Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] arthebhyas 11 arthebhyo 4 arthena 8 arthesu 81 arthesv 1 arthi 2 arthikah 1 | Frequency [« »] 81 47 81 48 81 58 81 arthesu 81 bhavaty 81 bhunkte 81 vrrddhir | Jayaditya & Vamana Kasikavrtti IntraText - Concordances arthesu |
Ps, chap., par.
1 1, 3, 32 | yamārambhaḥ /~gandhana-ādiṣv artheṣu vartamānat karoter ātmanepadaṃ 2 1, 3, 38 | parasmaipade prāpte vr̥tty-ādiśv artheśu karmer dhator ātmanepadaṃ 3 1, 3, 39 | upaparāpūrvāt kramater vr̥tty-ādiśv artheṣu vartamānād ātmanepadaṃ bhavati /~ 4 1, 4, 52 | māṇavakaṃ grāmam /~gaty-artheṣu nīvahyoḥ pratiṣedho vaktavyaḥ /~ 5 1, 4, 69 | arthe vartate /~sa gaty-artheṣu dhātuṣu vadatau ca gatisañjño 6 2, 1, 6 | vartate /~vibhaktyādiśv artheṣu yadavyayaṃ vartate tat samarthena 7 2, 2, 24 | varjayitvā sarveṣu vibhakty-artheṣu bahuvrīhir bhavati /~prāptam 8 3, 1, 101| paṇitavya anirodha ity eteṣv artheṣu yathā-saṅkhyam /~avadhyam 9 3, 1, 117| muñja kalka hali ity eteṣu artheṣu vodhyeṣu /~vipūrvāt pavater 10 3, 2, 56 | āḍhyādiṣu karmasu upapadeṣu cvy-artheṣu acvyanteṣu karoteḥ dhātoḥ 11 3, 3, 41 | rāśīkaranam upasamādhānam /~eteṣv artheṣu cinoteḥ ghañ pratyayaḥ bhavati, 12 3, 3, 111| utpattiḥ janma /~eteṣv artheṣu dhātoḥ ṇvuc pratyayo bhavati /~ 13 3, 3, 113| pratyayāḥ lyuṭ ca bhaulam artheṣu bhavanti /~yatra vihitās 14 3, 3, 126| duḥ-suṣu kr̥cchra-akr̥ccra-artheṣu khal || PS_3,3.126 ||~ _____ 15 3, 3, 126| upapadeṣu kr̥cchrākr̥cchra-artheṣu dhatoḥ khal pratyayo bhavati /~ 16 3, 3, 126| kaṭaḥ /~kr̥cchrākr̥cchra-artheṣu iti kim ? īṣatkāryaḥ /~lakāraḥ 17 3, 3, 128| svaryate /~kr̥cchrākr̥cchra-artheṣu īṣadādiṣu upapadeṣu ākārāntebhyo 18 3, 3, 129| īṣadādisu kr̥cchrākr̥cchra-artheṣu upapadeṣu gaty-arthebhyo 19 3, 3, 146| kiṃkila-asty-artheṣu lr̥ṭ || PS_3,3.146 ||~ _____ 20 3, 3, 146| vidyatayaḥ /~kiṃkila-asty-artheṣu upapadeṣu anavaklr̥pty-amarṣayoḥ 21 3, 3, 157| icchā-artheṣu liṅ-loṭau || PS_3,3.157 ||~ _____ 22 3, 3, 161| prārthanam yācñā /~vidhyādiṣv artheṣu dhātoḥ liṅ pratyayo bhavati /~ 23 3, 3, 162| bhavati dhātoḥ vidhyādiṣu artheṣu /~yogavibhāga uttarārthaḥ /~ 24 3, 3, 163| avasaraḥ prāpta-kālatā /~eteṣv artheṣu dhātoḥ kr̥tya-sañjñakāḥ 25 3, 4, 33 | asmāṇṇyantād dhātoḥ cel-artheṣu karmasu upapadeṣu ṇamul 26 3, 4, 65 | labha-krama-saha-arha-asty-artheṣu tumun || PS_3,4.65 ||~ _____ 27 3, 4, 65 | śaka-ādiṣu upapadeṣu asty-artheṣu vā dhātumātrāt tumun pratyayo 28 3, 4, 65 | arhati bhoktum /~asty-artheṣu khalv api - asti bhoktum /~ 29 3, 4, 66 | paryāpti-vacaneṣv alam-artheṣu || PS_3,4.66 ||~ _____START 30 3, 4, 66 | kim ? alaṃ kr̥tvā /~alam-artheṣu iti kim ? paryāptaṃ bhuṅkte /~ 31 4, 1, 19 | āsurāyaṇī /~śaiṣikeṣv artheṣu iñś ca (*4,2.112) ity aṇi 32 4, 1, 42 | prātipadikebhya ekādaśasu vr̥ttyādiṣv artheṣu yathāsaṅkhyaṃ ṅīṣ pratyayo 33 4, 1, 84 | prātipadikebhyaḥ prāgdīvyatīyeṣv artheṣu aṇ pratyayo bhavati /~patyuttarapadād 34 4, 1, 85 | prātipadikāt prāgdīvyatīyeṣv artheṣu ṇyaḥ pratyayo bhavati /~ 35 4, 1, 86 | utsādibhyaḥ prāgdīvyatīyeṣu artheṣu añ pratyayo bhavati /~aṇas 36 4, 1, 102| yathāsaṅkhyaṃ bhr̥guvatsāgrāyaṇeṣu artheṣu apatya-viśeṣeṣu /~śāradvatāyano 37 4, 2, 71 | asminn asti ity evam ādiṣv artheṣu /~aṇo 'pavādaḥ /~araḍu - 38 4, 2, 96 | alaṅkāra ity eteṣu jatādiṣv artheṣu ḍhakañ pratyayo bhavati /~ 39 4, 3, 38 | saptamī-samārthāt kr̥tādiṣv artheṣu yathāvihitaṃ pratyayaḥ bhavati /~ 40 4, 3, 43 | samārthebhyaḥ sādhv-ādiṣv artheṣu yathāvihitaṃ pratyayo bhavati /~ 41 4, 4, 2 | khanati jayati jitam ity eteṣv artheṣu ṭhak pratyayo bhavati /~ 42 4, 4, 91 | śabdebhyo 'ṣṭasv eva tāryādiṣv artheṣu yathāsaṅkhyaṃ yat pratyayo 43 4, 4, 97 | śabdebhyaḥ triṣv eva karaṇādiṣv artheṣu yathāsaṅkhyaṃ yat pratyayo 44 5, 1, 2 | pratyayo bhavati prāk-krītiyeṣv artheṣu /~chasya apavādaḥ /~śaṅkavyaṃ 45 5, 1, 3 | kambalāt prākkrītīyeṣv artheṣu yat pratyayo bhavati sañjñāyāṃ 46 5, 1, 4 | prātipadikebhyaḥ prakkrītīyeṣv artheṣu vibhāṣā yat pratyayo bhavati /~ 47 5, 1, 20 | pratyayo bhavati ārhīyeṣv artheṣu /~ṭhaño 'pavādaḥ /~naiṣkikam /~ 48 5, 1, 21 | aśate 'dhidheye ārhīyeṣv artheṣu /~kano 'pavādaḥ /~śatena 49 5, 1, 22 | pratyayo bhavati ārhīyeṣu artheṣu /~ṭhaño 'pavādaḥ /~pañcabhiḥ 50 5, 1, 23 | iḍ-āgamo bhavati ārhīyeṣv artheṣu /~tāvatikaḥ, tāvatkaḥ /~ 51 5, 1, 24 | asañjñāyāṃ viṣaye ārhīyeṣv artheṣu /~viṃśakaḥ /~triṃśakaḥ /~ 52 5, 1, 25 | pratyayo bhavati ārhīyeṣv artheṣu /~ṭhaño 'pavādaḥ /~ṭakāro 53 5, 1, 26 | pratyayo bhavati ārhīyeṣv artheṣu /~ṭhaño 'pavādaḥ /~pakṣe 54 5, 1, 27 | pratyayo bhavati ārhīyeṣv artheṣu /~ṭhak-ṭhañor apavādaḥ /~ 55 5, 1, 32 | viṃśatika-śabdāntāt ārhīyeṣv artheṣu khaḥ pratyayo bhavati /~ 56 5, 1, 33 | khārī-śabdānatāt ārhīyeṣv artheṣu īkan pratyayo bhavati /~ 57 5, 1, 34 | śata-śabdāntāt ārhīyeṣv artheṣu yat pratyayo bhavati /~avyardhapaṇyam /~ 58 5, 1, 35 | adhyardhapūrvād dvigor ārhīyeṣv artheṣu vā yat pratyayo bhavati /~ 59 5, 1, 36 | chāṇāntāt prātipadikād ārhīyeṣv artheṣu aṇ pratyayo bhavati, cakārād 60 5, 1, 50 | dvitīyāsamarthād dharaty-ādiṣv artheṣu yathāvihitaṃ pratyayo bhavati /~ 61 5, 1, 51 | pratyayau bhavato haratyādiṣv artheṣu /~vasnaṃ harati vahati vā 62 5, 1, 52 | dvitiyāsamarthāt sambhavatyādiṣv artheṣu yathāvihitaṃ pratyayo bhavati /~ 63 5, 1, 53 | nyatarasyāṃ saṃbhavādiṣv artheṣu khaḥ bhavati /~ṭhaño 'pavādaḥ /~ 64 5, 1, 54 | antād dvigoḥ saṃbhavatyādiṣv artheṣu ṣṭhan pratyayo bhavati, 65 5, 1, 55 | śabdānatād dvigoḥ saṃbhavatyādiṣv artheṣu lukkhau bhavataḥ /~cakārāt 66 5, 1, 85 | dvitīyāsmārthād adhīṣṭādiṣu artheṣu khaḥ pratyayo bhavati /~ 67 5, 1, 86 | śabdāntād dvigoḥ nirvr̥ttādisu artheṣu pañcasu vā khaḥ pratyayo 68 5, 1, 87 | antād dvigoḥ nirvr̥ttādiṣu artheṣu vā khaḥ pratyayo bhavati /~ 69 5, 1, 88 | varṣāntād dvigor nirvr̥ttādiṣv artheṣu vā khaḥ pratyayo bhavati /~ 70 5, 1, 89 | śabdāntād dvigor nirvr̥ttādiṣv artheṣu utpannasya pratyayasya nityaṃ 71 5, 1, 91 | prātipadikāt nivr̥ttādiṣv artheṣu chandasi viṣaye chanḥ pratyayo 72 5, 1, 92 | chandasi viṣaye /~nirvr̥ttādiṣv arthesu khaḥ pratyayo bhavati, cakārāc 73 5, 1, 93 | kāya, sukara ity eteṣv artheṣu ṭhañ pratyayo bhavati /~ 74 5, 2, 9 | bhakṣayati neya ity eteṣv artheṣu khaḥ pratyayo bhavati /~ 75 5, 3, 71 | sarvanāmnāṃ ca prāgivīyeṣv artheṣu akac pratyayo bhavati, sa 76 6, 1, 139| vākyasya adhyāhāraḥ /~eteṣv artheṣu gamyamānesu karotau dhātau 77 6, 4, 144| taitilāḥ, jājalāḥ /~śaiśikeṣv artheṣu vr̥ddhatvād atra chaḥ prāpnoti /~ 78 7, 2, 18 | anāyāsa bhr̥śa ity eteṣv artheṣu /~kṣubdha iti bhavati manthābhidhānaṃ 79 7, 3, 30 | vr̥ddhinimittamapatyādiṣu artheṣu nañsamāsād eva vidyate /~ 80 7, 4, 34 | pipāsā gardha ity eteṣu artheṣu /~aśanāya ity aśanaśabdasya 81 8, 1, 15 | yajñapātraprayoga abhivyakti ity eteṣu artheṣu /~tatra rahasyaṃ dvandvaśabdavācyam,