Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] tavargau 1 tavargena 2 tavarsyah 1 tavat 80 tavata 1 tavatah 1 tavatalau 1 | Frequency [« »] 80 38 80 gramam 80 purvasya 80 tavat 79 29 79 30 79 diyate | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tavat |
Ps, chap., par.
1 1, 1, 24 | sañjñā bhavati /~ṣa-kārāntā tāvat--ṣaṭ tiṣṭhanti /~ṣaṭ pśye /~ 2 1, 3, 23 | ātmanepadaṃ bhavati /~prakāśane tāvat -- tiṣṭhate kanyā dhātrebhyaḥ /~ 3 1, 3, 32 | prayojano viniyogaḥ /~gandhane tāvat -- utkurute /~udākurute /~ 4 1, 3, 38 | tāyanaṃ sphītatā /~vr̥ttau tāvat --r̥kṣvasya kramate buddhiḥ /~ 5 1, 4, 57 | bhaviṣyati /~nañ /~yāvat /~tāvat /~tvā /~tvai /~dvai /~rai /~ 6 1, 4, 66 | manohatya payaḥ pibati /~tāvat pibati yāvad asya abhilāśo 7 1, 4, 90 | sañjñā bhavanti /~lakṣaṇe tāvat - vr̥kṣaṃ prati vidyotate 8 2, 1, 6 | sambadhyate /~vibhaktivacane tāvat -- strīṣvadhikr̥tya kathā 9 2, 1, 51 | bhavati /~taddhita-arthe tāvat - pūrvasyāṃ śālāyāṃ bhavaḥ, 10 2, 1, 52 | bhavati /~taddhita-arthe tāvat - pañcasu kapāleśu saṃskr̥taḥ 11 2, 4, 2 | aṅgānāṃ ca /~prāṇy-aṅgānāṃ tāvat - pāṇi-pādam /~śirogrīvam /~ 12 2, 4, 58 | aṇḍañoryūni lug bhavati /~ṇyāntāt tāvat -- kurv-ādibhyo ṇyaḥ (*4, 13 2, 4, 71 | tadgrahaṇena gr̥hyante /~dhātos tāvat - putrīyati /~ghaṭīyati /~ 14 3, 1, 66 | ta-śabde parataḥ /~bhāve tāvat -- aśāyi bhavatā /~karmaṇi 15 3, 1, 119| pratyayo bhavati /~pade tāvat -- pragr̥hyaṃ padam, yasya 16 3, 2, 1 | pratyayo bhavati /~nirvartyaṃ tāvat -- kumbhakāraḥ /~nagarakāraḥ /~ 17 3, 2, 20 | ānulomyam anukūlatā /~hetau tāvat - śokakarī kanyā /~yaśaskarī 18 3, 2, 129| pratyayo bhavati /~tācchīlye tāvat - katīha muṇḍayamānāḥ /~ 19 3, 2, 135| svara-arthaḥ /~tacchīle tāvat - kartā kaṭān /~vaditā janāpavādān /~ 20 3, 3, 37 | karaṇam abhreṣaḥ /~dyūte tāvat - pariṇāyena śārān hanti /~ 21 3, 3, 41 | ca kakāra ādeśaḥ /~nivāse tāvat - cikhallinikāyaḥ /~citau - 22 3, 3, 111| ktinnādīnām apavādaḥ /~paryāye tāvat - bhavataḥ śāyikā /~bhavato ' 23 3, 3, 145| bhavati /~anavaklr̥ptau tāvat - na avakalpayāmi, na sambhāvayāmi, 24 3, 3, 161| pratyayo bhavati /~vidhau tāvat - kaṭam kuryāt /~grāmaṃ 25 3, 3, 162| yogavibhāga uttarārthaḥ /~vidhau tāvat - kaṭaṃ tāvat bhavān karotu /~ 26 3, 3, 162| uttarārthaḥ /~vidhau tāvat - kaṭaṃ tāvat bhavān karotu /~grāmaṃ bhavān 27 3, 4, 20 | pratyayo bhavati /~pareṇa tāvat - aprāpya nadīṃ parvataḥ 28 3, 4, 76 | adhikaraṇesu /~bhrauvya-arthebhyaḥ tāvat - āsito devadattaḥ, āsitaṃ 29 4, 1, 2 | asya+ekavākyatā /~ṅy-antāt tāvat - kumārī /~gaurī /~śārṅgaravī /~ 30 4, 1, 22 | parimāṇam /~aparimāṇa-antāt tāvat - pañcabhir aśvaiḥ krītā 31 4, 1, 26 | pratyayo bhavati /~saṅkhyādeḥ tāvat - dvyūdhnī /~tryūdhnī /~ 32 4, 1, 114| bhavitavyam /~r̥ṣibhyas tāvat - vāsiṣṭhaḥ /~vaiśvāmitraḥ /~ 33 4, 1, 171| año 'pavādaḥ /~vr̥ddhāt tāvat - āmbaṣṭhyaḥ /~sauvīryaḥ /~ 34 4, 1, 178| prācyebhyaḥ kṣatriyebhyas tāvat - pāñcālī /~vaidehī /~āṅgī /~ 35 4, 2, 76 | vācye sālve prāci /~sauvīre tāvat - dattamitreṇa nirvr̥ttā 36 4, 2, 94 | prakr̥ti-viśeṣa+upādāna-mātreṇa tāvat pratyayā vidhīyante /~teṣāṃ 37 4, 2, 125| apavādaḥ /~avr̥ddhāj janapadāt tāvat - aṅgāḥ /~vaṅgāḥ /~kaliṅgāḥ /~ 38 4, 2, 141| 2.123) iti ca /~akāntāt tāvat - ārīhaṇakīyam /~draughaṇakīyam /~ 39 4, 3, 16 | artham /~sandhivelādibhyas tāvat - sāndhivelam /~sāṃdhyam /~ 40 4, 3, 68 | aṇo 'pavādaḥ /~kratubhyas tāvat - agniṣṭomasya vyākhyānaḥ, 41 4, 3, 72 | aṇāder apavādaḥ /~dvyacas tāvat - aiṣṭikaḥ /~pāśukaḥ /~r̥kārāntāt - 42 4, 3, 77 | bādhate /~vidyā-sambandhebhyas tāvat - upādhyāyād āgataṃ aupādhyāyakam /~ 43 4, 3, 78 | vidyā-sambandha-vācibhyas tāvat - hotur āgataṃ hautr̥kam /~ 44 4, 3, 81 | hetuḥ kāraṇam /~hetubhyas tāvat - samādāgatam samarūpyam, 45 4, 3, 104| liṅgam /~kalāpyanatevāsibhyaḥ tāvat - haridruṇā proktam adhīyate 46 4, 3, 105| muninā proktāḥ /~brāhmaṇeṣu tāvat - bhāllavinaḥ /~śāṭyāyaninaḥ /~ 47 4, 3, 125| paratvād bādhate /~vaire tavat - bābhravyaśālaṅkāyanikā /~ 48 4, 3, 144| pratyayo bhavati /~vr̥ddhebhyas tāvat - āmramayam /~śālamayam /~ 49 4, 4, 128| lugakārekārarephāś ca vaktavyāḥ /~luk tāvat - tapaśca tapasyaśca /~nabhaśca 50 5, 1, 134| daveta ity ucyate /~ślāghāyāṃ tāvat - gārgikayā ślāghate /~kāṭhikayā 51 5, 2, 94 | matubādayaḥ //~ [#520]~ bhūmni tāvat - gomān /~nindāyām - kuṣṭhī /~ 52 5, 2, 115| tau smr̥tau /~ekākṣarāt tāvat - svavān /~khavān /~kr̥taḥ - 53 5, 2, 121| samuccīyate eva /~asantāt tāvat - yaśasvī, payasvī /~māyāvī /~ 54 5, 2, 128| bhavati matvarthe /~dvandvāt tāvat - kaṭakavalayinī /~śaṅkhanūpuriṇī /~ 55 5, 3, 26 | chandasi viṣaye /~hetau tāvat - kathā grāmaṃ na pr̥cchasi /~ 56 5, 3, 100| devapathādiṣu //~arcāsu tāvat - śivaḥ /~viṣṇuḥ /~citrakarmaṇi - 57 5, 3, 116| iti /~dāmanyādibhyas tāvat - dāmanīyaḥ, dāmanīyau, 58 6, 1, 139| pūrvaḥ bhavati /~pratiyatne tāvat - edho dakasya+upaskurute /~ 59 6, 4, 62 | vighātī //~ [#746]~ajantānāṃ tāvat - cāyiṣyate, ceṣyate /~acāyiṣyata, 60 6, 4, 75 | pi na bhavataḥ /~amāṅyoge tāvat - janiṣṭhā ugraḥ /~kāmamūnayīḥ /~ 61 7, 1, 54 | nuḍāgamo bhavati /~hrasvāntāt tāvat - vr̥kṣāṇām /~plakṣāṇām /~ 62 7, 4, 2 | hrasvo na bhavati /~aglopināṃ tāvat - mālāmākhyat amamālat /~ 63 8, 1, 8 | nābhidheyadharmāḥ /~asūyāyām tāvat - māṇavaka 3 māṇavaka, abhirūpaka 64 8, 1, 35 | ity arthaḥ /~tatra anekaṃ tāvat - anr̥taṃ hi matto vadati, 65 8, 1, 56 | nānudāttaṃ bhavati /~yatparaṃ tāvat - gavāṃ gotramudasr̥jo yadaṅgiraḥ /~ 66 8, 1, 58 | parigr̥hyante /~caśabde tāvat - devadattaḥ pacati ca khādati 67 8, 2, 2 | sarvatrāsiddhatvaṃ bhavati /~subvidhau tāvat rājabhiḥ, takṣabhiḥ ity 68 8, 2, 9 | na bhavati /~makārāntāt tāvat kiṃvān /~śaṃvān /~makāropadhāt - 69 8, 2, 15 | matorvattvaṃ bhavati /~ivarṇāntāt tāvat - trivatī yājyānuvākyā bhavati /~ 70 8, 2, 42 | ca dakārasya /~rephāntāt tāvat - āstīrṇam /~vistīrṇam /~ 71 8, 2, 103| ayaṃ plutavidhiḥ /~asūyāyāṃ tavat - māṇavaka3 māṇavaka, abhirūpaka3 72 8, 2, 104| ākāṅkṣati ity arthaḥ /~kṣiyāyāṃ tāvat - svayaṃ rathena yāti3, 73 8, 3, 1 | chandasi viṣaye /~matvantasya tāvat - indra marutva iha pāhi 74 8, 3, 58 | abhisambadhyate /~nuṃvyavāye tāvat - sarpiṃṣi /~yajūṃṣi havīṃṣi 75 8, 3, 59 | bhavati ādeśaḥ /~ādeśasya tāvat - siṣeva /~suṣvāpa /~pratyayasya - 76 8, 3, 68 | bhāvaḥ āvidūryam /~ālambane tāvat - avaṣṭabhyāste /~avaṣṭabhya 77 8, 4, 2 | ṇakārādeśo bhavati /~aḍvyavāye tāvat - karaṇam /~haraṇam kiriṇā /~ 78 8, 4, 6 | vibhāṣā /~oṣadhivācibhyas tāvat - dūrvāvaṇam, dūrvāvanam /~ 79 8, 4, 11 | bhavati /~prātipadikānte tāvat - māṣavāpiṇau, māṣavāpinau /~ 80 8, 4, 27 | chandasi viṣaye /~dhātusthāt tāvat - agne rakṣā naḥ /~śikṣā