Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhavatordevadattah 1 bhavatputro 1 bhavatu 4 bhavaty 81 bhavatyah 1 bhavatyakarah 1 bhavatyanatarasyam 1 | Frequency [« »] 81 48 81 58 81 arthesu 81 bhavaty 81 bhunkte 81 vrrddhir 80 38 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhavaty |
Ps, chap., par.
1 Ref | pratyāhārārtham /~tasya grahaṇaṃ bhavaty ekenauran rapraḥ (*1,1.51) 2 Ref | artham /~tasya grahaṇaṃ bhavaty ekena /~eṅi pararūpam (* 3 Ref | artham /~tasya grahaṇaṃ bhavaty ekena /~śaś-cho 'ti (*8, 4 Ref | artham /~tasya grahaṇaṃ bhavaty ekena /~ato dīrgho yañi (* 5 Ref | artham /~tasya grahaṇaṃ bhavaty ekena /~naś-chavy-apraśān (* 6 1, 1, 43 | sarvanāma-sthāna-sañjñā pūrveṇa bhavaty eva /~rājā, rājānau, rājānaḥ /~ 7 2, 1, 57 | lohitaśāliḥ /~kvacin na bhavaty eva, rāmo jāmadagnyaḥ, arjunaḥ 8 2, 2, 11 | tavyatā sānubandhakena samāso bhavaty eva, brāhmaṇa-kartavyam /~ 9 2, 2, 11 | viśeṣyeṇa bahulam (*2,1.57) iti bhavaty eva samāsaḥ /~purvanipātaś 10 2, 3, 36 | 3.36:~ saptamī vibhaktir bhavaty adhikaraṇe kārake, cakārād 11 2, 3, 72 | śabdair yoge tr̥tīyā vibhaktir bhavaty anyatarasyām, pakṣe ṣaṣthī 12 2, 4, 32 | nvādeśa-viṣayasya aś-ādeśo bhavaty anudāttaḥ, tr̥tīya-adau 13 2, 4, 56 | dhātoḥ vī ity ayam ādeśo bhavaty ārdhadhātuke parato ghañapau 14 2, 4, 63 | ity anantarāpatye 'pi lug bhavaty eva /~yaskāḥ /~labhyāḥ /~ 15 2, 4, 67 | tebhyaś ca bahuṣu lug bhavaty eva, haritaḥ, kiṃdāsāḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 2, 4, 73 | adiprabhr̥tibhya uktas tato na bhavaty api - vr̥traṃ hanti /~ahiḥ 17 2, 4, 83 | amādeśas tu tasya supo bhavaty apañcamyāḥ /~etasmin pratiṣiddhe 18 3, 1, 6 | vijñāyate, tena kvacin na bhavaty api /~mānayati /~bādhayati /~ 19 3, 1, 11 | salopaḥ, tadabhāve 'pi kyaṅ bhavaty eva /~śyena ivācarati kākaḥ 20 3, 1, 12 | prātipadikebhyo 'cvyantebhyo bhuvi bhavaty arthe kyaṅ pratyayo bhavati, 21 3, 1, 13 | lohitādibhyo ḍājantebhyaś ca bhavaty arthe kyaṣ pratyayo bhavati /~ 22 3, 1, 63 | asmāt parasya cleḥ ciṇādeśo bhavaty anyatarasyām /~adohi gauḥ 23 3, 2, 109| anyopasarga-pūrvān nirupasargāc ca bhavaty eva /~samīyivān /~īyivān /~ 24 3, 3, 12 | tena apavāda-visaye 'pi bhavaty eva /~kāṇḍalāvo vrajati /~ 25 3, 4, 68 | ca vācyaḥ pakṣe ucyate /~bhavaty asau bhavyaḥ, bhavyam anena 26 3, 4, 110| niyamasya /~śrūyamāne hi sici bhavaty eva, akārṣuḥ, ahārṣuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27 4, 1, 55 | vidyamāna-lakṣaṇas tu pratiṣedho bhavaty eva /~nāsikā-ādyantāt prātipadikāt 28 4, 1, 93 | prathamaprakr̥ter apatyaṃ bhavaty eva /~gargasya apatyaṃ gārgiḥ /~ 29 4, 1, 93 | prathamaprakr̥ter apatyaṃ bhavaty eva /~gargasya apatyaṃ gārgiḥ /~ 30 4, 1, 160| vaicitrya-artham /~kavcin na bhavaty eva, dākṣiḥ /~plākṣiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 31 4, 2, 60 | aukthikya-śabdāc ca pratyayo na bhavaty eva, anabhidhānāt /~vidyālakṣaṇa- 32 4, 3, 103| tasya api tadviṣayatā bhavaty eva /~śaunakādibhyaś chandasi (* 33 4, 3, 165| lug na bhavati, añas tu bhavaty eva /~jāmbavāni phalāni, 34 5, 1, 54 | adhyardha-pūrva-dvigoḥ iti lug bhavaty eva /~nakāraḥ svarārthaḥ /~ 35 5, 2, 56 | parasya ḍaṭaḥ tamaḍāgamo bhavaty anyatarasayām /~pūraṇādhikārāt 36 5, 2, 96 | śabdāt ākārāntāt lac pratyayo bhavaty anyatarasyāṃ matvarthe /~ 37 5, 2, 97 | prātipadikebhyo lac pratyayo bhavaty anyatarasyāṃ matvarthe /~ 38 5, 2, 115| sambadhyate ity uktam, tena kvacid bhavaty api, kāryī, hāryī, taṇḍulī, 39 5, 2, 116| bhavato matvarthe /~matub bhavaty eva /~vrīhī, vrīhikaḥ, vrīhimān /~ 40 5, 3, 21 | vartamānebhyaḥ rhil pratyayo bhavaty antarasyām /~karhi, kadā /~ 41 5, 3, 44 | pratyayasya dhyamuñ ādeśaḥ bhavaty anyatarasyām /~ekadhā rāśiṃ 42 5, 3, 46 | pratyayasya edhāc ādeśo bhavaty anyatrasyām /~cakāro vikalpānukarṣaṇa- 43 5, 3, 55 | tadātiśāyikāntād aparaḥ pratyayo bhavaty eva /~devo vaḥ savitā prārpayatu 44 5, 3, 62 | śabdasya ca jya ity ayam ādeśo bhavaty ajādyoḥ pratyayayoḥ parataḥ /~ 45 5, 3, 64 | śabdayoḥ kan ity ayam ādeśo bhavaty anyatarasyām ajadyoḥ parataḥ /~ 46 5, 3, 113| ca svārthe ñyaḥ pratyayo bhavaty astriyām /~kāpotapākyaḥ, 47 5, 4, 105| tatpuruṣāṭ ṭac pratyayo bhavaty anyatarasyām /~kubrahmaḥ, 48 6, 1, 28 | āpyānaścandramāḥ /~āṅpūrvasyāndhūdhasoḥ bhavaty eva, āpīno 'ndhuḥ, āpīnamūdhaḥ 49 6, 1, 99 | tu samudāyānukaraṇaṃ tadā bhavaty eva pūrveṇa pararūpam, paṭatpaṭeti 50 6, 1, 169| vigrahābhāvena nityasamāsas tatra bhavaty eva vikalpaḥ, avācā brāhmaṇena, 51 6, 1, 182| prāṅbhyām /~nalopaviṣaye tu bhavaty eva vibhakter udāttatvam /~ 52 6, 2, 147| api teṣām antodāttatvam bhavaty eva /~viṣayaniyamārtha eva+ 53 6, 2, 170| niṣṭhāntasya pūrvanipāto na bhavaty eva asmād eva jñāpakāt /~ 54 6, 2, 197| samāsāntasya antodāttatvaṃ pakṣe bhavaty eva /~dvimūrdhaḥ /~trimūrdhaḥ /~ 55 6, 3, 53 | pādasya pad ity ayam ādeśo bhavaty atadarthe /~pādau vidhyanti 56 6, 3, 61 | vr̥ṣalībhūtam /~bhrūkuṃsādīnāṃ tu bhavaty eva /~bhrukuṃsaḥ /~bhrukuṭiḥ /~ 57 6, 3, 83 | vopasarjanasya (*6,3.82) iti pakṣe bhavaty eva sahbāvaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 58 6, 3, 92 | bhavati /~kadrīcī ity atra tu bhavaty eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 59 6, 3, 109| ṣoḍaśa /~dhāsu vā ṣaṣa utvaṃ bhavaty uttarapadādeśca ṣṭutvam /~ 60 6, 3, 110| sthāne ahan ity ayam ādeśo bhavaty anyatarasyāṃ ṅau parataḥ /~ 61 6, 4, 12 | tu na upadhālakṣaṇaḥ sa bhavaty eva /~vr̥trahāyate /~bhrūṇahāyate /~ 62 6, 4, 35 | hiśabdasya tadā apy ādeśo bhavaty eva /~śādhi ity ādyudāttam 63 6, 4, 98 | eteṣām aṅgānām upadhāyā lopo bhavaty ajādau pratyaye kṅiti anaṅi 64 7, 1, 35 | āśiṣi viṣaye tātaṅ ādeśo bhavaty anyatarasyām /~jīvatād bhavān /~ 65 7, 2, 10 | nyāyyavikaraṇayor buddhisidhyor iḍ bhavaty eva /~bodhitā /~sidhitā /~ 66 7, 2, 17 | ghaṭaḥ kartum /~bhāve na bhavaty eva, śaktamanena /~asyaterbhāve, 67 7, 2, 17 | asitamanena /~ādikarmaṇi ca na bhavaty eva, astaḥ kāṇḍaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 68 7, 2, 102| tyadādipradhāne tu śabde bhavaty eva, paramasaḥ paramatau, 69 7, 3, 4 | tadādāv api hi vr̥ddhiriyaṃ bhavaty eva /~sphyakr̥tasya apatyam 70 7, 3, 91 | kriyate, tena+eva jñāpyate bhavaty eṣā paribhāṣā yasmin vidhis 71 7, 4, 15 | ābantasyāṅgasya kapi hrasvaḥ na bhavaty antarasyām /~bahukhaṭvākaḥ, 72 7, 4, 93 | ācāryapravr̥ttir jñāpayati bhavaty evaṃ jātīyakānām ittvam 73 8, 1, 52 | sarvagrahaṇānuvr̥ttestu iha bhavaty eva, āgaccha devadatta grāmam 74 8, 1, 56 | asya loḍantasya highāto bhavaty eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 75 8, 1, 72 | hi āmantritādyudāttatvaṃ bhavaty eva /~iha imaṃ me gaṅge 76 8, 2, 50 | vātastu tasya karaṇam iti bhavaty eva natvam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 77 8, 2, 69 | lupyate tatra pratyayalakṣaṇaṃ bhavaty eva, yathā he dīrghaho ' 78 8, 3, 20 | laghuprayatnataraḥ tu bhavaty eva yakāraḥ /~bho atra bhoyatra /~ 79 8, 4, 34 | pūñgrahaṇaṃ draṣṭavyam /~pūṅo hi bhavaty eva ṇatvam, prapavaṇaṃ somasya 80 8, 4, 48 | tattvakathane dvirvacanaṃ bhavaty eva, puatrānatti iti puttrādinī /~ 81 8, 4, 67 | teṣāṃ hi matena svarito bhavaty eva /~udāttasvaritaparasya