥ kacchādiḥ, tato 'ṇi manuṣyavuñi ca prāpte 34 5, 1, 2 | annavikārebhyaś ca iti paṭhyate /~tato vibhāṣā havir-apūpa-ādibhyaś 35 5, 1, 24 | triṃśadbhyāṃ kan pratyayo bhavati, tato ḍvun asañjñāyāṃ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 36 5, 1, 74 | krauśaśatikaḥ /~yaujanaśatikaḥ /~tato 'bhigamanam arhati iti ca 37 5, 1, 125| ṣyañ bhavati /~staunyam /~tato yan nalopaś ca /~stoyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 38 5, 2, 44 | vacanam /~atha na saṅkhyā, tato yogavibhāgena tayapaṃ vidhāya 39 5, 2, 118| samānārthaḥ śakaṭaśabdo 'sti, tato bhaviṣyati /~avaśyaṃ ca 40 5, 3, 14 | priyaḥ iti /~sa bhavān, tato bhavān, tatra bhavān /~taṃ 41 5, 3, 14 | bhavantaṃ, tatra bhavantam, tato bhavantam /~tena bhavatā, 42 5, 3, 14 | bhavatā, tatra bhavatā, tato bhavatā /~tasmai bhavate, 43 5, 3, 14 | bhavate, tatra bhavate, tato bhavate /~tasmād bhavataḥ, 44 5, 3, 14 | bhavataḥ, tatra bhavataḥ , tato bhavataḥ /~tasmin bhavati, 45 5, 3, 14 | bhavati, tatra bhavati, tato bhavati /~evaṃ dīrghayuḥprabhr̥tiṣv 46 5, 3, 102| pratyayo bhavati /~śaileyam /~tato dhaḥ /~śileyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 47 5, 4, 77 | puruṣaśca āyuśca puruṣāyuṣī /~tato dvigū - dve āyuṣī samāhr̥te 48 5, 4, 77 | āyuḥ dvyāyuḥ tryāyuḥ iti /~tato dvandvaḥ - r̥k ca yajuś 49 5, 4, 77 | mahokṣā, vr̥ddhokṣā iti /~tato 'vyayībhāvaḥ - śunaḥ samīpam 50 5, 4, 84 | yāvatī prakr̥tau vediḥ tato dviguṇā triguṇā kasyāṃcid 51 6, 1, 3 | ca (*7,4.30) iti guṇaḥ, tato dvirvacanam /~īrṣyates tr̥tīyasya 52 6, 1, 7 | pratyayaviśeṣe eva dr̥śyate, tato 'nyatra na bhavati /~tutoja 53 6, 1, 18 | caṅyupadhāyāḥ hrasvatvam, tato dvirvacanam, dīrgho laghoḥ (* 54 6, 1, 26 | eva /~yadi tu na+iṣyate tato yatnānataramāstheyam asmād 55 6, 1, 36 | akāralopaś ca nipātanāt /~tato dvirvacanam, uradatvam, 56 6, 1, 56 | svatantrasya prayojakaḥ, tato yad bhayam, sa yasya bhayasya 57 6, 1, 93 | pi okārānta eva vidyate, tato 'pi paraṃ sarvanāmasthānaṃ 58 6, 4, 1 | yathāyogaṃ vipariṇamyate /~tato 'kārāntād aṅgāt bhisa ais 59 6, 4, 16 | ajādeśasya gameḥ iti /~tato na vaktavyam idaṃ gameriṅādeśasya 60 6, 4, 33 | nalopaḥ pakṣe vidhīyate, tato na iti na anuvartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 61 6, 4, 73 | dr̥śyate /~yatra hi vihitaḥ tato 'nyatra api dr̥śyate /~āṅajādīnām (* 62 6, 4, 168| iti purohitādiṣu paṭhyate, tato 'yaṃ yakpratyayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 63 6, 4, 174| svarasarvanāmnā ekaśrutyā paṭhyate /~tato 'yam ādyudātto 'ntodāttaś 64 6, 4, 174| mitrayuśabdo gr̥ṣṭyādiṣu paṭhyate, tato ḍhañi kr̥te yāderiyādeśāpavādo 65 7, 1, 22 | yatra tu upasarjanaṃ ṣaṭ tato na bhavati, priyaṣaṣaḥ, 66 7, 1, 62 | kr̥tayoḥ iḍāgamaḥ kriyate, tato numāgamaḥ, tasya aupadeśikakittvaśrayo 67 7, 1, 76 | dr̥śyate /~yatra vihitas tato 'nyatra api dr̥śyate /~aci 68 7, 2, 3 | ataḥ iti sthānī anuvartate, tato yat acaḥ iti sūtraṃ tatra 69 7, 2, 10 | svarāntā nipuṇaṃ samuccitās tato halantān api sannibodhata /~ 70 7, 2, 10 | mr̥jirayamūdit paṭhyate, tato 'sya vikalpena iṭā bhavitavyam /~ 71 7, 2, 13 | krādaya eva liṭi aniṭaḥ, tato 'nye seṭaḥ iti /~bibhidiva, 72 7, 2, 22 | gniḥ /~kaṣṭaṃ vyākaraṇam /~tato 'pi kaṣṭatarāṇi sāmāni /~ 73 7, 2, 25 | vidūram viprakr̥ṣṭam, tato 'nyadavidūram, tasya bhāvaḥ 74 7, 2, 98 | pūrvayogo vibhaktāv eva /~tato 'nyatra api pratyaye uttarapade 75 7, 3, 20 | asyahatya iti kecit paṭhanti, tato 'pi vimuktāditvādaṇ /~asyahatyaśabdo ' 76 7, 3, 86 | ca atra ig eva gr̥hyate, tato bhinatti iti guṇo na bhavati /~ 77 7, 4, 65 | ca yugāgamo nipātyate /~tato mr̥jer vr̥ddhiḥ (*7,2.114) 78 7, 4, 93 | ṇijāter nimittatvena ākṣepāt, tato 'nyasya ako lopaḥ parigr̥hyate /~ 79 8, 1, 46 | manyater uttamo vihitaḥ, tato 'nyatra madhyama eva bhavati /~ 80 8, 2, 3 | asiddhasya pratiṣedhārtham /~tato mu ne iti /~nety etad anuvartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 81 8, 2, 18 | laḥ ity api sāmanyam eva /~tato 'yaṃ kevalasya rephasya 82 8, 2, 37 | baśaḥ sthāne bhaṣbhāvaḥ, tato dhakārasya jaśtvam, daś 83 8, 3, 88 | pūrvatrāsiddhīyamadvirvacane iti kr̥te ṣtve tato dvirvacanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [#


IntraText® (V89) Copyright 1996-2007 EuloTech SRL