Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] idagamavikalpah 1 idagame 1 idagamena 1 idagamo 76 idagneh 2 idam 290 idama 1 | Frequency [« »] 76 ap 76 bhavitavyam 76 dadati 76 idagamo 75 53 75 64 75 etesu | Jayaditya & Vamana Kasikavrtti IntraText - Concordances idagamo |
Ps, chap., par.
1 6, 4, 17| atra tanoter upasaṅkhyānād iḍāgamo bhavati vikalpena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 6, 4, 62| bhavati vā /~yadā ciṇvat tadā iḍāgamo bhavati /~kasya ? syasicsīyuṭtāsīnām 3 7, 2, 8 | vaśādau kr̥ti pratyaye parataḥ iḍāgamo na bhavati /~varamanādau 4 7, 2, 9 | sara ka sa ity eteṣu kr̥tsu iḍāgamo na bhavati /~ti iti ktiṅkticoḥ 5 7, 2, 10| dhātur anudāttaś ca tasmād iḍāgamo na bhavati /~prakr̥tyāśrayo ' 6 7, 2, 11| ca kiti pratyaye parataḥ iḍāgamo na bhavati /~śri - śritvā /~ 7 7, 2, 12| ca sani pratyaye parataḥ iḍāgamo na bhavati /~jighr̥kṣati /~ 8 7, 2, 13| ity eteṣāṃ liṭi pratyaye iḍāgamo na bhavati /~kr̥ - cakr̥va, 9 7, 2, 13| iti vaktavyam /~sasuṭkasya iḍagamo yathā syāt /~sañcaskariva, 10 7, 2, 14| śvayateḥ īditaśaniṣthāyām iḍāgamo na bhavati /~śūnaḥ /~śūnavān /~ 11 7, 2, 15| tasya niṣṭhāyāṃ parataḥ iḍāgamo na bhavati /~vakṣyati - 12 7, 2, 16| āditaś ca dhator niṣthāyam iḍāgamo na bhavati /~ñimidā - minnaḥ /~ 13 7, 2, 17| dhātoḥ vibhāṣā niṣṭhāyām iḍāgamo na bhavati /~minnamanena, 14 7, 2, 19| śasa ity etayoḥ niṣṭhāyām iḍāgamo na bhavati /~dhr̥ṣṭo 'yam /~ 15 7, 2, 22| arthayoḥ kaṣer dhātoḥ niṣṭhāyām iḍāgamo na bhavati /~kaṣṭo 'gniḥ /~ 16 7, 2, 23| aviśabdane 'rthe niṣṭhāyām iḍāgamo na bhavati /~ghuṣṭā rajjuḥ /~ 17 7, 2, 24| uttarasya ardeḥ niṣṭhāyām iḍāgamo na bhavati /~samarṇaḥ /~ 18 7, 2, 25| āvidūrye 'rthe niṣṭhāyām iḍāgamo na bhavati /~abhyarṇā senā /~ 19 7, 2, 28| ity eteṣāṃ niṣṭhāyāṃ vā iḍāgamo na bhavati /~ruṣṭaḥ ruṣitaḥ /~ 20 7, 2, 29| vartamānasya hr̥ṣer niṣṭhāyāṃ vā iḍāgamo na bhavati /~hr̥ṣṭāni lomāni, 21 7, 2, 33| hvaritaḥ iti hvarater niṣṭhāyām iḍāgamo guṇaś ca nipātyate chandasi 22 7, 2, 34| niṣṭhāyām iṭpratiṣedhe prāpte iḍāgamo nipātyate /~grasitaṃ vā 23 7, 2, 35| ārdhadhātukasya valāder iḍāgamo bhavati /~lavitā /~lavitum /~ 24 7, 2, 36| ārdhadhātukasya valādeḥ iḍāgamo bhavati, na cet snukramī 25 7, 2, 41| 7,2.41:~ vr̥̄taḥ sani vā iḍāgamo bhavati /~vuvūrṣate, vivariṣate, 26 7, 2, 41| iṭpratiṣedhe prāpte pakṣe iḍāgamo vidhīyate /~iṭaś ca vr̥̄ 27 7, 2, 41| upadeśādhikārāt lākṣaṇikatvāc ca iḍāgamo na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28 7, 2, 42| sici ca ātmanepadapare vā iḍāgamo bhavati /~vr̥ṣīṣṭa, variṣīṣṭa /~ 29 7, 2, 43| liṅsicorātmanepadeṣu vā iḍāgamo bhavati /~dhvr̥ṣīṣṭa, dhvariṣīṣṭa /~ 30 7, 2, 43| upadeśādhikārāt, abhāktatvāc ca suṭa iḍāgamo na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 31 7, 2, 44| valāder ārdhadhātukasya vā iḍāgamo bhavati /~svartā, svaritā /~ 32 7, 2, 45| valāder ārdhadhātukasya vā iḍāgamo bhavati /~raddhā, radhitā /~ 33 7, 2, 46| valāder ārdhadhātukasya vā iḍāgamo bhavati /~niṣkoṣṭā, niṣkoṣitā /~ 34 7, 2, 47| 47:~ niraḥ kuṣo niṣṭhāyām iḍāgamo bhavati /~niṣkuṣitaḥ /~niṣkuṣitavān /~ 35 7, 2, 48| lubha ruṣa ity etebhyo vā iḍāgamo bhavati /~iṣu - eṣṭā, eṣitā /~ 36 7, 2, 49| san ity eteṣāṃ ca sani vā iḍāgamo bhavati /~ivantānām - dideviṣati, 37 7, 2, 50| kliśaḥ ktvāniṣṭhyoḥ vā iḍāgamo bhavati /~kliṣṭvā, kliśitvā /~ 38 7, 2, 51| pūṅaś ca ktvāniṣṭhayor vā iḍāgamo bhavati /~pūrvā, pavitvā /~ 39 7, 2, 53| pūjāyām arthe ktvāniṣṭhayoḥ iḍāgamo bhavati /~añcitvā jānu juhoti /~ 40 7, 2, 54| vartamānāt ktvāniṣṭhayoḥ iḍāgamo bhavati /~lubhitvā, lobhitvā /~ 41 7, 2, 55| ity etayoḥ ktvāpratyaye iḍāgamo bhavati /~jaritvā, jarītvā /~ 42 7, 2, 56| dhātoḥ ktvāpratyaye parato vā iḍāgamo bhavati /~śamu - śamitvā, 43 7, 2, 57| ity etebhyo dhātubhyo vā iḍāgamo bhavati /~kr̥ta - kartsyati /~ 44 7, 2, 58| ārdhadhātukasya parasmaipadesu iḍāgamo bhavati /~gamiṣyati /~agamiṣyat /~ 45 7, 2, 58| samānapadasthasya gameḥ ayam iḍāgamo neṣyate /~anyatra sarvatraiveṣyate /~ 46 7, 2, 59| ārdhadhātukasya parasmaipadeṣu iḍagamo na bhavati /~vr̥t - vartsyati /~ 47 7, 2, 60| ardhadhātukasya parasmaipadeṣu iḍāgamo na bhavati /~śvaḥ kalptā /~ 48 7, 2, 61| ajantāḥ, tebhyastāsāviva thali iḍāgamo na bhavati /~yātā - yayātha /~ 49 7, 2, 61| vibhāṣiteṭ, thali nityam iḍāgamo bhavati /~tāsvat iti vatinirdeśaḥ 50 7, 2, 62| nityāniṭ tasmāt tāsāviva thali iḍāgamo na bhavati /~paktā - papaktha /~ 51 7, 2, 63| tāsāviva nityāniṭasthali iḍāgamo na bhavati /~smartā - sasmartha /~ 52 7, 2, 65| ity etayoḥ thali vibhāṣā iḍāgamo na bhavati /~sasr̥aṣṭha, 53 7, 2, 66| vyayati ity eteṣāṃ thali iḍāgamo bhavati /~āditha /~āritha /~ 54 7, 2, 67| ākārāntānām, ghaseś ca vasau iḍāgamo bhavati /~ādivān /~āśivān /~ 55 7, 2, 67| nimittaṃ vihataṃ iti na iḍāgamo bhavati, dadaridrvān iti 56 7, 2, 67| upadhālopam api paratvāt iḍāgamo bādhate /~tatra kr̥te gamahanajanakhanaghasām (* 57 7, 2, 68| eteṣāṃ dhātūnāṃ vasau vibhāṣā iḍāgamo bhavati /~gama - jagmivān, 58 7, 2, 70| r̥kārāntānāṃ dhātūnāṃ hanteś ca sye iḍāgamo bhavati /~kariṣyati /~hariṣyati /~ 59 7, 2, 71| JKv_7,2.71:~ añjeḥ sici iḍāgamo bhavati /~āñjīt, āñjīṣṭām, 60 7, 2, 72| sici parasamipade parata iḍāgamo bhavati /~astāvīt /~asāvīt /~ 61 7, 2, 74| ity eteṣāṃ dhātūnāṃ sani iḍāgamo bhavati /~sismayiṣate /~ 62 7, 2, 74| grahaṇāt aśnoter nityam iḍāgamo 'sty eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 63 7, 2, 75| kirādibhyaḥ pañcabhyaḥ sani iḍāgamo bhavati /~kr̥̄ - cikariṣati /~ 64 7, 2, 76| valādeḥ sārvadhātukasya iḍāgamo bhavati /~rud - roditi /~ 65 7, 2, 77| ity etasya sārvadhātukasya iḍāgamo bhavati /~īśiṣe /~īśiṣva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 66 7, 2, 78| etasya ca sarvadhātukasya iḍāgamo bhavati /~īḍidhve /~īḍidhvam /~ 67 7, 3, 93| halādeḥ pitaḥ sārvadhātukasya īḍāgamo bhavati /~bravīti /~bravīṣi /~ 68 7, 3, 94| halādeḥ pitaḥ sārvadhātukasya īḍāgamo bhavati vā /~śākuniko lālapīti /~ 69 7, 3, 95| sārvadhātukasya halāder vā īḍāgamo bhavati /~uttauti, uttavīti /~ 70 7, 3, 96| apr̥ktasya sārvadhātukasya īḍāgamo bhavati /~asteḥ - āsīt /~ 71 7, 3, 97| apr̥ktasya sārvadhātukasya īḍagamo bhavati bahulaṃ chandasi 72 7, 3, 98| sārvadhātukasya halādeḥ apr̥ktasya īḍāgamo bhavati /~arodīt /~arodīḥ /~ 73 7, 4, 10| r̥taś ca saṃyogādeḥ iti iḍāgamo na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 74 7, 4, 45| dadhāteḥ ktapratyaya ittvam iḍāgamo vā pratyayasya nipātyate /~ 75 7, 4, 45| loṇmadhyamaikavacane dadhāteḥ ittvam iḍāgamo vā pratyayasya dvirvacanābhāvaś 76 7, 4, 45| ātmanepadottamaikavacane dadhāteḥ ittvam, iḍāgamo vā pratyayasya nipātyate /~