Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yacrr 1
yacyam 1
yad 166
yada 77
yadabhivadyamano 1
yadadhite 1
yadagamo 2
Frequency    [«  »]
77 44
77 45
77 49
77 yada
76 13
76 22
76 46
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

yada

   Ps, chap., par.
1 1, 1, 38 | yataḥ, tatra, yatra, tadā, yadā, sarvadā, sadā /~taddhitaḥ 2 1, 3, 86 | ca (*1,3.87) iti siddhe yadā na calana-arthās tad-arthaṃ 3 1, 4, 70 | prayogaḥ /~svayam eva tu yadā buddhyā parām r̥śati tadā 4 1, 4, 78 | ānukūlyaṃ vandhana-hetukaṃ yadā bhavati tadā prādhvaṃśabdaḥ 5 2, 1, 10 | śalākābhir bhavati /~tatra yadā sarve uttānāḥ patanti avāñco 6 2, 1, 19 | trimuni vyākaraṇasya /~yadā tu vidyaya tadvatām abhedavivakṣā 7 2, 3, 33 | karaṇe ity eva siddhā /~yadā tu dharma-mātraṃ karaṇāyā 8 2, 4, 3 | pratiṣṭhe pramāṇa-antaravagate yadā punaḥ śabdena anūdyete tadā+ 9 2, 4, 3 | anūdyete tadā+evam udāharaṇam /~yadā tu prathamata eva+upadeśastadā 10 3, 1, 48 | ārdhadhātuke (*3,1.31) iti yadā ṇiṅ na asti tadaa+etat upasaṅkhyānam /~ 11 3, 2, 83 | bhavati /~cakārāṇ ṇiniḥ ca /~yadā pratyaya-arthaḥ kartā ātmānam 12 3, 3, 147| amarṣayoḥ ity eva /~jātu yadā ity etayoḥ upapadayoḥ anavaklr̥pty- 13 3, 3, 147| yadāyadyor upasaṅkhyānam /~yadā bhavad-vidhaḥ kṣatriyaṃ 14 4, 2, 13 | aṇ vidhīyate /~apūrvatvaṃ yadā tasyāḥ kumāryāṃ bhavati 15 4, 3, 24 | 17) iti saptamyā aluk /~yadā tu na saptamī samartha-vibhaktiḥ 16 5, 2, 22 | sāptapadīnaṃ mitram iti ? yadā guṇapradhānaḥ sāptapadīna- 17 5, 2, 22 | sāmānādhikaraṇyaṃ bhavati, yadā tu lakṣaṇayā vartate tadā 18 5, 3, 15 | ekadā /~anyadā /~kadā /~yadā /~tadā /~kāle iti kim ? 19 5, 3, 21 | antarasyām /~karhi, kadā /~yarhi, yadā /~tarhi, tadā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20 5, 3, 55 | laghiṣṭhaḥ /~gariṣṭhaḥ /~yadā ca prakarṣavatāṃ punaḥ prakarṣo 21 5, 4, 11 | kriyāguṇasthaḥ prakarṣo yadā dravye upacaryate tadā ' 22 5, 4, 55 | deyam iti yad vijñātam, tad yadā teṣā samarpaṇena tadadhīnaṃ 23 5, 4, 69 | 5,4.91) ity evam ādīn, yadā te pūjanāt pūjanavacanāt 24 6, 1, 3 | vaktavyaḥ /~ubjijiṣati /~yadā bakaropadha ubjir upadiśyate 25 6, 1, 27 | yavāgūḥ śrapitā yavāgūḥ iti /~yadā api bāhye prayojake dvitīyo 26 6, 1, 30 | ity eṣā ubhayatravibhāṣā /~yadā ca dhātor na bhavati tadā 27 6, 1, 99 | 8,1.4) iti dvirvacanam /~yadā tu samudāyānukaraṇaṃ tadā 28 6, 1, 101| hotr̥ r̥kāraḥ hotr̥kāraḥ /~yadā na tadā dīrgha eva hotr̥̄ 29 6, 1, 169| paramatvace, paramatvace /~yadā vibhaktir udāttā na bhavati, 30 6, 1, 195| stīryate kedaraḥ svayam eva /~yadā ādyudāttatvaṃ na bhavati 31 6, 1, 196| lulavitha, lulavitha /~yadā na+ete trayaḥ svarāḥ , tadā 32 6, 1, 215| prāptaḥ /~indhānaśabdo 'pi yadā cānaśantas tadā cittvadantodāttaḥ /~ 33 6, 1, 215| veṇur iva veṇuḥ ity upamānaṃ yadā sañjñā bhavati, tadā sañjñāyām 34 6, 2, 28 | 2,4.62) iti luk /~atra yadā ādyudāttatvaṃ na bhavati 35 6, 2, 61 | ādyudāttaḥ /~satata iti yadā bhāve ktaḥ tadā thāthādisvareṇa 36 6, 2, 86 | ākhyaṇḍi /~āpāri /~gomi /~yadā śālāntas tatpuruṣo napuṃsakaliṅgo 37 6, 2, 146| saṃhitā 'gavi /~saṃhitāśabdo yadā goranyasya sañjñā tadā antodatto 38 6, 2, 146| tadā antodatto na bhavati /~yadā tu goḥ sañjñā tadā antodātta 39 6, 2, 149| ayam apavādaḥ /~bhāve tu yadā pralapitādayas tadā thāthādisvareṇa+ 40 6, 2, 169| prakṣālitamukhaḥ, prakṣālitamukhaḥ /~yadā+etad uttarapadāntodāttatvaṃ 41 6, 2, 187| upasargādadhvanaḥ (*5,4.85) iti yadā samāsānto na asti tadā anena 42 6, 2, 193| samāsāntasya anityatvād yadā ṭaj na asti tadā prayojayati /~ 43 6, 2, 196| pucchāt utpucchaḥ, utpucchaḥ /~yadā tu pucchamudasyati utpucchayati, 44 6, 2, 197| samāsānto bhavati iti /~yadā 'pi samāsāntaḥ kriyate tadā 45 6, 3, 24 | pituḥsvasā, pitr̥ṣvasā /~yadā luk tadā mātr̥pitr̥bhyāṃ 46 6, 3, 24 | 84) iti nityaṃ ṣatvam /~yadā tu aluk tadā mātuḥ piturbhyam 47 6, 3, 94 | vapratyayānte uttarapade 'lope, yadā asya lopo na bhavati /~tiryak, 48 6, 4, 31 | iḍāgamaḥ /~syanditvā /~tatra yadā iḍāgamaḥ tadā na ktvā seṭ (* 49 6, 4, 35 | etad api nivr̥ttam /~tena yadā chandasi (*3,4.88) iti 50 6, 4, 62 | ciṇvat kāryaṃ bhavati /~yadā ciṇvat tadā iḍāgamo bhavati /~ 51 7, 1, 56 | vacanam /~sūtagrāmaṇīnām iti yadā sūtāś ca te grāmaṇyaś ca 52 7, 1, 56 | tadartham idaṃ vacanam /~yadā tu sūtaś ca grāmaṇīś ca 53 7, 1, 68 | iti bhavati pratiṣedhaḥ /~yadā tu atiśabdo na karmapravacanīyaḥ, 54 7, 2, 92 | mānte bhūt /~kadā ? yadā ṇyantayoḥ kvipi māntatvaṃ 55 7, 2, 92 | āvābhyām /~yuvayoḥ /~āvayoḥ /~yadā samāse dvyarthe yuṣmadasmadī 56 7, 2, 92 | yuvām atitava /~atimama /~yadā tu yuṣmadasmadī ekatvabahutvayor 57 7, 2, 97 | tvat /~mat /~tvayi /~mayi /~yadā samāse ekārthe yuṣmadasmadī 58 7, 2, 99 | viśeṣaṇaṃ na aṅgasya /~tena yadā tricatuḥśabdau striyām, 59 7, 2, 99 | tisr̥bhāvasya bahiraṅgalakṣaṇatvāt /~yadā tu tricatuḥśabdau liṅgāntare, 60 7, 2, 107| vaktavyaḥ sādutvaṃ ca /~yadā ca autvapratiṣedhaḥ tadā 61 7, 3, 18 | māṇavakaḥ /~je iti kim ? yadā proṣthapado megho dharaṇīmabhivarṣati, 62 7, 3, 48 | paramakhaṭvikā /~bahuvrīhau yadā kapi hrasvaḥ kriyate tadā 63 7, 3, 48 | sthāne bhavatyakāraḥ iti /~yadā tu avidyamānā khaṭvā asyāḥ 64 8, 1, 1 | grāmo grāmo ramaṇīyaḥ /~yadā tu dviḥ prayogo dvirvacanam 65 8, 1, 4 | punaḥ pacati pāpacyate iti /~yadā tu tatra dvirvacanam tadā 66 8, 1, 12 | vaktavyaṃ samāsavacca bahulam /~yadā na samāsavat prathamaikavacanaṃ 67 8, 1, 44 | kim ity etat kriyāpraśne yadā vartate tadānena yuktaṃ 68 8, 2, 3 | nipātanam anekadhā samāśrīyate /~yadā kṣīber niṣṭhāyām iṭi kr̥te 69 8, 2, 3 | dvyajalakṣaṇaṣṭhan na prapnoti /~yadā tu takāralopo nipātyate, 70 8, 2, 44 | pāśena sūkarī /~grāso 'pi yadā karmaiva bhavati na karmakartā, 71 8, 2, 54 | prastītaḥ /~prastītavān /~yadā matvaṃ na asti, tadā saṃyogāder 72 8, 2, 70 | avas - avaḥ eva, avereva /~yadā rutvaṃ tadā bhobhago 'gho ' 73 8, 2, 106| tāvecau trimātrau sampadyete /~yadā tu ardhamātrā avarṇasya 74 8, 2, 108| śākaladīrghavidhī tu nivartyau //~ik tu yadā bhavati plutapūrvas tasya 75 8, 3, 13 | śrutikr̥tamānantaryam asti /~śāstrakr̥taṃ tu yadā nānantaryaṃ ṣṭutvasya asiddhatvena 76 8, 3, 19 | śākalyagrahaṇaṃ vibhāṣārtham /~tena yadā 'pi laghuprayatnataro na 77 8, 4, 11 | gargabhaginī /~ [#969]~ yadā tv evaṃ bhavati, gargāṇāṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL