Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhavasadhano 1
bhavasya 4
bhavat 10
bhavata 82
bhavatah 277
bhavatam 10
bhavatas 4
Frequency    [«  »]
83 tato
82 66
82 bhavan
82 bhavata
82 dhator
82 etau
82 n
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

bhavata

   Ps, chap., par.
1 1, 3, 13 | bhavati /~bhāve - glāyte bhavatā, supyate bhavatā, āsyate 2 1, 3, 13 | glāyte bhavatā, supyate bhavatā, āsyate bhavatā /~karmaṇi - 3 1, 3, 13 | supyate bhavatā, āsyate bhavatā /~karmaṇi - kriyate kaṭaḥ, 4 1, 4, 60 | punaścanasau chandasi gatisañjñau bhavata iti vaktavyam /~punarutsyūtaṃ 5 1, 4, 94 | sañjño bhavati /~su siktaṃ bhavatā /~su stutaṃ bhavatā /~dhātv- 6 1, 4, 94 | siktaṃ bhavatā /~su stutaṃ bhavatā /~dhātv-arthaḥ stūyate /~ 7 1, 4, 95 | atikramaṇam /~ati siktam eva bhavatā /~ati stutam eva bhavatā /~ 8 1, 4, 95 | bhavatā /~ati stutam eva bhavatā /~pūjāyam - ati siktaṃ bhavatā /~ 9 1, 4, 95 | bhavatā /~pūjāyam - ati siktaṃ bhavatā /~ati stutam eva bhavatā /~ 10 1, 4, 95 | bhavatā /~ati stutam eva bhavatā /~śobhanaṃ kr̥tam ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 2, 2, 15 | samasyate /~bhavataḥ śāyikā /~bhavata āsikā /~bhavato 'gragāmikā /~ 12 2, 2, 36 | ca pare niṣṭhāsaptamyau bhavata iti vaktavyam /~asyudyataḥ /~ 13 2, 3, 65 | bhavati /~bhavataḥ śāyikā /~bhavata āsikā /~karmaṇiapāṃ sraṣṭā /~ 14 2, 3, 69 | khalartha - īṣatkaraḥ kaṭo bhavatā /~īṣatpānaḥ somo bhavatā /~ 15 2, 3, 69 | bhavatā /~īṣatpānaḥ somo bhavatā /~tr̥n iti prayāhāra-grahaṇam /~ 16 2, 3, 71 | vibhaktir bhavati, na karmaṇi /~bhavatā kaṭaḥ kartavyaḥ, bhavataḥ 17 2, 4, 45 | ca bhavati /~agāt /~agāyi bhavatā /~iṇvadika ita vaktavyam /~ 18 3, 1, 66 | parataḥ /~bhāve tāvat -- aśāyi bhavatā /~karmaṇi khalv api -- akāri 19 3, 1, 67 | pratyayo bhavati /~āsyate bhavatā /~śayyate bhavatā /~karmaṇi -- 20 3, 1, 67 | āsyate bhavatā /~śayyate bhavatā /~karmaṇi -- kriyate kaṭaḥ /~ 21 3, 3, 19 | vyabhicāra-arthaś cakāraḥ /~ko bhavatā dāyo dattaḥ /~ko bhavatā 22 3, 3, 19 | bhavatā dāyo dattaḥ /~ko bhavatā lābho labdhaḥ /~kāraka-grahaṇaṃ 23 3, 3, 126| viśeṣanam, sambhavāt /~īṣatkaro bhavatā kaṭaḥ /~duṣkaraḥ /~sukaraḥ /~ 24 3, 3, 127| bhavati /~īṣadāḍhyambhavaṃ bhavatā /~durāḍhyambhavam /~īṣadāḍhyaṅkaraḥ /~ 25 3, 3, 127| svāḍhyaṅkaro devadatto bhavatā /~kartr̥-karmaṇoś cvy-arthayor 26 3, 3, 128| pavādaḥ /~īṣatpānaḥ somo bhavatā /~duṣpānaḥ /~supānaḥ /~īṣaddāno 27 3, 3, 163| bhavanti, cakārāl loṭ ca /~bhavatā kaṭaḥ karaṇīyaḥ, kartavyaḥ, 28 3, 3, 164| muhūrtāt, upari muhūrtasya bhavatā khalu kaṭaḥ kartavyaḥ, karaṇīyaḥ, 29 3, 3, 169| bhavanti, cakārāl liṅ ca /~bhavatā khalu kanyā voḍhavyā, vāhyā, 30 3, 3, 171| upādhibhūtayoḥ dhātor bhavanti /~bhavatā khalu avaśyaṃ kaṭaḥ kartavyaḥ, 31 3, 3, 172| bhavati, cakārāt kr̥tyāś ca /~bhavatā khalu bhāro voḍhavyaḥ, vahanīyaḥ, 32 3, 4, 70 | karmaṇi - kartavyaḥ kaṭo bhavatā /~bhoktavya odano bhavatā /~ 33 3, 4, 70 | bhavatā /~bhoktavya odano bhavatā /~bhāve - āśitavyaṃ bhavatā /~ 34 3, 4, 70 | bhavatā /~bhāve - āśitavyaṃ bhavatā /~śayitavyaṃ bhavatā /~ktaḥ 35 3, 4, 70 | āśitavyaṃ bhavatā /~śayitavyaṃ bhavatā /~ktaḥ karmaṇi - kr̥taḥ 36 3, 4, 70 | ktaḥ karmaṇi - kr̥taḥ kaṭo bhavatā /~bhukta odano bhavatā /~ 37 3, 4, 70 | kaṭo bhavatā /~bhukta odano bhavatā /~bhāve - āsitaṃ bhavatā /~ 38 3, 4, 70 | bhavatā /~bhāve - āsitaṃ bhavatā /~śayitaṃ bhavatā /~khal- 39 3, 4, 70 | āsitaṃ bhavatā /~śayitaṃ bhavatā /~khal-arthāḥ karmaṇi īṣatkaraḥ 40 3, 4, 70 | arthāḥ karmaṇi īṣatkaraḥ kaṭo bhavatā /~sukaraḥ /~duṣkaraḥ /~bhāve - 41 3, 4, 70 | bhāve - īṣadāḍhyaṃbhavaṃ bhavatā /~svāḍhyaṃbhavaṃ bhavatā /~ 42 3, 4, 70 | bhavatā /~svāḍhyaṃbhavaṃ bhavatā /~bhāvo cākramakebhyaḥ ity 43 3, 4, 72 | akarmakebhyaḥ - glāno bhavān, glānaṃ bhavatā /~āsito bhavān, āsitaṃ bhavatā /~ 44 3, 4, 72 | bhavatā /~āsito bhavān, āsitaṃ bhavatā /~śliṣa - upaśliṣṭo guruṃ 45 3, 4, 72 | gururbhavatā, upaśliṣṭaṃ bhavatā /~śīṅ - upaśayito guruṃ 46 3, 4, 72 | gururbhavatā, upaśayitaṃ bhavatā /~sthā - upasthito guruṃ 47 3, 4, 72 | gururbhavatā, upasthitaṃ bhavatā /~āsa - upāsito guruṃ bhavān, 48 3, 4, 72 | upāsito gururbhavatā, upāsitaṃ bhavatā /~vasa - anūṣito guruṃ bhavān, 49 3, 4, 72 | anūṣito gururbhavatā, anūṣitaṃ bhavatā /~jana - anujāto māṇavako 50 3, 4, 72 | vr̥kṣaṃ bhavān, ārūḍho vr̥kṣo bhavatā, ārūḍhaṃ bhavatā /~jīryati - 51 3, 4, 72 | vr̥kṣo bhavatā, ārūḍhaṃ bhavatā /~jīryati - anujīrṇo vr̥ṣalīṃ 52 5, 1, 122| rephādeśaḥ /~tvatalau sarvatra bhavata eva /~pr̥thutvam, pr̥thutā /~ 53 5, 1, 136| brahman-śabdaḥ, tataḥ tvatalau bhavata eva /~brahmatvam, brahmatā /~ 54 5, 3, 14 | bhavantam, tato bhavantam /~tena bhavatā, tatra bhavatā, tato bhavatā /~ 55 5, 3, 14 | bhavantam /~tena bhavatā, tatra bhavatā, tato bhavatā /~tasmai bhavate, 56 5, 3, 14 | bhavatā, tatra bhavatā, tato bhavatā /~tasmai bhavate, tatra 57 5, 3, 59 | abhyanujñāyante, trantād apy ajādī bhavata iti /~āsutiṃ kariṣṭhaḥ /~ 58 6, 1, 3 | īrṣyates tr̥tīyasya dve bhavata iti vaktavyam /~kasya tr̥tīyasya ? 59 6, 1, 3 | kaṇḍvādīnāṃ tr̥tīyasya+eakāco dve bhavata iti vaktvyam /~kaṇḍūyiyiṣati /~ 60 6, 1, 3 | nāmadhātūnāṃ tr̥tīyasya+ekāc dve bhavata iti vaktavyam /~aśvīyiyiṣati /~ 61 6, 1, 12 | atantram /~kr̥ñādīnāṃ ke dve bhavata iti vaktavyam /~kriyate ' 62 6, 2, 142| ubhe yugapat prakr̥tisvare bhavata eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 63 6, 2, 144| gatikārakopapadāt ity eva, sustutaṃ bhavatā /~karmapravacanīye avyayasvaraḥ 64 6, 2, 145| gatikārakopapadāt ity eva, sustutaṃ bhavatā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 65 6, 3, 135| dvyacaḥ iti kim ? aśvā bhavata vājinaḥ /~ataḥ iti kim ? 66 6, 4, 22 | vugyuṭāvuvaṅyaṇoḥ siddhau bhavata iti vaktavyam /~vug uvaṅādeśe - 67 7, 1, 66 | numāgamo bhavati /~upalambhyā bhavatā vidyā /~upalambhyāni dhanāni /~ 68 7, 2, 99 | liṅgāntare, tadā apy ādeśau bhavata eva /~priyāḥ tisro brāhmaṇyo ' 69 7, 3, 59 | kharjaḥ /~garjaḥ /~kūjyam bhavatā /~kharjyam, garjyam bhavatā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 70 7, 3, 59 | bhavatā /~kharjyam, garjyam bhavatā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 71 8, 1, 12 | dvirucyate /~ānupūrvye dve bhavata iti vaktavyam /~mūle mūle 72 8, 1, 12 | vadhāryamāṇe 'nekasmin dve bhavata iti vaktavyam /~asmāt kārṣāpaṇād 73 8, 1, 12 | māṣamekaṃ dehi /~cāpale dve bhavata iti vaktavyam /~sambhrameṇa 74 8, 1, 12 | iti /~kriyāsamabhihāre dve bhavata iti vaktavyam /~sa bhavān 75 8, 1, 12 | 886]~ ābhīkṣṇye dve bhavata iti vaktavyam /~bhuktvā 76 8, 1, 12 | iti tatra+uktam /~ḍāci dve bhavata iti vaktavyam /~paṭapaṭākaroti /~ 77 8, 1, 12 | pūrvaprathamayorarthātiśayavivakṣāyāṃ dve bhavata iti vaktavyam /~pūrvaṃ pūrvaṃ 78 8, 1, 12 | samasampradhāraṇayoḥ strīnigade bhave dve bhavata iti vaktavyam /~ubhāvimāvāḍhyau /~ 79 8, 1, 12 | karmavyatihāre sarvanāmno dve bhavata iti vaktavyaṃ samāsavacca 80 8, 4, 47 | dhmātam /~yaṇo mayo dve bhavata iti vaktavyam /~kecid atra 81 8, 4, 47 | udāharaṇam /~śaraḥ khayo dve bhavata iti vaktavyam /~atra api 82 8, 4, 47 | apssarāḥ /~avasāne ca yaro dve bhavata iti vaktavyam /~vākka, vāk /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL