Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
gramakhanda 1
gramakulalah 2
gramakumara 1
gramam 80
gramamadya 1
gramamaja 1
graman 1
Frequency    [«  »]
81 bhunkte
81 vrrddhir
80 38
80 gramam
80 purvasya
80 tavat
79 29
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

gramam

   Ps, chap., par.
1 1, 3, 29 | saṃpaśyate /~akarmakāt ity eva /~grāmaṃ saṃpasyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 3, 36 | eteṣu iti kim ? ajāṃ nayati grāmam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3 1, 4, 46 | karma-sañjñaṃ bhavati /~grāmam adhiśete /~grāmam adhitiṣṭhati /~ 4 1, 4, 46 | bhavati /~grāmam adhiśete /~grāmam adhitiṣṭhati /~parvatam 5 1, 4, 47 | karma-sañjñaṃ bhavati /~grāmam abhiniviśate /~kathaṃ kalyāṇe ' 6 1, 4, 48 | kārakaṃ karmasañjñaṃ bhavati /~grāmam upavasati senā /~parvatam 7 1, 4, 48 | senā /~parvatam upavasati /~grāmam anuvasati /~grāmam adhivasati /~ 8 1, 4, 48 | upavasati /~grāmam anuvasati /~grāmam adhivasati /~grāmam āvasati /~ 9 1, 4, 48 | anuvasati /~grāmam adhivasati /~grāmam āvasati /~vaseraśyarthasya 10 1, 4, 49 | bhavati /~kaṭaṃ karoti /~grāmaṃ gacchati /~kartuḥ iti kim ? 11 1, 4, 50 | bhakṣayati /~caurān paśyati /~grāmaṃ gacchan vr̥kṣa-mūlāny upasarpati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 1, 4, 52 | bhavati /~gacchati māṇavako grāmam, gamayati māṇavakaṃ grāmam /~ 13 1, 4, 52 | grāmam, gamayati māṇavakaṃ grāmam /~yāti māṇavako grāmam, 14 1, 4, 52 | māṇavakaṃ grāmam /~yāti māṇavako grāmam, yāpayati māṇavakaṃ grāmam /~ 15 1, 4, 52 | grāmam, yāpayati māṇavakaṃ grāmam /~gaty-artheṣu nīvahyoḥ 16 2, 1, 24 | narakapatitaḥ /~gata -- grāmam gataḥ grāmagataḥ /~atyasta -- 17 2, 1, 24 | gamigāmyādinām upasaṅkhyanam /~grāmaṃ gamī grāmagamī /~grāmam 18 2, 1, 24 | grāmaṃ gamī grāmagamī /~grāmam gāmī grāmāgāmī /~odnaṃ bubhukṣuḥ 19 2, 2, 24 | bhavati /~prāptam udakaṃ yaṃ grāmaṃ prāptodako grāmaḥ /~ūḍharatho ' 20 2, 3, 1 | 2,3.2) - kaṭaṃ kartoti /~grāmaṃ gacchati /~anabhihite iti 21 2, 3, 1 | samāsaḥ - prāptam udakaṃ yaṃ grāmaṃ prāptodako grāmaḥ /~parisaṅkhyānaṃ 22 2, 3, 2 | vibhaktirbhavati /~kaṭaṃ karoti /~grāmaṃ gacchati /~ubhasarvatasoḥ 23 2, 3, 2 | api dr̥śyate //~ubhayato grāmam /~sarvato grāmam /~dhig 24 2, 3, 2 | ubhayato grāmam /~sarvato grāmam /~dhig devadattam /~uparyupari 25 2, 3, 2 | devadattam /~uparyupari grāmam /~adhyadhi grāmam /~adho ' 26 2, 3, 2 | uparyupari grāmam /~adhyadhi grāmam /~adho 'dho grāmam /~abhitaḥparitaḥsamayānikaṣāhāpratiyogeṣu 27 2, 3, 2 | adhyadhi grāmam /~adho 'dho grāmam /~abhitaḥparitaḥsamayānikaṣāhāpratiyogeṣu 28 2, 3, 2 | abhitaḥparitaḥsamayānikaṣāhāpratiyogeṣu ca dr̥śyate /~abhito grāmam /~parito grāmam /~samayā 29 2, 3, 2 | abhito grāmam /~parito grāmam /~samayā grāmam /~nikāṣā 30 2, 3, 2 | parito grāmam /~samayā grāmam /~nikāṣā grāmam /~ devadattam /~ 31 2, 3, 2 | samayā grāmam /~nikāṣā grāmam /~ devadattam /~bubhukṣitaṃ 32 2, 3, 12 | dvitīyā-caturthyau bhavataḥ /~grāmaṃ gacchati, grāmāya gacchati /~ 33 2, 3, 12 | gacchati, grāmāya gacchati /~grāmaṃ vrajati, grāmāya vrajati /~ 34 2, 3, 12 | viṣaye 'pi yathā syāt /~grāmam gantā grāmāya gantā /~kr̥d- 35 2, 3, 31 | idaṃ vacanam /~dakṣiṇena grāmam /~uttareṇa grāmam /~ṣaṣṭhyāpīṣyate /~ 36 2, 3, 31 | dakṣiṇena grāmam /~uttareṇa grāmam /~ṣaṣṭhyāpīṣyate /~dakṣiṇena 37 2, 3, 67 | pacamānaḥ /~vartamāne iti kim ? grāmaṃ gataḥ /~napuṃsake bhāva 38 2, 3, 68 | karmaṇyāhuḥ /~tadā, netā 'śvasya grāmaṃ caitraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 39 2, 3, 70 | vrajati /~inaḥ khalv api grāmaṃ gamī /~grāmaṃ gāmī /~śataṃ 40 2, 3, 70 | khalv api grāmaṃ gamī /~grāmaṃ gāmī /~śataṃ dāyī /~sahasraṃ 41 2, 3, 71 | pratiṣedho vaktavyaḥ /~kraṣṭavyā grāmaṃ śākhā devadattena /~netavyā 42 3, 2, 1 | vedādhyāyaḥ /~carcāpāraḥ /~grāmaṃ gacchati, ādityaṃ paśyati, 43 3, 3, 3 | vidhīyate na prakr̥teḥ /~gamī grāmam /~āgāmī /~prasthāyī /~pratirodhī /~ 44 3, 3, 3 | upasaṅkhyānam /~śvo gamī grāmam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 45 3, 3, 154| devadattaḥ prāyena gamiṣyati grāmam /~siddhāprayoge iti kim ? 46 3, 3, 161| vidhau tāvat - kaṭam kuryāt /~grāmaṃ bhavānāgacchet /~nimantraṇe - 47 3, 3, 162| kaṭaṃ tāvat bhavān karotu /~grāmaṃ bhavān āgacchatu /~nimantraṇe - 48 3, 3, 165| bhavān kaṭaṃ kaortu sma, grāmaṃ gacchatu sma, māṇāvakamadhyāpayatu 49 3, 4, 69 | grāmo devadattena /~gacchati grāmaṃ devadattaḥ /~akarmakebhyaḥ - 50 3, 4, 72 | bhāvakarmaṇoḥ /~gato devadatto grāmam, gato devadattena grāman, 51 3, 4, 76 | arthebhyaḥ - yāto devadatto grāmam, yāto devadattena grāmaḥ, 52 5, 3, 26 | viṣaye /~hetau tāvat - kathā grāmaṃ na pr̥cchasi /~kena hetunā 53 5, 3, 27 | prathamābhyaḥ iti kim ? pūrvaṃ grāmaṃ gataḥ /~dig-deśa-kālesu 54 5, 3, 35 | pratyayaṃ manyante /~pūrveṇa grāmam /~apareṇa grāmam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 55 5, 3, 35 | pūrveṇa grāmam /~apareṇa grāmam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 56 6, 1, 49 | bhavati /~annaṃ sādhayati /~grāmaṃ sādhayati /~apāralaukike 57 7, 1, 35 | bhavati /~āśiṣi iti kim ? grāmaṃ gacchatu bhavān /~gaccha 58 8, 1, 7 | uparyupari duḥkham /~uparyupari grāmam /~adhyadhi grāmam /~adho ' 59 8, 1, 7 | uparyupari grāmam /~adhyadhi grāmam /~adho 'dho nagaram /~sāmīpye 60 8, 1, 51 | kārakāntaram /~āgaccha devadatta grāmam, drakṣyasi enam /~āgaccha 61 8, 1, 51 | enam /~āgaccha devadatta grāmam, odanaṃ bhokṣyase /~uhyantāṃ 62 8, 1, 51 | kim ? āgaccheḥ devdatta grāmam, drakṣyasi enam /~lr̥ṭ iti 63 8, 1, 51 | kim ? āgaccha devadatta grāmam, paśyasi enam /~na cet kārakam 64 8, 1, 51 | kim ? āgaccha devadatta grāmam, pitā te odanaṃ bhokṣyate /~ [# 65 8, 1, 51 | kim ? āgaccha devadatta grāmam, tvaṃ cāhaṃ ca drakṣyāvaḥ 66 8, 1, 52 | arthaḥ /~āgaccha devadatta, grāmaṃ paśya /~āgaccha viṣṇumitra, 67 8, 1, 52 | paśya /~āgaccha viṣṇumitra, grāmaṃ śādhi /~āgamyatāṃ devadattena, 68 8, 1, 52 | eva, āgaccheḥ devadatta grāmam, paśya enam /~na cet kārakaṃ 69 8, 1, 52 | ity eva, āgaccha devadatta grāmam, paśyatu enam yajñadattaḥ /~ 70 8, 1, 52 | bhavaty eva, āgaccha devadatta grāmam tvaṃ cāhaṃ ca paśyāva /~ 71 8, 1, 53 | bhavati /~āgaccha devadatta, grāmaṃ praviśa, praviśa /~āgaccha 72 8, 1, 53 | praviśa /~āgaccha devadatta, grāmaṃ praśādhi, praśādhi /~sopasargam 73 8, 1, 53 | kim ? āgaccha devadatta, grāmaṃ paśya /~anuttamam iti kim ? 74 8, 1, 53 | kim ? āgacchāni devadatta, grāmaṃ praviśāni //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 75 8, 1, 61 | niyogo viniyogaḥ /~tvamaha grāmaṃ gaccha /~tvamaha araṇyaṃ 76 8, 1, 62 | calope - devadatta eva grāmaṃ gacchatu, sa devadatta evāraṇyaṃ 77 8, 1, 62 | devadatta evāraṇyaṃ gacchatu /~grāmaṃ cāraṇyaṃ ca gacchatu ity 78 8, 1, 62 | ahalope - devadatta eva grāmaṃ gacchatu, yajñadatta evāraṇyam 79 8, 1, 62 | yajñadatta evāraṇyam gacchatu /~grāmaṃ kevalam, araṇyaṃ devalam 80 8, 2, 104| bhadra /~praiṣe - kaṭaṃ kuru3 grāmaṃ ca gaccha /~yavān lunīhi3


IntraText® (V89) Copyright 1996-2007 EuloTech SRL