Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dhato 4
dhatoh 356
dhatonumah 1
dhator 82
dhatos 6
dhatostadarthatisayena 1
dhatostumun 1
Frequency    [«  »]
82 66
82 bhavan
82 bhavata
82 dhator
82 etau
82 n
82 nivrrttam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dhator

   Ps, chap., par.
1 1, 2, 15 | ātmanepadeṣu iti vartate /~yamer dhātor gandhane vartamānāt paraḥ 2 1, 3, 12 | START JKv_1,3.12:~ aviśeṣeṇa dhātor ātmanepadaṃ parsmaipadaṃ 3 1, 3, 14 | taddhiśiṣṭa-kriyāvacanād dhātor ātmanepadaṃ bhavati /~vyatilunate /~ 4 1, 3, 19 | viparā pūrvāj jayater dhātor ātmanepadaṃ bhavati /~vijayate /~ 5 1, 3, 30 | ity evaṃ pūrvāt hvayater dhātor ātnamepadaṃ bhavati /~nihvayate /~ 6 1, 3, 36 | ṇīñ prāpṇe ity etasmāt dhātor ātmanepadaṃ bhavati sammānana- 7 1, 3, 38 | vr̥tty-ādiśv artheśu karmer dhator ātmanepadaṃ bhavati /~vr̥ttir 8 1, 3, 90 | iti vakṣyati /~tad-antād dhātor parasmaipadaṃ bhavati /~ 9 1, 4, 13 | yasmāt pratyayo vidhīyate dhātor prātipadikād tad-ādi 10 1, 4, 106| gamyamāne manya-upapade dhātor madhyama-puruṣo bhavati, 11 2, 4, 52 | START JKv_2,4.52:~ aster dhātor bhūḥ it ayam ādeśo bhavati 12 3, 1, 2 | /~paraś ca sa bhavati dhātor prātipadikād yaḥ pratyaya- 13 3, 1, 7 | karmatvaṃ samānakartr̥katvaṃ ca dhātor arthadvārakam /~karṭum icchati /~ 14 3, 1, 22 | dhātor eka-aco hala-ādeḥ kriyāsamabhihāre 15 3, 1, 33 | tasmin luṭi ca parato dhātor yathā-saṅkhyaṃ syatāsī pratyayau 16 3, 1, 124| arthe ṣaṣṭhī /~r̥varṇa-antād dhātor halantāc ca ṇyat pratyayo 17 3, 1, 130| tr̥tīyānta upapade pibater dhātor adhikaraṇe yat pratyayo 18 3, 2, 9 | START JKv_3,2.9:~ harater dhātor anudyamane vartamānāt karmaṇi 19 3, 2, 15 | iti sambadhyate /~śeter dhātor adhikaraṇe subanta upapade 20 3, 2, 16 | adhikaraṇe iti vartate /~carer dhātor adhikaraṇe subanta upapade 21 3, 2, 60 | tyadādiṣu upapadeṣu dr̥śer dhātor anālocane 'rthe vartamānāt 22 3, 2, 68 | chandasi iti nivr̥ttam /~ader dhātor ananne supy upapade viṭ 23 3, 2, 89 | kālopapada-pratyayaniyamaḥ /~dhator aniyatatvād anyasminn upapade 24 3, 2, 111| avidyamānādyatane bhūte 'rthe vartamānād dhātor laṅ pratyayo bhavati /~akarot /~ 25 3, 3, 4 | upapadayoḥ bhaviṣyati kāle dhātor laṭ pratyayo bhavati /~yāvad 26 3, 3, 9 | arthalakṣaṇa-arthe vartamānāt dhātor vibhāṣā liṅ-pratyayo bhavati, 27 3, 3, 10 | arthāyāṃ kriyāyām upapade dhātor bhavisyati kale tumun-ṇvulau 28 3, 3, 22 | upasarge upapade rauter dhātor ghañ pratyayo bhavati /~ 29 3, 3, 30 | vartate /~kr̥̄ ity etasmād dhātor unnyoḥ upapadayoḥ ghañ pratayo 30 3, 3, 41 | ghañ pratyayaḥ bhavati, dhātor ādeś ca kakāra ādeśaḥ /~ 31 3, 3, 66 | vyavahāre stutau ca, asmād dhātor nityam ap pratyayo bhavati 32 3, 3, 134| āśaṃsāvacanam /~tasminn upapade dhātor liṅ pratyayo bhavati bhūtavac 33 3, 3, 153| gamyamāne akacciti upapade dhātor liṅ pratyayo bhavati /~sarvalakārāṇām 34 3, 3, 155| upapade yac chabda-varjite dhātor vibhāṣā liṅ bhavati /~pūrveṇa 35 3, 3, 171| ādhamarṇyayor upādhibhūtayoḥ dhātor bhavanti /~bhavatā khalu 36 3, 4, 3 | samuccīyamāna-kriyāvacanād dhātor anyatarasyāṃ loṭ pratyayo 37 3, 4, 5 | samuccaye sāmānya-vacanasya dhātor anuprayogaḥ kartavyaḥ /~ 38 3, 4, 47 | 47:~ daṃśa daśane, asmād dhator upapūrvāt tr̥tīyānte upapade 39 3, 4, 51 | tr̥tīyā-saptamyoḥ upapadayoḥ dhātor ṇamul pratyayo bhavati /~ 40 4, 1, 6 | atibhavatī /~pacantī /~yajantī /~dhātor ugitaḥ pratiṣedho vaktavyaḥ /~ 41 6, 1, 1 | veditavyam /~vakṣyati - liṭi dhātor anabhyāsasya (*6,1.8) iti /~ 42 6, 1, 1 | anabhyāsasya (*6,1.8) iti /~tatra dhātor avayavayasya anabhyāsasya 43 6, 1, 8 | liṭi dhātor anabhyāsasya || PS_6,1.8 ||~ _____ 44 6, 1, 8 | liṭi parato 'nabhyāsasya dhātor avayavasya prathamasya+ekāco 45 6, 1, 9 | START JKv_6,1.9:~ dhātor anabhyāsasya iti vartate /~ 46 6, 1, 9 | yaṅantasya ca anabhyāsasya dhātor avayavasya prathamasya+ekāco 47 6, 1, 10 | ślau parataḥ anabhyāsasya dhātor avayavasya prathamasya+ekāco 48 6, 1, 11 | caṅi parato 'nabhyāsasya dhātor avayavasya prathamasya ekāco 49 6, 1, 23 | styā ity asya prapūrvasya dhātor niṣṭhāyāṃ parataḥ samprasāraṇaṃ 50 6, 1, 24 | vartamānasya śyaiṅ gatau ity asya dhātor niṣṭhāyāṃ parataḥ samprasāraṇaṃ 51 6, 1, 30 | ubhayatravibhāṣā /~yadā ca dhātor na bhavati tadā liṭy abhyāsasya+ 52 6, 1, 34 | chandasi viṣaye hvayater dhātor bahulaṃ saṃprasāraṇaṃ bhavati /~ 53 6, 1, 64 | START JKv_6,1.64:~ dhātor ādeḥ ṣakārasya sthāne sakārādeśo 54 6, 1, 65 | START JKv_6,1.65:~ dhātor ādeḥ ity anuvartate /~dhātor 55 6, 1, 65 | dhātor ādeḥ ity anuvartate /~dhātor āder ṇakārasya nakāra ādeśo 56 6, 1, 66 | dhātugrahaṇān nivr̥ttam /~tena dhātor adhātośca vakārayakārayoḥ 57 6, 1, 80 | vānto yi pratyaye iti ca /~dhātor ya ec tannimitto yakārādipratyayanimittaḥ, 58 6, 1, 152| kaśāśabdaḥ, tathā api kaśer iti dhātor upādānaṃ tadupasargasya 59 6, 1, 158| gopāyati /~dhūpāyati /~dhātor antyam acaṃ varjayitvā pariśiṣṭam 60 6, 1, 159| START JKv_6,1.159:~ karṣater dhātor ākāravataś ca ghañantasyānta 61 6, 1, 162| 1.162:~ antaḥ ity eva /~dhātor anta udātto bhavati /~pacati /~ 62 6, 4, 82 | tena saṃyogo viśeṣyate /~dhātor avayavaḥ saṃyogaḥ pūrvo 63 7, 1, 36 | vida jñāne ity etasmād dhātor uttarasya śatuḥ vasurādeśaḥ 64 7, 1, 58 | START JKv_7,1.58:~ idito dhātor numāgamo bhavati /~kuḍi - 65 7, 1, 70 | niyamārtham, añcater eva dhātor anyasya bhūt /~ukhāsrat /~ 66 7, 1, 102| oṣṭhyapūrvaḥ, tadantasya dhātor aṅgasya ukārādeśo bhavati /~ 67 7, 1, 103| chandasi viṣaye ̄kārāntasya dhātor aṅgasya bahulam ukārādeśo 68 7, 2, 16 | START JKv_7,2.16:~ āditaś ca dhator niṣthāyam iḍāgamo na bhavati /~ 69 7, 2, 18 | bāhr̥ prayatne ity asya dhātor etan nipātanam /~atiśayaś 70 7, 2, 23 | START JKv_7,2.23:~ ghuṣer dhātor aviśabdane 'rthe niṣṭhāyām 71 7, 2, 31 | START JKv_7,2.31:~ hvarateḥ dhātor niṣṭhāyaṃ chandasi hru ity 72 8, 2, 32 | dāder dhātor ghaḥ || PS_8,2.32 ||~ _____ 73 8, 2, 32 | tadviśeṣaṇam avayavaṣaṣṭhyantam, dhātor avayavo yo dādiḥ śabdas 74 8, 2, 37 | START JKv_8,2.37:~ dhātor avayavo ya ekāc jhaṣantaḥ 75 8, 2, 43 | saṃyogāder āto dhātor yaṇvataḥ || PS_8,2.43 ||~ _____ 76 8, 2, 45 | START JKv_8,2.45:~ okāreto dhātor uttarasya niṣṭhātakārasya 77 8, 2, 51 | START JKv_8,2.51:~ śuṣeḥ dhātor uttarasya niṣthātakārasya 78 8, 2, 52 | START JKv_8,2.52:~ paceḥ dhātor uttarasya niṣthātakārasya 79 8, 2, 54 | asti, tadā saṃyogāder āto dhātor yaṇvataḥ (*8,2.43) ity asya 80 8, 2, 55 | ñiphalā viśaraṇe ity etasmād dhātor uttarasya niṣṭhātakārasya 81 8, 2, 60 | r̥ṇam iti ity etasmād dhātor uttarasya niṣṭhātakārasya 82 8, 4, 14 | ṇopadeśaḥ /~ṇopadeśasya dhātor yo nakāraḥ tasya upasargasthān


IntraText® (V89) Copyright 1996-2007 EuloTech SRL