Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhuñjiya 1 bhunksva 3 bhunktam 3 bhunkte 81 bhunkte3 1 bhunnanu 1 bhupatih 1 | Frequency [« »] 81 58 81 arthesu 81 bhavaty 81 bhunkte 81 vrrddhir 80 38 80 gramam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhunkte |
Ps, chap., par.
1 1, 1, 39 | sañjñaṃ bhavati /~svāduṅ-kāraṃ bhuṅkte /~sampannaṅ-kāraṃ bhuṅkte /~ 2 1, 1, 39 | bhuṅkte /~sampannaṅ-kāraṃ bhuṅkte /~lavaṇaṅ-kāraṃ bhuṅkte /~ 3 1, 1, 39 | bhuṅkte /~lavaṇaṅ-kāraṃ bhuṅkte /~ejantaḥ-vakṣe rāyaḥ /~ 4 1, 3, 66 | vartamānād ātmanepadaṃ bhavati /~bhuṅkte, bhuñjāte, bhuñjate /~anavane 5 1, 4, 49 | abgrahaṇaṃ kim ? payasā odanaṃ bhuṅkte /~karma ityanuvartamāne 6 1, 4, 52 | pratyavasānam abhyavahāraḥ /~bhuṅkte māṇavaka odanam, bhojayati 7 2, 2, 20 | na anyena /~svāduṅkāraṃ bhuṅkte /~sampannaṅkāram bhugkte /~ 8 2, 2, 20 | sampannaṅkāram bhugkte /~lavanaṅkāraṃ bhuṅkte /~amā+eva iti kim ? kāla- 9 2, 2, 21 | 59) iti /~mūlakopadaṃśaṃ bhuṅkte, mūlakena+upadaṃśaṃ bhuṅkte /~ 10 2, 2, 21 | bhuṅkte, mūlakena+upadaṃśaṃ bhuṅkte /~uccaiḥkāram ācaṣṭe, uccaiḥ 11 2, 3, 37 | iti kim ? yo jaṭābhiḥ sa bhuṅkte /~punar bhāva-grahaṇaṃ kim ? 12 2, 3, 37 | bhāva-grahaṇaṃ kim ? yo bhuṅkte sa devadattaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 2, 3, 64 | bhavati /~pañca-kr̥tvo 'hno bhuṅkte /~dvir ahno 'dhīte /~kr̥tvo ' 14 2, 3, 64 | kim ? dviḥ kāṃsyapātryāṃ bhuṅkte /~adhikaraṇe iti kim ? dvir 15 2, 3, 64 | adhikaraṇe iti kim ? dvir ahno bhuṅkte /~śeṣe ity eva, dvir ahany 16 3, 2, 78 | tāchhīlye iti kim ? uṣṇaṃ bhuṅkte kadācit /~supi iti vartamāne 17 3, 2, 80 | sati bhojane 'śrāddham eva bhuṅkte na śrāddham iti /~vrate 18 3, 3, 4 | pratyayo bhavati /~yāvad bhuṅkte /~purā bhuṅkte /~nipātayoḥ 19 3, 3, 4 | bhavati /~yāvad bhuṅkte /~purā bhuṅkte /~nipātayoḥ iti kim ? yāvad 20 3, 3, 5 | pratyayo bhavati /~kadā bhuṅkte, kadā bhokṣyate, kadā bhoktā /~ 21 3, 3, 5 | bhokṣyate, kadā bhoktā /~karhi bhuṅkte, karhi bhokṣyate, karhi 22 3, 4, 23 | pratiṣidyate /~yad ayaṃ bhuṅkte tataḥ pacati /~yad ayam 23 3, 4, 24 | laḍādayo 'pi yathā syuḥ /~agre bhuṅkte tato vrajati /~nanu ca vāsarūpa 24 3, 4, 26 | pratyayo bhavati /~svāduṅkāraṃ bhuṅkte /~sampannaṅkāraṃ bhuṅkte /~ 25 3, 4, 26 | bhuṅkte /~sampannaṅkāraṃ bhuṅkte /~lavaṇaṅkāram /~svādumi 26 3, 4, 26 | asvādvīṃ svādvīṃ kr̥tvā bhuṅkte svāduṅ-kāraṃ bhuṅkte /~vāsarūpeṇa 27 3, 4, 26 | kr̥tvā bhuṅkte svāduṅ-kāraṃ bhuṅkte /~vāsarūpeṇa ktvā api bhavati, 28 3, 4, 26 | api bhavati, svāduṃ kr̥tvā bhuṅkte /~tumartha-adhikārāc ca 29 3, 4, 26 | yady evam, svāduṅkāraṃ bhuṅkte devadattaḥ iti ṇamulā kartur 30 3, 4, 27 | eva prayujyate /~anyathā bhuṅkte iti yavānarthastāvān eva 31 3, 4, 27 | iti gamyate /~anyathākāraṃ bhuṅkte /~evaṅ-kāraṃ bhuṅkte /~kathaṅ- 32 3, 4, 27 | anyathākāraṃ bhuṅkte /~evaṅ-kāraṃ bhuṅkte /~kathaṅ-kāraṃ bhuṅkte /~ 33 3, 4, 27 | kāraṃ bhuṅkte /~kathaṅ-kāraṃ bhuṅkte /~itthaṃ-kāraṃ bhuṅkte /~ 34 3, 4, 27 | kāraṃ bhuṅkte /~itthaṃ-kāraṃ bhuṅkte /~sidhāprayogaḥ iti kim ? 35 3, 4, 27 | kim ? anyathā kr̥tvā śiro bhuṅkte //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 36 3, 4, 30 | pratyayo bhavati /~yāvadvedaṃ bhuṅkte /~yāvallabhate tāvadbhuṅkte 37 3, 4, 31 | carmapūraṃ str̥ṇāti /~udarapūraṃ bhuṅkte //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 38 3, 4, 47 | bhavati /~mūlakopadaṃśaṃ bhuṅkte, mūlakenopadaṃśam /~ār̥drakopadaṃśam, 39 3, 4, 47 | bhavati /~mūlakenopadaśya bhuṅkte //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 40 3, 4, 56 | kim ? geham anupraviśya bhuṅkte /~nanu ābhīkṣṇye ṇamul vihita 41 3, 4, 57 | iti kim ? dvyahamupoṣya bhuṅkte /~kriyāntare iti kim ? aharatyasya 42 3, 4, 66 | artheṣu iti kim ? paryāptaṃ bhuṅkte /~pūrvasūtre śakigrahaṇam 43 5, 3, 42 | saṅkhyāyā dhā pratyayaḥ /~ekadhā bhuṅkte /~dvidhā gacchati /~tridhā /~ 44 5, 3, 44 | aikadhyaṃ kuru /~ekadhā bhuṅkte, aikadhyaṃ bhuṅkte /~prakaraṇād 45 5, 3, 44 | ekadhā bhuṅkte, aikadhyaṃ bhuṅkte /~prakaraṇād eva labdhe 46 5, 4, 17 | tatra pratyayaḥ /~pañcavārān bhuṅkte pañcakr̥tvaḥ /~saptakr̥tvaḥ /~ 47 5, 4, 17 | saṅkhyāyāḥ iti kim ? mūrīn vārān bhuṅkte /~kriyāgrahaṇam kimartham, 48 5, 4, 17 | pratyayaḥ syāt, śatavārān bhuṅkte śatakr̥tvaḥ iti ? iha na 49 5, 4, 17 | iha na syāt, śataṃ vārāṇāṃ bhuṅkte iti ? na hy atra abhyāvr̥ttau 50 5, 4, 19 | iha na sambhavati /~sakr̥d bhuṅkte /~sakr̥dadhīte /~ekaḥ pākaḥ 51 5, 4, 20 | viprakr̥ṣṭakālāḥ /~bahudhā divasasya bhuṅkte, bahukr̥tvo divasasya bhuṅkte /~ 52 5, 4, 20 | bhuṅkte, bahukr̥tvo divasasya bhuṅkte /~aviprakr̥ṣṭakāle iti kim ? 53 5, 4, 20 | kim ? bahukr̥tvo māsasya bhuṅkte //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 54 6, 1, 132| dadāti /~sa dadāti /~eṣa bhuṅkte /~sa bhuṅkte /~etattadoḥ 55 6, 1, 132| dadāti /~eṣa bhuṅkte /~sa bhuṅkte /~etattadoḥ iti kiṃ ? yo 56 6, 1, 132| iti kiṃ ? yo dadāti /~yo bhuṅkte /~sugrahaṇaṃ kim ? etau 57 6, 1, 139| vaikr̥te - upaskr̥taṃ bhuṅkte /~upaskr̥taṃ gacchati /~ 58 8, 1, 3 | bhavati yad āmreḍitasañjñam /~bhuṅkte bhuṅkte /~paśūn pśūn //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 59 8, 1, 3 | āmreḍitasañjñam /~bhuṅkte bhuṅkte /~paśūn pśūn //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 60 8, 1, 30 | narakaṃ patām /~cet - sa ced bhuṅkte /~sa ced adhīte /~caṇ - 61 8, 1, 30 | bhavati /~kaccit -kaccid bhuṅkte /~kaccid adhīte /~yatra - 62 8, 1, 30 | kaccid adhīte /~yatra - yatra bhuṅkte /~yatra adhīte /~nipātaiḥ 63 8, 1, 36 | nānudāttaṃ bhavati /~yāvad bhuṅkte /~yathā bhuṅkte /~yāvad 64 8, 1, 36 | yāvad bhuṅkte /~yathā bhuṅkte /~yāvad adhīte /~yathā adhīte /~ 65 8, 1, 37 | pūjāyām iti kim ? yāvad bhuṅkte /~yathā bhuṅkte /~anantaram 66 8, 1, 37 | yāvad bhuṅkte /~yathā bhuṅkte /~anantaram iti kim ? yāvad 67 8, 1, 39 | viṣaye /~tu - māṇavakastu bhuṅkte śobhanam /~paśya - paśya 68 8, 1, 39 | paśya - paśya māṇavako bhuṅkte śobhanam /~paśyata - paśyata 69 8, 1, 39 | paśyata - paśyata māṇavako bhuṅkte śobhanam /~aha - aha māṇavako 70 8, 1, 39 | śobhanam /~aha - aha māṇavako bhuṅkte śobhanam /~pūjāyām iti kim ? 71 8, 1, 44 | devadattaḥ pacati, āhosvid bhuṅkte /~kiṃ devadattaḥ śete, āhosvid 72 8, 1, 48 | nānudāttam bhavati /~kaścid bhuṅkte /~kaścid bhojayati /~kaścid 73 8, 1, 48 | kataraścit karoti /~katamaścid bhuṅkte /~ciduttaram iti kim ? ko 74 8, 1, 48 | ciduttaram iti kim ? ko bhuṅkte /~apūrvam ity eva, devadattaḥ 75 8, 1, 49 | nānudāttaṃ bhavati /~āho bhuṅkte /~utāho bhugkte /~āho paṭhati /~ 76 8, 1, 49 | apūrvam ity eva, devadatta āho bhuṅkte /~devadatta utāho bhuṅkte //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 77 8, 1, 49 | bhuṅkte /~devadatta utāho bhuṅkte //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 78 8, 1, 60 | gamayati /~svayaṃ ha odanaṃ bhuṅkte 3, upādhyāyaṃ saktūn pāyayati /~ 79 8, 1, 61 | gamayati /~svayamaha odanaṃ bhuṅkte 3, upādhyāyaṃ saktūn pāyayati /~ 80 8, 1, 66 | nānudāttam bhavati nityam /~yo bhuṅkte /~yaṃ bhojayati /~yena bhuṅkte /~ 81 8, 1, 66 | bhuṅkte /~yaṃ bhojayati /~yena bhuṅkte /~yasmai dadāti /~yatkāmāste