Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] etattadoh 1 etattador 1 etattrrtiyah 1 etau 82 etav 36 etavadaniste 1 etavaddvayasam 1 | Frequency [« »] 82 bhavan 82 bhavata 82 dhator 82 etau 82 n 82 nivrrttam 82 svayam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances etau |
Ps, chap., par.
1 Ref | kariṣyate //~r̥ l̥ k /~r̥ l̥ ity etau varṇāv updiśya pūrvāṃś ca- 2 Ref | āha iti //~e o ṅ /~e o ity etau varṇāv upadiśya ante ṅkāramitam 3 Ref | 3]~ ai au c /~ai au ity etau varṇāv upadiśya pūrvāṃś 4 Ref | jha bha ñ /~jha bha ity etau varṇāv-upadiśya pūrvāṃś 5 Ref | artham //~ka pa y /~ka pa ity etau varṇāv upadiśya pūrvāṃś 6 1, 1, 22 | 1,1.22:~ tarap tamap ity etau pratyayau gha-sañjñau bhavataḥ /~ 7 1, 2, 73 | kṣatriyāḥ /~saṅgheṣu iti kim ? etau gavau carataḥ /~ataruṇesu 8 1, 4, 77 | vartate /~haste pāṇau ity etau śabdau kr̥ñi nityaṃ gatisañjñau 9 1, 4, 79 | vartate /~jīvikā upaniṣad ity etau śabdau aupamye viṣahe kr̥ñi 10 2, 2, 4 | bhavati /~prāpta āpanna ity etau dvitīyāntena saha samasyete, 11 3, 1, 130| kuṇḍapāyya sañcāyya ity etau śabdau nipātyete kratāv 12 3, 2, 26 | phalegrahiḥ ātmambhariḥ ity etau śabdau nipātyete /~phala- 13 3, 2, 55 | 55:~ pāṇigha tāḍagha ity etau śabdau nipātyete śilpini 14 3, 2, 57 | kārake khiṣṇuc, khukañ ity etau pratyayau bhavataḥ /~anāḍhya 15 3, 3, 68 | 68:~ pramada sammada ity etau śabdau nipātyete harṣe ' 16 3, 3, 79 | praghaṇaḥ praghāṇaḥ ity etau śabdau nipātyete agāraikadeśe 17 3, 4, 11 | ity eva /~dr̥śe vikhye ity etau chandasi viṣaye nipātyete /~ 18 3, 4, 12 | tumarthe ṇamul kamul ity etau pratyayu bhavataḥ /~ṇakāro 19 4, 1, 20 | ciraṇṭī /~dvitīyavayovacanāv etau /~prāpta-yauvanā strī abhidhīyate /~ 20 4, 1, 62 | 4,1.62:~sakhī aśiśvī ity etau śabdau ṅīṣantau bhāṣāyāṃ 21 4, 1, 73 | vātsyāyana /~mauñjāyana /~etau phagantau jātiḥ /~kaikaseyo 22 4, 1, 140| anyatarasyāṃ yat ḍhakañ ity etau pratyayau bhavataḥ /~tābhyāṃ 23 4, 1, 161| manu-śabdād añ yat ity etau pratyau bhavataḥ, tat sanniyogena 24 4, 1, 161| manuṣyaḥ /~jāti-śabdāv etau /~apatya-artho 'tra na asty 25 4, 1, 169| bhavati /~janapadaśabdāv etau kṣatriyābhidhāyinau tābhyām 26 4, 2, 9 | etasminn arthe ḍyat ḍya ity etau pratyayau bhavataḥ /~aṇo ' 27 4, 2, 36 | bhrātaryabhidheye vyat ḍulac ity etau pratyayu nipātyete /~pitrur 28 4, 2, 48 | yathāsaṅkhyaṃ yañ cha ity etau pratyayau bhavato 'nyatarasyāṃ 29 4, 2, 54 | yathāsaṅkhyaṃ vidhal bhaktal ity etau pratyayau bhavataḥ viṣayo 30 4, 2, 84 | śarkarā-śabdāt ṭhak cha ity etau pratyayau bhavataś cāturarthikau /~ 31 4, 2, 94 | yathāsaṅkhyaṃ gha-khau ity etau pratyayau bhavataḥ /~rāṣṭriyaḥ /~ 32 4, 2, 94 | grāma-śabdāt ya khañ ity etau pratyayau bhavataḥ /~grāmyaḥ, 33 4, 2, 106| yathāsaṅkhyam añ ña ity etau pratyayau bhavataḥ śaiṣikau /~ 34 4, 2, 116| ādibhyaḥ ṭhañ ñiṭha ity etau pratyayau bhavataḥ śaiṣikau /~ 35 4, 2, 130| yaugandharaḥ /~janapada-śabdāv etau, tābhyām avr̥ddhād api iti 36 4, 4, 21 | yathāsaṅkhyaṃ kak kan ity etau pratyayau bhavataḥ nirvr̥tte 37 4, 4, 31 | yathāsaṅkhyaṃ ṣṭhan ṣṭhac ity etau pratyayau bhavataḥ prayacchati 38 4, 4, 77 | etasminn arthe yat ḍhak ity etau pratyayau bhavataḥ /~dhuraṃ 39 4, 4, 113| śabdād vibhāṣā ḍyat dya ity etau pratyayau bhavataḥ tatra 40 4, 4, 133| etasminn arthe ina ya ity etau pratyayau bhavataḥ /~cakārāt 41 5, 1, 60 | 1.60:~ pañcat daśat ity etau nipātyete tad asya aprimāṇam 42 5, 2, 24 | arthayoḥ kuṇap jāhac ity etau pratyayau bhavataḥ /~pīlūnāṃ 43 5, 2, 26 | etasminn arthe cuñcup caṇap ity etau pratyayau bhavataḥ /~vittaḥ 44 5, 2, 27 | yathāsaṅkhyaṃ nā nāñ ity etau pratyayau bhavataḥ /~nasaha 45 5, 2, 28 | viśadāt śālac śaṅkaṭac ity etau pratyayau bhavataḥ /~sasādhanakr̥iyāvacanāt 46 5, 2, 32 | bhidheye biḍac birīsac ity etau pratyayau bhavataḥ /~nibiḍam, 47 5, 2, 33 | bhidheye inac piṭac ity etau pratyayau bhavataḥ, tatsaṃniyogena 48 5, 2, 71 | brāhmaṇaka uṣṇika ity etau śabdau nipātyete kan pratyayāntau 49 5, 2, 89 | paripanthin pariparin ity etau śabdau chandasi viṣaye nipātyete, 50 5, 2, 102| śabdābhyāṃ vini ini ity etau pratyayau bhavataḥ matvarthe /~ 51 5, 2, 108| dyumaḥ /~drumaḥ /~rūḍhiśabdau etau /~rūḍhiṣu matup punar na 52 5, 2, 125| prathamāsamarthād ālac āṭac ity etau pratyayau bhavato matvarthe 53 5, 3, 31 | 31:~ upari upariṣṭat ity etau śabdau nipātyete astāterarthe /~ 54 5, 3, 79 | manusyanāmno ghan ilac ity etau pratyayau bhavataḥ /~cakārād 55 5, 3, 94 | matena ḍatarac ḍatamac ity etau pratyayau bhavataḥ svasmin 56 5, 4, 40 | vartamānān mr̥cchabdāt sa sna ity etau pratyayau bhavataḥ /~rūpapaḥ 57 6, 1, 59 | dr̥pa harṣamocanayoḥ, ity etau radhādī dhatū, tayoḥ iḍāgamaḥ 58 6, 1, 118| ete śabdāḥ ambe ambāle ity etau ca yāvambike śabdāt pūrvau 59 6, 1, 132| bhuṅkte /~sugrahaṇaṃ kim ? etau gāvau carataḥ /~akoḥ iti 60 6, 1, 154| 154:~ maskara maskarin ity etau yathāsaṅkhyaṃ veṇau parivrājake 61 6, 1, 155| kāstīra ajastunda ity etau śabdau nipātyete nagare ' 62 6, 1, 173| 6,1.189) ity ādyudāttav etau /~br̥hanmahator upasaṅkhyānam /~ 63 6, 1, 203| raṇaḥ karamaṇi /~ajantāv etau nipātanād bhāvakarmaṇoḥ 64 6, 1, 209| pratyayasvareṇa antodāttav etau //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 65 6, 2, 37 | pacādyacpratyayāntau antodāttau etau gargādiṣu paṭhyete /~tatra 66 6, 2, 53 | JKv_6,2.53:~ ni adhi ity etau cāñcatau vapratyaye parataḥ 67 6, 2, 120| 6,2.120:~ vīra vīrya ity etau ca śabdau śoruttarau bahuvrīhau 68 6, 2, 144| iti ca kthanpratyayāntāv etau /~tatra kr̥duttarapadaprakr̥tisvaratvena 69 6, 2, 156| JKv_6,2.156:~ ya yat ity etau yau taddhitāv atadarthe 70 6, 3, 69 | vācaṃyama purandara ity etau nipātyete /~vācaṃyama āste /~ 71 6, 3, 90 | kim ity etayor īś kī ity etau yathāsaṅkhyam ādeśau bhavato 72 6, 4, 169| 4.169:~ ātman adhvan ity etau khe parataḥ prakr̥tyā bhavataḥ /~ 73 6, 4, 174| nipātyante /~daṇḍin hastin ity etau naḍādiṣu paṭhayete, tayorāyane 74 7, 2, 94 | maparyantasya sau pare tva aha ity etau ādeśau bhavataḥ /~tvam /~ 75 7, 2, 102| yau, ye /~etad - eṣaḥ, etau, ete /~idam - ayam, imau, 76 7, 3, 31 | brāhmaṇādiṣu nañsamāsau etau draṣṭavyau /~sūtre yathātathāyathāpuraśabdau 77 7, 3, 61 | 3.61:~ bhuja nyubaj ity etau śabdau nipātyete pāṇau upatāpe 78 7, 3, 62 | 62:~ prayāja anuyāja ity etau nipātyete yajñāṅge /~pañca 79 7, 3, 68 | 68:~ prayojya niyojya ity etau śabdau śakyārthe nipātyete /~ 80 8, 1, 22 | yathāsaṅkhyaṃ te me ity etau ādeśau bhavataḥ /~grāmaste 81 8, 1, 23 | yathāsaṅkhyam tvā mā ity etau ādeśau bhavataḥ /~grāmastvā 82 8, 3, 112| pratistabdha nistabdha ity etau mūrdhanyapratiṣedhāya nipātyete /~