Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tvakrrta 1
tvakrrtasamasanto 1
tvaksu 2
tvam 78
tvamagne 2
tvamaha 2
tvamasi 1
Frequency    [«  »]
78 32
78 57
78 59
78 tvam
77 34
77 44
77 45
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

tvam

   Ps, chap., par.
1 1, 1, 45 | jīvatād bhavān /~jīvatāt tvam //~ādeḥ parasya (*1,1.54) /~ 2 1, 2, 59 | yuṣmadi gurāvekeṣām /~tvaṃ me guruḥ, yūyaṃ me guravaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 1, 3, 44 | apahnave iti kim ? na tvaṃ kiñcad api jānāsi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 1, 4, 105| madhyama-puruṣo bhavati /~tvaṃ pacasi /~yuvāṃ pacathaḥ /~ 5 2, 1, 1 | samartha-grahaṇaṃ kim ? kiṃ tvaṃ kariṣyasi śaṅkulayā, khaṇḍo 6 2, 1, 1 | samartha-grahaṇaṃ kim ? gaccha tvaṃ yūpāya, dāru devadattasya 7 2, 1, 1 | samartha-grahaṇaṃ kim ? gaccha tvaṃ vr̥kebhyo, bhayaṃ devadattasya 8 2, 1, 1 | bhūt /~tiṣṭhatu dadhyaśāna tvaṃ śākena /~tiṣṭhatu kumārī 9 2, 3, 4 | ca vinārthaṃ ca /~antarā tvāṃ ca māṃ ca kamaṇḍaluḥ /~antareṇa 10 2, 3, 4 | ca kamaṇḍaluḥ /~antareṇa tvāṃ ca māṃ ca kamaṇḍaluḥ /~antareṇa 11 3, 2, 72 | bhavati mantre viṣaye /~tvaṃ yajñe varuṇasya avayā asi /~ 12 3, 3, 8 | upādhyāyaś ced āgantā, atha tvaṃ chando 'dhīṣva, atha tvaṃ 13 3, 3, 8 | tvaṃ chando 'dhīṣva, atha tvaṃ vyākaraṇam adhīṣva /~upādhyāyāgamanamadhyayanapraiṣasya 14 3, 3, 9 | upādhyāyaś ced āgantā, atha tvaṃ chando 'dhīṣva, atha tvaṃ 15 3, 3, 9 | tvaṃ chando 'dhīṣva, atha tvaṃ vyākaraṇam adhīṣva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 16 3, 3, 110| prāpnoti, so 'pi bhavati /~kāṃ tvaṃ kārimakārṣīḥ, kāṃ kārikām 17 3, 3, 153| jīvati te pitā /~mārāvida tvāṃ pr̥cchāmi kaccij jīvati 18 3, 4, 2 | lunīhi lunīhi ity eva tvaṃ lunāsi, yuvāṃ lunīthaḥ, 19 3, 4, 2 | dhīyate /~adhīṣvādhīṣvety eva tvam adhīṣe, yuvām adhīyāthe, 20 3, 4, 3 | sthālyapidhānam aṭa+ity eva tvam aṭasi, yuvām aṭathaḥ, yūyam 21 3, 4, 3 | sthālyupidhānam aṭasi, ity eva tvam aṭasi, yuvām aṭathaḥ, yūyam 22 3, 4, 3 | niruktam adhīṣe ity eva tvam adhīṣe, yuvām adhīyāthe, 23 3, 4, 28 | kr̥tvā 'haṃ bhokṣye, tathā tvaṃ drakṣyasi /~siddhāprayoge 24 4, 1, 1 | vipratiṣedhād dhi taddhita-balīyas tvaṃ syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25 4, 4, 64 | nudāttaṃ karoti sa ucyate anyat tvaṃ karoṣi iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 26 5, 3, 95 | bhavati /~vyākaraṇakena nāma tvaṃ garvitaḥ /~yājñikyakena 27 5, 3, 95 | garvitaḥ /~yājñikyakena nāma tvaṃ garvitaḥ /~parasya kutsārthaṃ 28 6, 1, 152| grāmamadya pravekṣyāmi bhava me tvaṃ pratiṣkaśaḥ /~vārtāpuruṣaḥ, 29 6, 3, 73 | upasaṅkhyānaṃ kartavyam /~apacasi tvaṃ jālma /~akaroṣi tvaṃ jālma //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30 6, 3, 73 | apacasi tvaṃ jālma /~akaroṣi tvaṃ jālma //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 31 6, 4, 6 | pare ubhayathā bhavati /~tvaṃ nr̥̄ṇāṃ nr̥pate, tvaṃ nr̥ṇāṃ 32 6, 4, 6 | tvaṃ nr̥̄ṇāṃ nr̥pate, tvaṃ nr̥ṇāṃ nr̥pate kecid atra 33 6, 4, 101| svapihi /~iha juhutāt, bhintāt tvam iti paratvāt tātaṅi kr̥te 34 7, 1, 28 | mahyaṃ diyate /~prathamayoḥ - tvam /~aham /~yuvām /~āvām /~ 35 7, 1, 28 | āvām /~yūyam /~vayam /~tvām /~mām /~yuvām /~āvām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 36 7, 1, 35 | jīvatād bhavān /~jīvatāt tvam /~jīvatu bhavān /~jīva tvam /~ 37 7, 1, 35 | tvam /~jīvatu bhavān /~jīva tvam /~ṅitkaraṇam guṇavr̥ddhipratiṣedhārtham 38 7, 1, 35 | gacchatu bhavān /~gaccha tvam /~tātaṅi ṅitvaṃ saṅkramakr̥t 39 7, 2, 58 | adhijigamiṣitā vyākaraṇasya, jigamiṣa tvam iti /~padaśeṣakārasya punar 40 7, 2, 59 | bhavati, vivr̥tsitā, vivr̥tsa tvam iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 41 7, 2, 60 | bhavati, cikl̥psitā, cikl̥psa tvam iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 42 7, 2, 64 | nigamaviṣaye /~nigamo vedaḥ /~tvaṃ hi hotā prathamo babhūtha /~ 43 7, 2, 64 | bhāṣāyām /~vavartha - vavartha tvaṃ hi jyotiṣā /~vavaritha iti 44 7, 2, 87 | yuṣmadasmadoḥ ākārādeśo bhavati /~tvām /~mām /~yuvām /~āvām /~yuṣmān /~ 45 7, 2, 88 | āvayoḥ /~dvivacane iti kim ? tvam /~aham /~yūyam /~vayam /~ 46 7, 2, 90 | lopo vidhīyate //~ [#823]~ tvam /~aham /~yūyam /~vayam /~ 47 7, 2, 90 | striyāṃ ṭāp kasmān na bhavati, tvaṃ brāhmaṇī, ahaṃ brāhmaṇī ? 48 7, 2, 92 | na bhavataḥ /~atikrāntau tvām atitvām /~atimām /~atikrāntau 49 7, 2, 94 | ity etau ādeśau bhavataḥ /~tvam /~aham /~paramatvam /~paramāham /~ 50 7, 2, 97 | ity etāv ādeśau bhavataḥ /~tvām /~mām /~tvayā /~mayā /~tvat /~ 51 7, 2, 97 | te eveṣyante /~atikrāntaḥ tvām atitvam /~atyaham /~atikrāntau 52 7, 2, 97 | atitvam /~atyaham /~atikrāntau tvām atitvām /~atimām /~atikrāntān 53 7, 2, 97 | atitvām /~atimām /~atikrāntān tvām atitvān /~atimān /~atikrāntābhyām 54 7, 2, 97 | atimān /~atikrāntābhyām tvām atitvābhyām /~atimābhyām /~ 55 7, 2, 97 | atimābhyām /~atikrāntaiḥ tvām atitvābhiḥ /~atimābhiḥ /~ 56 7, 2, 98 | tvadīyaḥ /~madīyaḥ /~atiśayena tvam tvattaraḥ /~mattaraḥ /~tvām 57 7, 2, 98 | tvam tvattaraḥ /~mattaraḥ /~tvām icchati tvadyati /~madyati /~ 58 7, 2, 98 | tvatputraḥ /~matputraḥ /~tvaṃ nātho 'sya tvannāthaḥ /~ 59 7, 2, 98 | pratyayottarpadayor ādeśā na bhavanti /~tvaṃ pradhānam eṣāṃ tvatpradhānāḥ /~ 60 7, 3, 62 | tvamagne prayājānāṃ paścāt tvaṃ purastāt /~yajñāṅge iti 61 7, 4, 50 | kartāsi /~kartāse /~asteḥ - tvam asi /~vyatise /~asteḥ akārāsakārayoḥ 62 8, 1, 8 | vr̥ṣala 3, ghātayiṣyami tvāṃ bandhayiṣyāmi tvām /~asūyādiṣu 63 8, 1, 8 | ghātayiṣyami tvāṃ bandhayiṣyāmi tvām /~asūyādiṣu svaritam āmreḍite ' 64 8, 1, 51 | āgaccha devadatta grāmam, tvaṃ cāhaṃ ca drakṣyāvaḥ enam 65 8, 1, 52 | āgaccha devadatta grāmam tvaṃ cāhaṃ ca paśyāva /~pr̥thagyogakaraṇam 66 8, 2, 74 | bhavati, dakāro /~acakāḥ tvam, acakāt tvam /~anvaśāḥ tvam, 67 8, 2, 74 | /~acakāḥ tvam, acakāt tvam /~anvaśāḥ tvam, anvaśāt 68 8, 2, 74 | tvam, acakāt tvam /~anvaśāḥ tvam, anvaśāt tvam /~dhātugrahaṇaṃ 69 8, 2, 74 | anvaśāḥ tvam, anvaśāt tvam /~dhātugrahaṇaṃ ca+uttarārthaṃ 70 8, 2, 75 | bhavati, dakāro /~abhinaḥ tvam, abhinat tvam /~acchinaḥ 71 8, 2, 75 | abhinaḥ tvam, abhinat tvam /~acchinaḥ tvam, acchinat 72 8, 2, 75 | abhinat tvam /~acchinaḥ tvam, acchinat tvam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 73 8, 2, 75 | acchinaḥ tvam, acchinat tvam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 74 8, 2, 83 | asūyakastvaṃ jālma, na tvaṃ pratyabhivādanam arhasi, 75 8, 3, 3 | samānapāde (*8,3.9) iti tvaṃ vakṣyati, tataḥ pūrvasya 76 8, 3, 23 | vanaṃ yāti /~hali ity eva, tvam atra /~kim atra /~padantasya 77 8, 3, 101| ntaḥpādaṃ bhavati /~yuṣmadādeśāḥ tvam, tvām, te, tava /~agniṣṭvaṃ 78 8, 3, 101| bhavati /~yuṣmadādeśāḥ tvam, tvām, te, tava /~agniṣṭvaṃ nāmāsīt /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL