Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhavamstarati 1
bhavamstikate 2
bhavamudakam 1
bhavan 82
bhavana 1
bhavanagacchet 1
bhavanam 12
Frequency    [«  »]
83 padah
83 tato
82 66
82 bhavan
82 bhavata
82 dhator
82 etau
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

bhavan

   Ps, chap., par.
1 1, 1, 45 | tātaṅ bhavati /~jīvatād bhavān /~jīvatāt tvam //~ādeḥ parasya (* 2 2, 3, 21 | vibhaktir bhavati /~api bhavān kamaṇḍalunā chātramadrākṣīt ? 3 2, 3, 28 | pañcamī vaktavyā /~kuto bhavān ? pāṭaliputrāt /~yataṣcādhvakālanirmāṇam 4 3, 2, 133| pratyayo bhavati /~arhanniha bhavān vidyām /~arhanniha bhavān 5 3, 2, 133| bhavān vidyām /~arhanniha bhavān pūjām /~praśaṃsāyām iti 6 3, 3, 111| gragrāsikā /~arhe - arhati bhavān ikṣubhakṣikām /~r̥ṇe - ikṣubhakṣikāṃ 7 3, 3, 139| paryābhaviṣyat /~abhokṣyata bhavān ghr̥tena yadi matsamīpamāgamiṣyat /~ 8 3, 3, 141| 143) - kathaṃ nāma tatra bhavān vr̥ṣalam ayājayiṣyat /~yathāprāptaṃ 9 3, 3, 153| apavādaḥ /~kāmo me bhuñjīta bhavān /~abhilāṣo me bhuñjīta bhavān /~ 10 3, 3, 153| bhavān /~abhilāṣo me bhuñjīta bhavān /~akacciti iti kim ? kaccij 11 3, 3, 155| sambhāvayāmi bhuñjīta bhavān, sambhāvayāmi bhokṣyate 12 3, 3, 155| sambhāvayāmi bhokṣyate bhavān /~avakalpayāmi bhuñjīta 13 3, 3, 155| avakalpayāmi bhuñjīta bhavān, bhokṣyate bhavān /~śraddadhe 14 3, 3, 155| bhuñjīta bhavān, bhokṣyate bhavān /~śraddadhe bhuñjīta bhavān, 15 3, 3, 155| bhavān /~śraddadhe bhuñjīta bhavān, bhokṣyate bhavān /~ayadi 16 3, 3, 155| bhuñjīta bhavān, bhokṣyate bhavān /~ayadi iti kim ? sambhāvayāmi 17 3, 3, 155| sambhāvayāmi yad bhuñjīta bhavān //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 3, 3, 157| apavādaḥ /~icchāmi bhuñjīta bhavān /~icchāmi bhuṅktām bhavān /~ 19 3, 3, 157| bhavān /~icchāmi bhuṅktām bhavān /~kāmaye /~prārthaye /~kāmapravedana 20 3, 3, 161| bhavānāgacchet /~nimantraṇe - iha bhavān bhuñjīta /~iha bhavānāsīta /~ 21 3, 3, 161| iha bhavānāsīta /~iha bhavān bhuñjīta /~adhīṣṭe - adhīchāmo 22 3, 3, 162| vidhau tāvat - kaṭaṃ tāvat bhavān karotu /~grāmaṃ bhavān āgacchatu /~ 23 3, 3, 162| tāvat bhavān karotu /~grāmaṃ bhavān āgacchatu /~nimantraṇe - 24 3, 3, 162| amutra bhavānāstām /~amutra bhavān bhuṅktām /~āmantrane - iha 25 3, 3, 162| bhuṅktām /~āmantrane - iha bhavān bhuṅktām /~adhīṣṭe - adhīcchāmo 26 3, 3, 162| adhīcchāmo bhavantaṃ māṇavakaṃ bhavān adhyāpayatu, māṇāvakaṃ bhavān 27 3, 3, 162| bhavān adhyāpayatu, māṇāvakaṃ bhavān upanayatām /~sampraśne - 28 3, 3, 163| khalv api - karotu kaṭaṃ bhavān iha preṣitaḥ, bhavān atisr̥ṣṭah, 29 3, 3, 163| kaṭaṃ bhavān iha preṣitaḥ, bhavān atisr̥ṣṭah, bhavataḥ prāpta- 30 3, 3, 164| kartavyaḥ, karaṇīyaḥ, kāryaḥ /~bhavān khalu kaṭaṃ kuryāt, bhavān 31 3, 3, 164| bhavān khalu kaṭaṃ kuryāt, bhavān khalu karotu /~bhavān iha 32 3, 3, 164| kuryāt, bhavān khalu karotu /~bhavān iha preṣitaḥ /~bhavān atisr̥ṣṭaḥ /~ 33 3, 3, 164| bhavān iha preṣitaḥ /~bhavān atisr̥ṣṭaḥ /~bhavān prāptakālaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 34 3, 3, 164| preṣitaḥ /~bhavān atisr̥ṣṭaḥ /~bhavān prāptakālaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35 3, 3, 165| apavādaḥ /~ūrdhvaṃ muhūrtād bhavān kaṭaṃ kaortu sma, grāmaṃ 36 3, 3, 168| pavādaḥ /~kālo yad bhuñjīta bhavān /~samyo yad bhuñjīta bhavān /~ 37 3, 3, 168| bhavān /~samyo yad bhuñjīta bhavān /~velā yad bhuñjīta bhavān //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 38 3, 3, 168| bhavān /~velā yad bhuñjīta bhavān //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 39 3, 3, 169| voḍhavyā, vāhyā, vahanīyā /~bhavān khalu kanyāyā voḍhā /~bhavān 40 3, 3, 169| bhavān khalu kanyāyā voḍhā /~bhavān khalu kanyāṃ vahet /~bhavān 41 3, 3, 169| bhavān khalu kanyāṃ vahet /~bhavān etad arhet iti /~atha kasmād 42 3, 3, 172| voḍhavyaḥ, vahanīyaḥ, vāhyaḥ /~bhavān khalu bhāraṃ vahet /~bhavān 43 3, 3, 172| bhavān khalu bhāraṃ vahet /~bhavān iha śaktaḥ /~sāmānya-vihitānāṃ 44 3, 3, 173| bhavataḥ /~ciraṃ jīvyād bhavān /~ciraṃ jīvatu bhavān /~ 45 3, 3, 173| jīvyād bhavān /~ciraṃ jīvatu bhavān /~āśiṣi iti kim ? ciraṃ 46 3, 4, 8 | kartavye paṇabandhaḥ, yadi me bhavān idaṃ kuryād aham api bhavate 47 3, 4, 72 | akarmakebhyaḥ - glāno bhavān, glānaṃ bhavatā /~āsito 48 3, 4, 72 | glānaṃ bhavatā /~āsito bhavān, āsitaṃ bhavatā /~śliṣa - 49 3, 4, 72 | śliṣa - upaśliṣṭo guruṃ bhavān, upaśliṣṭo gururbhavatā, 50 3, 4, 72 | śīṅ - upaśayito guruṃ bhavān, upaśayito gururbhavatā, 51 3, 4, 72 | sthā - upasthito guruṃ bhavān, upasthito gururbhavatā, 52 3, 4, 72 | bhavatā /~āsa - upāsito guruṃ bhavān, upāsito gururbhavatā, upāsitaṃ 53 3, 4, 72 | bhavatā /~vasa - anūṣito guruṃ bhavān, anūṣito gururbhavatā, anūṣitaṃ 54 3, 4, 72 | ruha - ārūḍho vr̥kṣaṃ bhavān, ārūḍho vr̥kṣo bhavatā, 55 4, 1, 166| sūtrasya kr̥tiḥ iti /~tatra bhavān gārgyāyaṇaḥ gārgyo /~ 56 4, 1, 166| gārgyāyaṇaḥ gārgyo /~tatra bhavān vātsyāyanaḥ vātsyo /~ 57 4, 1, 166| vātsyāyanaḥ vātsyo /~tatra bhavān dākṣāyaṇaḥ dākṣirvā /~pūjāyām 58 5, 3, 14 | ke punar bhavadādayaḥ ? bhavān dīrghāyurāyuṣmān devānāṃ 59 5, 3, 14 | devānāṃ priyaḥ iti /~sa bhavān, tato bhavān, tatra bhavān /~ 60 5, 3, 14 | priyaḥ iti /~sa bhavān, tato bhavān, tatra bhavān /~taṃ bhavantaṃ, 61 5, 3, 14 | bhavān, tato bhavān, tatra bhavān /~taṃ bhavantaṃ, tatra bhavantam, 62 5, 4, 48 | bhavati /~devā arjunato 'bhavan /~ādityāḥ karṇato 'bhavan /~ 63 5, 4, 48 | bhavan /~ādityāḥ karṇato 'bhavan /~ṣaṣṭhī ca atra pakṣāpekṣaiva /~ 64 6, 1, 68 | uttvaṃ na syāt /~abibhar bhavān ity atra tu rāt sasya (* 65 6, 4, 14 | dīrgho bhavati /~ḍavatu - bhavān /~ktavatu - kr̥tavān /~matup - 66 6, 4, 74 | uktaṃ tan na bhavati /~ bhavān kārṣīt /~ bhavān hārṣīt /~ 67 6, 4, 74 | bhavān kārṣīt /~ bhavān hārṣīt /~ sma karot /~ 68 7, 1, 35 | bhavaty anyatarasyām /~jīvatād bhavān /~jīvatāt tvam /~jīvatu 69 7, 1, 35 | jīvatāt tvam /~jīvatu bhavān /~jīva tvam /~ṅitkaraṇam 70 7, 1, 35 | īṭ (*7,3.93) iti brūtād bhavān iti īṭ na bhavati /~āśiṣi 71 7, 1, 35 | iti kim ? grāmaṃ gacchatu bhavān /~gaccha tvam /~tātaṅi ṅitvaṃ 72 7, 1, 70 | numāgamo bhavati /~bhavatu - bhavān, bhavantau, bhavantaḥ /~ 73 7, 2, 2 | lrāntasya iti kim ? bhavān aṭīt /~ bhavānaśīt /~antagrahaṇaṃ 74 7, 2, 102| iha na bhavati, bhavat - bhavān /~sañjñopasarjanībhūtāḥ 75 8, 1, 12 | bhavata iti vaktavyam /~sa bhavān lunīhi lunīhi ity eva ayaṃ 76 8, 2, 73 | dakāra ādeśo bhavati /~acakād bhavān /~anvaśād bhavān /~tipi 77 8, 2, 73 | acakād bhavān /~anvaśād bhavān /~tipi iti kim ? cakāsteḥ 78 8, 2, 76 | upadhāgrahaṇaṃ kim ? abibhar bhavān /~abhyāsekārasya bhūt /~ 79 8, 3, 1 | vacanam /~bhavat - he bhoḥ, he bhavan /~bhagavat - he bhagoḥ, 80 8, 3, 7 | bhavāṃstarati /~chavi iti kim ? bhavān karoti /~apraśān iti kim ? 81 8, 3, 30 | dhuḍāgamo bhavati /~bhavāntsāye, bhavān sāye /~mahāntsāye, mahān 82 8, 4, 62 | iti kim ? prāṅ hasati /~bhavān hasati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL