Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhavitabyam 1 bhavitam 3 bhavitanam 4 bhavitavyam 76 bhavitavyamita 2 bhavitum 4 bhavitumarhati3 1 | Frequency [« »] 76 63 76 9 76 ap 76 bhavitavyam 76 dadati 76 idagamo 75 53 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhavitavyam |
Ps, chap., par.
1 1, 1, 45 | bhavati /~bhavitā /~bhavitum /~bhavitavyam /~bruvaḥ prasaṅge vacirbhavati /~ 2 1, 1, 45 | 52)-bhavitā /~bhavitum /~bhavitavyam /~śit khalv api - jaś-śasoḥ 3 1, 1, 45 | bhavanti /~bhavitā /~bhavitum /~bhavitavyam /~vaktā /~vaktum /~vaktavyam /~ 4 1, 3, 88 | cetayati iti parasmaipadena+eva bhavitavyam /~idaṃ tu pratyudaharaṇam -- 5 1, 4, 2 | viṣayaḥ /~balavataiva tatra bhavitavyam /~apravr̥ttau, paryāyeṇa 6 2, 3, 12 | panthānaṃ gacchati, tatra bhavitavyam eva caturthyā, pathe gacchati 7 2, 4, 52 | ārdhadhātuke /~bhavitā /~bhavitum /~bhavitavyam /~iha kasmān na bhavati, 8 2, 4, 58 | tikādiṣu paṭhyate, tataḥ phiñā bhavitavyam, kauravyāyaṇiḥ iti ? kṣatriyagotrasya 9 2, 4, 70 | bhavati /~kauṇḍinye tvaṇaiva bhavitavyam, kaṇvādibhyo gotre (*4,2. 10 3, 2, 56 | nanu ca khyunā mukte lyuṭā bhavitavyam, na ca lyuṭaḥ khyunaś ca 11 3, 3, 143| sarvatra nityena+eva lr̥ṅā bhavitavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 3, 4, 60 | prakr̥tivad-anukaraṇena bhavitavyam, anukriyamāṇarūpavināśaprasaṅgāt, 13 4, 1, 4 | śūdrā /~puṃyoge ṅīṣaiva bhavitavyam /~śūdrasya bhāryā śūdrī /~ 14 4, 1, 49 | vidhiḥ /~puṃyoge tu ṅīṣā eva bhavitavyam /~aryī /~kṣatriyī /~mudgalācchandasi 15 4, 1, 98 | satiśiṣṭatvāt ñitsvareṇa+eva bhavitavyam /~bahuvacane tu kauñjāyanāḥ 16 4, 1, 104| baidiḥ /~nanu ca r̥ṣyaṇā bhavitavyam ? bāhvādiḥ ākr̥tigaṇaḥ, 17 4, 1, 105| anantarāpatyavivakṣāyāṃ tu r̥ṣyaṇaiva bhavitavyaṃ jāmadagnaḥ, pārāśaraḥ iti /~ 18 4, 1, 114| paratvāḍ ḍhagādibhir eva bhavitavyam /~r̥ṣibhyas tāvat - vāsiṣṭhaḥ /~ 19 4, 1, 127| 131) iti paratvāḍ ḍhrakā bhavitavyam /~kaulaṭeraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 20 4, 1, 151| tadrājasañjñakaḥ /~tasya bahuṣu lukā bhavitavyam, ayaṃ tu śrūyata eva /~kauravyāḥ /~ 21 4, 1, 154| 1.151) , tadantād iñaiva bhavitavyam /~tathā ca ṇyakṣatriyārṣañito 22 4, 1, 157| agotrāt paratvād anena+eva bhavitavyam /~nāpitāyaniḥ /~udīcām iti 23 4, 1, 161| apatya-vivakṣāyāṃ tu aṇaiva bhavitavyam /~mānavī prajā /~apatye 24 4, 2, 100| manusye paratvād vuñaiva bhavitavyaṃ, kacchādipāṭhādamanusye 25 4, 2, 113| kāśyādibhyaṣ ṭhañ - ñiṭhābhyāṃ bhavitavyam ? na+etad asti /~deśavācinaḥ 26 4, 2, 116| kāśyāditvāt ṭhaññiṭhābhyāṃ bhavitavyam ? tatra+evaṃ varṇayanti, 27 4, 3, 24 | iti tadā pūrvāhṇatanaḥ iti bhavitavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 28 4, 4, 65 | nanu ca hitayoge caturthyā bhavitavyaṃ, tatra kathaṃ ṣaṣṭhyarthe 29 4, 4, 98 | 5,1.5) ity anena vidhinā bhavitavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 30 5, 1, 2 | hitaṃ nābhyaṃ tailam iti bhavitavyam /~gava-ādiṣu yatā sanniyukto 31 5, 1, 24 | atiśadantāyāḥ iti paryudāsena bhavitavyam ? yogavibhāgaḥ kariṣyate, 32 5, 4, 114| tatpruṣasya aṅguleḥ ity acā bhavitavyam /~dāruṇi iti kim ? pañcāṅgulir 33 6, 1, 16 | vraścabhrasja iti hi ṣatvena bhavitavyam ? niṣṭhādeśaḥ ṣatvasvarapratyayavidhīḍvidhiṣu 34 6, 1, 26 | na bhavati ? tasmāt atra bhavitavyam eva /~yadi tu na+iṣyate 35 6, 3, 68 | lekhābhrummanyāḥ /~atheha kathaṃ bhavitavyam, śriyam ātmānaṃ brāhmaṇakulaṃ 36 6, 3, 68 | upakramya śrimanyam iti bhavitavyam iti bhāṣye vyavasthitam ? 37 6, 4, 37 | bhavati /~anyatra jhalādāviṭā bhavitavyam /~tanotyādayaḥ - tataḥ /~ 38 6, 4, 52 | anuvartate, tadā nityam atra bhavitavyam eva iḍāgamena iti seḍgrahaṇam 39 6, 4, 72 | vikaraṇāntasya aṅgasya tena bhavitavyam, akr̥te tu dhātumātrasya 40 7, 1, 2 | evam ādiṣu tu itsañjñayā bhavitavyam /~taddhiteṣu hi khakāraghakārayor 41 7, 1, 5 | vikaraṇe kr̥te jho 'ntādeśena bhavitavyam ity adādeśo na bhavati /~ 42 7, 1, 62 | bhavati /~atha kvasau kathaṃ bhavitavyam ? redhivān iti /~katham ? 43 7, 2, 10 | tato 'sya vikalpena iṭā bhavitavyam /~mārṣṭā, marjitā iti, amāgamo ' 44 7, 2, 45 | pratiṣedhaniyamasya iti nityamiṭā bhavitavyam /~rarandhiva, rarandhima 45 7, 2, 52 | vastes tu udāttatvād eva bhavitavyam iṭā /~punar iḍgrahaṇaṃ nityārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 46 7, 2, 58 | adhijigaṃsitā vyākaraṇasya ity eva bhavitavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 47 7, 2, 67 | kr̥te iṭi hi sati āto lopena bhavitavyam /~daridrātes tu kāsyanekājgrahaṇaṃ 48 7, 2, 67 | kāsyanekājgrahaṇaṃ culumpādyartham ityāmā bhavitavyam /~daridrāñcakāra /~athāpyām 49 7, 2, 67 | bhavati, dadaridrvān iti bhavitavyam /~ghaser api yadi grahaṇam 50 7, 2, 80 | 6,4.48) ity anena atra bhavitavyam, pacet ity atra api hi tarhi 51 7, 2, 80 | 7,3.101) iti dīrghatvena bhavitavyam, tad anena avaśyaṃ vidhyantaraṃ 52 7, 2, 82 | ūrdhaṃ saty api kālabhede bhavitavyam /~tathā ca pacavaḥ, pacāmaḥ 53 7, 2, 98 | evaṃ śakyam, lukā tasyā bhavitavyam /~bahiraṅgo luk, antaraṅgau 54 7, 2, 101| tiṣṭhati, atijaraiḥ iti ca bhavitavyam iti gonardīyamatena /~kiṃ 55 7, 2, 101| tiṣṭhati, atijarasaiḥ ity evaṃ bhavitavyam iti manyante //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 56 7, 3, 47 | satyāṃ tyadātyatve sati ṭāpā bhavitavyam, so 'ntarvartinyā vibhaktyā 57 7, 3, 47 | aneṣakā, advake ity eva nityaṃ bhavitavyam /~svaśabdastu jñātidhanākhyāyāṃ 58 7, 3, 48 | kapi hrasvaḥ kriyate tadā bhavitavyam anena vidhinā /~atra api 59 7, 4, 14 | kabantena saha samāsena bhavitavyam iti strīpratyayāntasamāsaprātipadikaṃ 60 7, 4, 81 | pūrvasūtrena tu anantara eva yaṇi bhavitavyam iti aprāptabibhāṣeyam /~ 61 7, 4, 93 | vyavadhāne 'pi vacanaprāmāṇyād bhavitavyam, tad asat /~yena na avyavadhānaṃ 62 8, 1, 44 | iti ubhayatra pratiṣedhena bhavitavyam iti /~kriyāgrahaṇaṃ kim ? 63 8, 1, 51 | sarvasmin kārake anyasmin na bhavitavyam, iha tu yat loḍantasya kārakaṃ 64 8, 1, 71 | evaṃvidhe viṣayesamāsena na+eva bhavitavyam iti /~pr̥thak svarapravr̥ttau 65 8, 2, 19 | tatra keṣāṃcid darśanaṃ bhavitavyam eva platyayate iti /~prathamapakṣadarśanābhiniṣṭāstu 66 8, 2, 25 | bhāṣyakārastvāha, cakādhi ity eva bhavitavyam iti /~tena payo dhāvati 67 8, 2, 80 | tyadādyatvavidhāne etad anyatra na bhavitavyam eva iti /~adryādeśe katham ? 68 8, 2, 80 | teṣām ubhayor api mutvena bhavitavyam, amumuyaṅ, amumuyañcau, 69 8, 2, 80 | teṣām antyasadeśasya eva bhavitavyam, adamuyaṅ, adamuyañcau, 70 8, 2, 80 | tyadādyatvaviṣaya eva mutvena bhavitavyam iti darśanam teṣām atra 71 8, 2, 80 | iti darśanam teṣām atra na bhavitavyam, adadryaṅ, adadryañcau, 72 8, 3, 79 | āsiṣīdhvam /~atha iha kathaṃ bhavitavyam, upadidīyidhve ? kecidāhuḥ, 73 8, 3, 79 | ānantaryaṃ yuṭā vyavahitam iti na bhavitavyaṃ ḍhatvena iti /~apareṣāṃ 74 8, 3, 79 | paro 'nantaraḥ iṭ iti pakṣe bhavitavyaṃ mūrdhanyena iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 75 8, 4, 11 | mātr̥bhogīṇavannityam eva ṇatvena bhavitavyam /~māṣavāpiṇī, māṣavāpinī 76 8, 4, 20 | yeṣāṃ tu paryaṇiti iti bhavitavyam iti darśanam, teṣāṃ pūrvasūtre