Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] purvasutrad 3 purvasutre 10 purvasutrena 5 purvasya 80 purvasyaa 1 purvasyah 2 purvasyai 2 | Frequency [« »] 81 vrrddhir 80 38 80 gramam 80 purvasya 80 tavat 79 29 79 30 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances purvasya |
Ps, chap., par.
1 1, 1, 19 | rtha-grahaṇād bhavet /~pūrvasya cet savarṇo 'sāvāḍāmbhāvaḥ 2 1, 1, 23 | anuvr̥ttes tataḥ saṅkhyā-pūrvasya dvigu-sañjñāyāṃ śūrpād añ 3 1, 1, 45 | śiṣṭaḥ, śiṣṭavān /~samudāyāt pūrvasya mā bhūt /~upadhā-pradeśāḥ-- 4 1, 1, 45 | tasminn iti nirdiṣṭe pūrvasya (*1,1.66) /~tasmin iti saptamy- 5 1, 1, 45 | iti saptamy-artha-nirdeśe pūrvasya-iva kāryaṃ bhavati, na-uttarasya /~ 6 1, 1, 45 | uttarasya-iva kāryaṃ bhavati, na pūrvasya /~tiṅṅ-atiṅaḥ (*8,1.28) -- 7 1, 2, 40 | udāttaṃ tasmin parabhūte pūrvasya sarasvati iti ikārasya sannatara 8 1, 2, 47 | grahaṇa-sāmarthyat eka-ādeśaḥ pūrvasya antavan-na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 1, 4, 40 | praty-āṅbhyāṃ śruvaḥ pūrvasya kartā || PS_1,4.40 ||~ _____ 10 1, 4, 40 | 4.40:~ prati āṅ ity evaṃ pūrvasya śr̥ṇoteḥ kārakam sampradāna- 11 1, 4, 40 | sañjñaṃ bhavati /~kīdr̥śam ? pūrvasya kartā /~pratipūrva āṅpūrvaś 12 1, 4, 41 | START JKv_1,4.41:~ pūrvasya kartā iti vartate /~anupūrvasya 13 1, 4, 48 | upa anu adhi ā ity evaṃ pūrvasya vasater ādhāro yaḥ, tat 14 2, 1, 2 | gārgyaḥ /~para-grahaṇam kim ? pūrvasya mā bhūt /~devadatta, kuṇḍenāṭan /~ 15 2, 1, 37 | vr̥kabhītiḥ /~vr̥kabhīḥ /~pūrvasya+eva ayaṃ bahulagrahaṇasya 16 2, 1, 58 | madhyamapuruṣaḥ /~vīrapuruṣaḥ /~pūrvasya+eva ayaṃ prapañcaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17 3, 1, 4 | START JKv_3,1.4:~ pūrvasya ayam apavādaḥ /~supaḥ pitaś 18 3, 1, 114| nityaṃ kyab nipātyate /~mr̥ṣā-pūrvasya mr̥ṣodyam /~rocate 'sau 19 3, 2, 106| ātatāna /~liḍ-grahaṇaṃ kim, na pūrvasya+eva prakr̥tasya ādeśāvidhāne 20 3, 3, 74 | START JKv_3,3.74:~ āṅ pūrvasya hvayater dhātoḥ samprasāraṇam, 21 3, 3, 79 | START JKv_3,3.79:~ pra-pūrvasya hanteḥ praghaṇaḥ praghāṇaḥ 22 3, 3, 81 | START JKv_3,3.81:~ apa-pūrvasya hanteḥ apaghanaḥ iti nipātyate, 23 3, 4, 10 | rohaṇāya /~vyathernañ-pūrvasya iṣyai-pratyayaḥ - avyathiṣyai /~ 24 3, 4, 20 | yogaḥ prāvarayogaḥ /~pareṇa pūrvasya yoge gamyamāne avareṇa ca 25 4, 3, 122| idam ity etasmin viṣaye /~pūrvasya yato 'pavādaḥ /~āśvarathaṃ 26 4, 3, 127| idam ity etasmin viṣaye /~pūrvasya vuño 'pavādaḥ /~ghoṣa-grahaṇam 27 4, 4, 124| svaviśeṣe aṇ pratyayo bhavati /~pūrvasya yato 'pavādaḥ /~āsurī māyā 28 4, 4, 126| aśvimacchabdād aṇ pratyayo bhavati /~pūrvasya yato 'pavādaḥ /~aśvimānupadhāno 29 4, 4, 127| matup pratyayo bhavati /~pūrvasya yato 'pavādaḥ /~yasmin mantre 30 5, 1, 16 | tarhi, yogyatāmātram /~tena pūrvasya ayam aviṣayaḥ /~dvistad- 31 5, 3, 84 | ūrdhvasya lopo bhavati /~pūrvasya ayam apavādaḥ /~anukampitaḥ 32 5, 3, 87 | gamyamānāyāṃ kan-pratyayo bhavati /~pūrvasya ayam apavādaḥ /~vaṃśakaḥ /~ 33 6, 1, 26 | vibhāṣā 'bhy-ava-pūrvasya || PS_6,1.26 ||~ _____START 34 6, 1, 26 | vartate /~abhi ava ity evaṃ pūrvasya śyāyater niṣthāyāṃ vibhāṣā 35 6, 1, 37 | 37:~ samprasārane parataḥ pūrvasya yaṇaḥ samprasāraṇaṃ na bhavati /~ 36 6, 1, 37 | prathamaṃ parasya yaṇaḥ kriyate, pūrvasya ca prasaktaṃ pratiṣidhyate /~ 37 6, 1, 37 | samprasāraṇagrahaṇasāmarthyāt eva pūrvasya pratiṣedhe vaktavye svarṇadīrghatvam 38 6, 1, 75 | paro yaḥ chakāraḥ tasmin pūrvasya tasya+eva dīrghasya tugāgamo 39 6, 1, 76 | paro yaḥ chakāraḥ tasmin pūrvasya tasya+eva dīrghasya pūrveṇa 40 6, 1, 84 | uttaraṃ yad vakṣyāmas tatra pūrvasya parasya dvayor api sthāne 41 6, 1, 84 | 6,1.87) iti /~tatra aci pūrvasya avarṇāt ca parasya sthāne 42 6, 1, 85 | yam ekādeśo vidhīyate sa pūrvasya antavad bhavati, parasyādivad 43 6, 1, 100| ḍācparaṃ yad amreditaṃ tasmin pūrvasya avyaktānukaranasya acchabdasya 44 6, 1, 100| yo 'ntyaḥ takāraḥ tasya pūrvasya parasya cādyasya varṇasya 45 6, 1, 137| samo makārasya sakāraḥ, pūrvasya cākārasya anunāsikaḥ /~pariṣkartā /~ 46 6, 1, 186| cinvanti /~ṅidayaṃ śnuḥ pūrvasya kāryaṃ prati na tu parasya /~ 47 6, 1, 222| gr̥hyate /~tasmin parataḥ pūrvasya anta udātto bhavati /~dadhīcā /~ 48 6, 3, 15 | śaradijaḥ /~kālejaḥ /~divijaḥ /~pūrvasya+eva ayaṃ prapañcaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 49 6, 3, 110| saṅkhyā-vi-sāya-pūrvasya ahnasya ahann anyatarasyāṃ 50 6, 3, 111| ḍhralope pūrvasya dīrgho 'ṇaḥ || PS_6,3.111 ||~ _____ 51 6, 3, 111| yasmin sa ḍhralopaḥ, tatra pūrvasya aṇaḥ dīrgho bhavati /~līḍham /~ 52 6, 3, 118| JKv_6,3.118:~ vale parataḥ pūrvasya dīrghaḥ bhavati /~āsutīvalaḥ /~ 53 6, 4, 156| kṣiprakṣudrāṇāṃ yaṇādiparaṃ pūrvasya ca guṇaḥ || PS_6,4.156 ||~ _____ 54 6, 4, 156| lupyate iṣṭhemeyassu parataḥ, pūrvasya ca guṇo bhavati /~sthūla - 55 6, 4, 156| hrasiṣṭhaḥ, hrasīyān ity atra pūrvasya yaṇāderlopo mā bhūt /~pūrvagrahaṇaṃ 56 7, 1, 99 | parataścaturanaḍuhoḥ am āgamo bhavati /~pūrvasya ayam apavādaḥ /~he priyacatvaḥ /~ 57 7, 3, 26 | ardhāt parimāṇasya pūrvasya tu vā || PS_7,3.26 ||~ _____ 58 7, 3, 26 | sthāne vr̥ddhir bhavati, pūrvasya tu vā bhavati taddhite ñiti, 59 7, 3, 27 | parimāṇākārasya vr̥ddhir na bhavati, pūrvasya tu vā bhavati taddhite ñiti, 60 7, 3, 29 | acāmāder acaḥ vr̥ddhir bhavati, pūrvasya tu vā /~pravāhaṇeyasya apatyam 61 7, 3, 44 | pratyayasthāt kāt pūrvasya ata id āpy asupaḥ || PS_ 62 7, 3, 44 | pratyayasthāt kakārāt pūrvasya akārasya ikārādeśo bhavati 63 7, 3, 44 | kim ? maṇḍanā /~ramaṇā /~pūrvasya iti kim ? parasya mā bhūt, 64 8, 1, 73 | māṇavaka jaṭilakādhyāpaka /~pūrvasya vidyamānavattvāt paramanudāttam 65 8, 2, 1 | 49), tasminniti nirdiṣṭe pūrvasya (*1,1.60), tasmād ity uttarasya 66 8, 2, 37 | pūrvarephasya lopaḥ, ḍhralope pūrvasya dīrgho 'ṇaḥ (*6,3.111) iti 67 8, 2, 42 | ra-dābhyāṃ niṣthāto naḥ pūrvasya ca daḥ || PS_8,2.42 ||~ _____ 68 8, 2, 42 | niṣthātakārasya nakāraḥ ādeśo bhavati pūrvasya ca dakārasya /~rephāntāt 69 8, 2, 42 | kim ? caritam /~muditam /~pūrvasya iti kim ? parasya mā bhūt, 70 8, 2, 67 | avetapūrvasya vaheḥ, puras pūrvasya dāśateḥ mantre śvetavahokthaśaspuroḍāśo 71 8, 2, 70 | rutvaṃ tadā bhobhago 'gho 'pūrvasya yo 'śi (*8,3.17) iti yakāraḥ /~ 72 8, 2, 107| pragr̥hyasya adūrādhdūte pūrvasya ardhasya ad uttarasya+idutau || 73 8, 3, 2 | atrānunāsikaḥ pūrvasya tu vā || PS_8,3.2 ||~ _____ 74 8, 3, 2 | sthāne ruḥ vidhīyate tataḥ pūrvasya tu varṇasya vā anunāsiko 75 8, 3, 2 | lopa (*8,3.13) ity atra api pūrvasya anunāsikaḥ āśaṅkyeta //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 76 8, 3, 3 | JKv_8,3.3:~ aṭi parato roḥ pūrvasya ākārasya sthāne nityam anunāsikādeśo 77 8, 3, 3 | iti tvaṃ vakṣyati, tataḥ pūrvasya āto 'nunāsikavikalpe prāpte 78 8, 3, 7 | kasya āgamo bhavati ? roḥ pūrvasya+eva+iti vartate, vyākhyānād 79 8, 3, 17 | bhor bhagor aghor ity evaṃ pūrvasya avarṇapūrvasya ca roḥ rephasya 80 8, 4, 61 | udaḥ sthāstambhoḥ pūrvasya || PS_8,4.61 ||~ _____START