Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
svavidgartiyam 1
svavisese 1
svavit 1
svayam 82
svayamaha 2
svayamalohito 1
svayambhuh 1
Frequency    [«  »]
82 etau
82 n
82 nivrrttam
82 svayam
81 40
81 47
81 48
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

svayam

   Ps, chap., par.
1 1, 1, 37 | adhas, samayā, nikaṣā, svayam, mr̥ṣā, naktam, nañ, hetau, 2 1, 3, 13 | karmakartari, lūyate kedāraḥ svayam eva iti, parasmaipadaṃ na 3 1, 3, 36 | prāpyati yathā sa upanetā svayam ācāryaḥ sampadyate /~māṇavakam 4 1, 3, 67 | hastipakāḥ, arohayate hastī svayam eva /~upasiñcanti hastinaṃ 5 1, 3, 67 | hastipakāḥ, upasecayate hastī svayam eva /~paśyanti bhr̥tyā rājānam, 6 1, 3, 67 | rājānam, darśayate rājā svayam eva /~ṇeḥ iti kim ? ārohanti 7 1, 3, 67 | gopālakaḥ, ganayati gaṇaḥ svayam eva /~karma-grahaṇaṃ kim ? 8 1, 3, 67 | dātrena, lāvyati dātram svayam eva /~ṇau ced-grahanaṃ samāna- 9 1, 3, 67 | samarayatyenaṃ vaṅgulmaḥ svayam eva /~nanu cātra karmakartari 10 1, 3, 78 | bhavati, pacyate odanaḥ svayam eva ? kartari karma-vyatihāre (* 11 1, 3, 80 | na bhavati, abhikṣipyate svayam eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 12 1, 4, 70 | upadeśaḥ parārthaḥ prayogaḥ /~svayam eva tu yadā buddhyā parām 13 2, 1, 25 | svayaṃ ktena || PS_2,1.25 ||~ _____ 14 2, 1, 25 | START JKv_2,1.25:~ svayam etad avyayam ātmanā ity 15 2, 1, 25 | uttarārtham anuvartate /~svayam ity etat subantaṃ ktāntena 16 3, 1, 62 | vibhāṣeyam /~akāri kaṭaḥ svayam eva, akr̥ta kaṭaḥ svayam 17 3, 1, 62 | svayam eva, akr̥ta kaṭaḥ svayam eva /~alāvi kedāraḥ svayam 18 3, 1, 62 | svayam eva /~alāvi kedāraḥ svayam eva, alaviṣṭa kedāraḥ svayam 19 3, 1, 62 | svayam eva, alaviṣṭa kedāraḥ svayam eva /~acaḥ iti kim ? abhedi 20 3, 1, 62 | iti kim ? abhedi kāṣṭhaṃ svayam eva /~karmakartari iti kim ? 21 3, 1, 63 | anyatarasyām /~adohi gauḥ svayam eva, agugdha gauḥ svayam 22 3, 1, 63 | svayam eva, agugdha gauḥ svayam eva /~karmakartari ity eva, 23 3, 1, 64 | bhavati /~anvavāruddha gauḥ svayam eva /~karmakartari ity eva, 24 3, 1, 67 | valīyastvam /~kriyate kaṭaḥ svayam eva /~pacyate odanaḥ svayam 25 3, 1, 67 | svayam eva /~pacyate odanaḥ svayam eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 26 3, 1, 87 | prayojanam /~bhidyate kāṣṭhaṃ svayam eva /~abhedi kāṣṭhaṃ svayam 27 3, 1, 87 | svayam eva /~abhedi kāṣṭhaṃ svayam eva /~kāriṣyate kaṭaḥ svayam 28 3, 1, 87 | svayam eva /~kāriṣyate kaṭaḥ svayam eva /~vatkaraṇaṃ svāśrayam 29 3, 1, 87 | devadattaḥ, rādhyanty odanaṃ svayam eva iti /~karmasthabhāvakānāṃ 30 3, 1, 89 | vibhāṣitaḥ /~dugdhe gauḥ svayam eva /~adugdha gauḥ svayam 31 3, 1, 89 | svayam eva /~adugdha gauḥ svayam eva /~adohi gauḥ svayam 32 3, 1, 89 | svayam eva /~adohi gauḥ svayam eva /~prasnute gauḥ svayam 33 3, 1, 89 | svayam eva /~prasnute gauḥ svayam eva /~prāsnoṣṭa gauḥ svayam 34 3, 1, 89 | svayam eva /~prāsnoṣṭa gauḥ svayam eva /~namate daṇḍaḥ svayam 35 3, 1, 89 | svayam eva /~namate daṇḍaḥ svayam eva /~anṃsta daṇḍaḥ svayam 36 3, 1, 89 | svayam eva /~anṃsta daṇḍaḥ svayam eva /~yak-ciṇoḥ pratiṣedhe 37 3, 1, 89 | devadattaḥ /~kārayate kaṭaḥ svayam eva /~acīkarat kaṭaṃ devadattaḥ /~ 38 3, 1, 89 | devadattaḥ /~acīkarata kaṭaḥ svayam eva /~utpucchayate gāṃ gopaḥ /~ 39 3, 1, 89 | gopaḥ /~utpucchayate gauḥ svayam eva /~udapupucchata gauḥ 40 3, 1, 89 | eva /~udapupucchata gauḥ svayam eva /~śrathnāti granthaṃ 41 3, 1, 89 | devadattaḥ /~śrathnīte granthaḥ svayam eva /~aśranthiṣṭa granthaḥ 42 3, 1, 89 | eva /~aśranthiṣṭa granthaḥ svayam eva /~grathnāti ślokaṃ devadattaḥ /~ 43 3, 1, 89 | devadattaḥ /~grathnīte ślokaḥ svayam eva /~ [#196]~ agranthiṣṭa 44 3, 1, 89 | 196]~ agranthiṣṭa ślokaḥ svayam eva /~bravīti ślokaṃ devadattaḥ /~ 45 3, 1, 89 | devadattaḥ /~brūte ślokaḥ svayam eva /~avocat ślokaṃ devadattaḥ /~ 46 3, 1, 89 | devadattaḥ /~avocata ślokaḥ svayam eva /~ātmanepada-vidhāne ' 47 3, 1, 89 | devadattaḥ /~āhate māṇavakaḥ svayam eva /~āvadhiṣṭa mānavakaḥ 48 3, 1, 89 | eva /~āvadhiṣṭa mānavakaḥ svayam eva, āhata iti /~vikurvate 49 3, 1, 89 | /~vikurvate saindhavāḥ svayam eva /~vyakr̥ṣata saindhavaḥ 50 3, 1, 89 | vyakr̥ṣata saindhavaḥ svayam eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 51 3, 1, 90 | apavādau /~kuṣyati pādaḥ svayam eva /~rajyati vastraṃ svayam 52 3, 1, 90 | svayam eva /~rajyati vastraṃ svayam eva /~prācāṃ grahaṇaṃ vikalpa- 53 3, 1, 90 | bhavataḥ /~cukuṣe pādaḥ svayam eva /~rarañje vastraṃ svayam 54 3, 1, 90 | svayam eva /~rarañje vastraṃ svayam eva /~koṣiṣīṣṭa pādaḥ svayam 55 3, 1, 90 | svayam eva /~koṣiṣīṣṭa pādaḥ svayam eva /~raṅkṣīṣṭa vastraṃ 56 3, 1, 90 | eva /~raṅkṣīṣṭa vastraṃ svayam eva /~koṣiṣyate pādaḥ svayam 57 3, 1, 90 | svayam eva /~koṣiṣyate pādaḥ svayam eva /~raṅkṣyate vastraṃ 58 3, 1, 90 | eva /~raṅkṣyate vastraṃ svayam eva /~akoṣi pādaḥ svayam 59 3, 1, 90 | svayam eva /~akoṣi pādaḥ svayam eva /~arañji vastraṃ svayam 60 3, 1, 90 | svayam eva /~arañji vastraṃ svayam eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 61 3, 4, 2 | asminn eva arthe vidhīyamānaḥ svayam eva śaktatvān na apekṣate 62 4, 3, 115| upadeśena jñātamaupajñātaṃ, svayam abhisambaddham ity arthaḥ /~ 63 5, 3, 95 | iha+udāharaṇam /~yat punaḥ svayam eva kutsitaṃ tatra kutsite (* 64 6, 1, 27 | iti iṣyate /~śr̥taṃ kṣīraṃ svayam eva /~śr̥taṃ kṣīraṃ devadattena /~ 65 6, 1, 195| bhavati /~lūyate kedāraḥ svayam eva, lūyate kedāraḥ svayam 66 6, 1, 195| svayam eva, lūyate kedāraḥ svayam eva /~stīryate kedāraḥ svayam 67 6, 1, 195| svayam eva /~stīryate kedāraḥ svayam eva, stīryate kedaraḥ svayam 68 6, 1, 195| svayam eva, stīryate kedaraḥ svayam eva /~yadā ādyudāttatvaṃ 69 6, 1, 195| ayaṃ svara iṣyate /~jāyate svayam eva /~sāyate svayam eva /~ 70 6, 1, 195| jāyate svayam eva /~sāyate svayam eva /~khāyate svayam eva /~ 71 6, 1, 195| sāyate svayam eva /~khāyate svayam eva /~acaḥ iti kim ? bhidyate 72 6, 1, 195| acaḥ iti kim ? bhidyate svayam eva /~kartr̥grahaṇaṃ kim ? 73 7, 3, 53 | phalepākaḥ - dūre pacyate svayam eva, phale pacyate svayam 74 7, 3, 53 | svayam eva, phale pacyate svayam eva /~pacādyac /~nipātanād 75 7, 4, 57 | vikalpyate /~mokṣate vatsaḥ svayam eva, mumukṣate vatsaḥ svayam 76 7, 4, 57 | svayam eva, mumukṣate vatsaḥ svayam eva /~akarmakasya iti kim ? 77 8, 1, 60 | dharmavyatikramaḥ, ācārabhedaḥ /~svayaṃ ha rathena yāti 3, upādhyāyaṃ 78 8, 1, 60 | upādhyāyaṃ padātiṃ gamayati /~svayaṃ ha odanaṃ bhuṅkte 3, upādhyāyaṃ 79 8, 1, 72 | yamuneśabdasya anudāttatve kartavye svayam avidyamānavattvān nimittaṃ 80 8, 2, 44 | vaktavyam /~sino grāsaḥ svayam eva /~grāsakarmakartr̥kasya 81 8, 2, 104| arthaḥ /~kṣiyāyāṃ tāvat - svayaṃ rathena yāti3, upādhyāyaṃ 82 8, 2, 104| upādhyāyaṃ padātiṃ gamayati iti /~svayam odanaṃ ha bhuṅkte3, upādhyāyaṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL