Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dadateh 1
dadater 1
dadathuh 1
dadati 76
dadatu 2
dadatuh 1
dadau 2
Frequency    [«  »]
76 9
76 ap
76 bhavitavyam
76 dadati
76 idagamo
75 53
75 64
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dadati

   Ps, chap., par.
1 1, 2, 21 | kim? rucitaṃ kārṣāpaṇaṃ dadāti /~seṭ ity eva /~prabhukta 2 1, 3, 55 | saṃprayacchate /~kāmukaḥ san dāsyai dadāti ity arthaḥ /~caturthy-arthe 3 1, 4, 32 | anvarthasañjñā-vijñānād dadāti-karmaṇā iti vijñāyate /~ 4 1, 4, 32 | vijñāyate /~upādhyāyāya gāṃ dadāti /~māṇavakāya bhikṣāṃ dadāti /~ 5 1, 4, 32 | dadāti /~māṇavakāya bhikṣāṃ dadāti /~kriyā-grahaṇam api kartavyam /~ 6 1, 4, 32 | rudraṃ yajate /~paśuṃ rudrāya dadāti ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7 2, 3, 13 | bhavati /~upadhyāyāya gāṃ dadāti /~mānavakāya bhikṣāṃ dadāti /~ 8 2, 3, 13 | dadāti /~mānavakāya bhikṣāṃ dadāti /~devadattāya rocate /~puṣpebhyaḥ 9 3, 1, 139| dadāti-dadhātyor vibhāṣā || PS_ 10 3, 3, 6 | kataro bhikṣāṃ dāsyati, dadāti, dātā /~katamo bhikṣāṃ 11 3, 3, 6 | katamo bhikṣāṃ dāsyati, dadāti, dātā /~lipsāyām iti 12 3, 3, 7 | yam ārambhaḥ /~yo bhaktaṃ dadāti sa svargaṃ gacchati, yo 13 5, 3, 6 | prāg-diśīye ity eva, sarvaṃ dadāti iti sarvadā brāhmaṇī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 5, 4, 1 | sthānivattvam /~dvau dvau pādau dadāti dvipadikāṃ dadāti /~dve 15 5, 4, 1 | pādau dadāti dvipadikāṃ dadāti /~dve dve śate dadāti dviśatikāṃ 16 5, 4, 1 | dvipadikāṃ dadāti /~dve dve śate dadāti dviśatikāṃ dadāti /~taddhitārtha 17 5, 4, 1 | dve śate dadāti dviśatikāṃ dadāti /~taddhitārtha iti samāsaḥ /~ 18 5, 4, 1 | iti kim ? dvau dvau māṣau dadāti /~saṅkhyādeḥ iti kim ? pādaṃ 19 5, 4, 1 | saṅkhyādeḥ iti kim ? pādaṃ pādaṃ dadāti /~vīpsāyām iti kim ? dvau 20 5, 4, 1 | vīpsāyām iti kim ? dvau pādau dadāti /~dve śate dadāti /~pādaśatagrahaṇam 21 5, 4, 1 | pādau dadāti /~dve śate dadāti /~pādaśatagrahaṇam anarthakam /~ 22 5, 4, 1 | darśanāt /~dvimodakikāṃ dadāti trimodakikāṃ dadāti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 23 5, 4, 1 | dvimodakikāṃ dadāti trimodakikāṃ dadāti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24 5, 4, 37 | auṣadhaṃ pibati /~auṣadhaṃ dadāti /~ajātau iti kim ? oṣadhayaḥ 25 5, 4, 42 | karmādikārakaṃ gr̥hyate /~bahūni dadāti bahuśo dadāti /~alpaṃ dadāti 26 5, 4, 42 | gr̥hyate /~bahūni dadāti bahuśo dadāti /~alpaṃ dadāti alpaśo dadāti /~ 27 5, 4, 42 | dadāti bahuśo dadāti /~alpaṃ dadāti alpaśo dadāti /~bahubhir 28 5, 4, 42 | dadāti /~alpaṃ dadāti alpaśo dadāti /~bahubhir dadāti bahuśo 29 5, 4, 42 | alpaśo dadāti /~bahubhir dadāti bahuśo dadāti /~alpena, 30 5, 4, 42 | bahubhir dadāti bahuśo dadāti /~alpena, alpaśaḥ /~bahubhyaḥ, 31 5, 4, 42 | bahvalpārthāt iti kim ? gāṃ dadāti /~ [#568]~ aśvaṃ dadāti /~ 32 5, 4, 42 | dadāti /~ [#568]~ aśvaṃ dadāti /~kārakāt iti kim ? bahūnāṃ 33 5, 4, 42 | paryāyebhyo 'pi bhavati /~bhūriśo dadāti /~stokaśo dadāti /~bahvalpārthān 34 5, 4, 42 | bhūriśo dadāti /~stokaśo dadāti /~bahvalpārthān maṅgalāmaṅgalavacanam /~ 35 5, 4, 42 | pratyaya isyate /~bahuśo dadāti iti ābhyudayikeṣu karmasu /~ 36 5, 4, 42 | ābhyudayikeṣu karmasu /~alpaśo dadāti iti aniṣṭeṣu karmasu //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 37 5, 4, 43 | anyatarasyām /~dvau dvau modakau dadāti dviśaḥ /~triśaḥ /~ekavacanāt 38 5, 4, 43 | kārṣāpaṇaṃ kārṣāpaṇaṃ dadāti karṣāpaṇaśaḥ /~māṣaśaḥ /~ 39 5, 4, 43 | karṣāpaṇaśaḥ /~māṣaśaḥ /~pādaśo dadāti /~eko 'rtha ucyate yena 40 5, 4, 43 | iti kim ? ghaṭaṃ ghaṭaṃ dadāti /~vīpsāyām iti kim ? dvau 41 5, 4, 43 | vīpsāyām iti kim ? dvau dadāti /~kārṣāpaṇam dadāti /~kārakāt 42 5, 4, 43 | dvau dadāti /~kārṣāpaṇam dadāti /~kārakāt ity eva, dvayor 43 6, 1, 5 | abhyastasañjñe bhavataḥ /~dadati /~dadat /~dadhatu /~ubhegrahaṇaṃ 44 6, 1, 114| puruṣo hasati /~puruṣo dadāti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 45 6, 1, 132| parato lopo bhavati /~eṣa dadāti /~sa dadāti /~eṣa bhuṅkte /~ 46 6, 1, 132| bhavati /~eṣa dadāti /~sa dadāti /~eṣa bhuṅkte /~sa bhuṅkte /~ 47 6, 1, 132| etattadoḥ iti kiṃ ? yo dadāti /~yo bhuṅkte /~sugrahaṇaṃ 48 6, 1, 132| carataḥ /~akoḥ iti kim ? eṣako dadāti /~sako dadāti /~tanmadhyapatitastadgrahaṇena 49 6, 1, 132| kim ? eṣako dadāti /~sako dadāti /~tanmadhyapatitastadgrahaṇena 50 6, 1, 132| anañsamāse iti kim ? aneṣo dadāti /~aso dadāti /~uttarapadārthapradhānatvānnañsamāsasya 51 6, 1, 132| kim ? aneṣo dadāti /~aso dadāti /~uttarapadārthapradhānatvānnañsamāsasya 52 6, 1, 173| tudadbhiḥ /~antodāttāt ity eva, dadatī /~dadhataḥ /~abhyastānām 53 6, 1, 189| parataḥ ādir udātto bhavati /~dadati /~dadatu /~adhati /~dadhatu /~ 54 6, 1, 190| anajādyartha ārambhaḥ /~dadāti /~jahāti /~dadhāti /~jahīte /~ 55 6, 1, 192| jāgati /~bhyādīnām iti kim ? dadāti /~piti iti kim ? daridrati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 56 6, 2, 14 | bhavati /~bhikṣāmātraṃ na dadāti yācitaḥ /~samudramātraṃ 57 6, 3, 55 | kim ? pādaśaḥ kārṣāpaṇaṃ dadāti iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 58 6, 4, 130| dvipadā /~dvipade /~dvipadikāṃ dadāti /~tripadikāṃ dadāti /~vaiyāghrapadyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 59 6, 4, 130| dvipadikāṃ dadāti /~tripadikāṃ dadāti /~vaiyāghrapadyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 60 7, 1, 4 | ity ayam ādeśo bhavati /~dadati /~dadatu /~dadhati /~dadhatu /~ 61 7, 1, 20 | iha na bhavati, kuṇḍaśo dadāti, vanśaḥ praviśanti iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 62 7, 1, 79 | napuṃsakasya numāgamo bhavati /~dadati, dadanti kulāni /~dadhati, 63 7, 4, 78 | somam /~na ca bhavati /~dadāti ity evaṃ brūyāt /~jajanadindram /~ 64 8, 1, 13 | akr̥cchram /~priyapriyeṇa dadāti /~sukhasukhena dadāti /~ 65 8, 1, 13 | priyapriyeṇa dadāti /~sukhasukhena dadāti /~priyeṇa dadāti /~sukhena 66 8, 1, 13 | sukhasukhena dadāti /~priyeṇa dadāti /~sukhena dadāti /~akhidyamāno 67 8, 1, 13 | priyeṇa dadāti /~sukhena dadāti /~akhidyamāno dadāti ity 68 8, 1, 13 | sukhena dadāti /~akhidyamāno dadāti ity arthaḥ /~akr̥cchre iti 69 8, 1, 48 | kenacit karoti /~kasmaicid dadāti /~kataraścit karoti /~katamaścid 70 8, 1, 66 | yena bhuṅkte /~yasmai dadāti /~yatkāmāste juhumaḥ /~yadriyaṅ 71 8, 2, 60 | ity api hi bhavati /~r̥ṇaṃ dadāti /~r̥ṇaṃ dhārayati /~ādhamarṇye 72 8, 3, 17 | atra /~agho atra /~abho dadāti /~bhago dadāti /~agho dadāti /~ 73 8, 3, 17 | atra /~abho dadāti /~bhago dadāti /~agho dadāti /~apūrvasya - 74 8, 3, 17 | dadāti /~bhago dadāti /~agho dadāti /~apūrvasya - ka āste, kayāste /~ 75 8, 3, 17 | āste, kayāste /~brāhmaṇā dadati /~puruṣā dadati /~bhobhagoaghoapūrvasya 76 8, 3, 17 | brāhmaṇā dadati /~puruṣā dadati /~bhobhagoaghoapūrvasya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL