Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kvibadayo 1 kvibandtasya 1 kvibantah 5 kvibantasya 3 kvibanto 1 kvibvacipracchayatastukataprujusrinam 1 kvigunam 1 | Frequency [« »] 3 kutva 3 kutve 3 kvi 3 kvibantasya 3 kya 3 kyapi 3 labdhah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kvibantasya |
Ps, chap., par.
1 6, 3, 75| iti nabhrāṭ /~bhrājateḥ kvibantasya nañsamāsaḥ /~napāti iti 2 8, 2, 29| prāpnoti /~tad atra śakeḥ kvibantasya prayoga eva na asti ity 3 8, 2, 62| dr̥gbhyām, dr̥gbhiḥ iti kvibantasya api dr̥śeḥ kutvaṃ bhavati /~