Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
anytarasyam 1
anyunata 1
anyunkha 1
ap 76
apa 29
apac 4
apacacchayate 1
Frequency    [«  »]
76 51
76 63
76 9
76 ap
76 bhavitavyam
76 dadati
76 idagamo
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

ap

   Ps, chap., par.
1 1, 1, 37 | avyaya-pradeśāḥ-- avyayād āp-supaḥ (*2,4.82) ity evam 2 1, 2, 40 | udāttaḥ ūḍ-idaṃ-pad-ādy-ap-pum-rai-dyubhyaḥ (*6,1.171) 3 1, 3, 11 | dhātoḥ (*3,1.91) /~ñy-āp-prātipadikāt (*4,1.1) /~ 4 1, 4, 21 | START JKv_1,4.21:~ ṅy-āp prātipadikāt svādayaḥ, lasya 5 2, 4, 38 | upasarge 'daḥ (*3,3.59) ity ap //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 2, 4, 56 | ajaḥ paśuṣu (*3,3.69) ity ap /~dīrghoccāraṇam kim ? pravītāḥ /~ 7 2, 4, 82 | avyayād āp-supaḥ || PS_2,4.82 ||~ _____ 8 3, 3, 57 | ̄dor ap || PS_3,3.57 ||~ _____START 9 3, 3, 57 | kārāntebhyaḥ u-varṇāntebhyaḥ ca ap pratyayo bhavati /~ghaño ' 10 3, 3, 58 | grahādibhyaḥ dhātubhyaḥ ap pratyayo bhavati /~ghaño ' 11 3, 3, 59 | START JKv_3,3.59:~ ap ity eva /~upasarge upapade 12 3, 3, 59 | upasarge upapade ader dhātoḥ ap prayayo bhavati /~praghasaḥ /~ 13 3, 3, 60 | pratyayo bhavati, cakārād ap ca /~nyādaḥ, nighasaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 3, 3, 61 | ity etayoḥ anupasargayoḥ ap pratyayo bhavati /~ghaño ' 15 3, 3, 62 | svana-hasoḥ anupasargayor ap pratyayo bhavati /~svanaḥ, 16 3, 3, 63 | anupasarge 'pi yamer ap pratyayo bhavati /~ghaño ' 17 3, 3, 64 | START JKv_3,3.64:~ ap ity eva /~ni-śabde upapade 18 3, 3, 64 | ity etebhyaḥ dhatubhyaḥ ap pratyayo bhavati /~ghaño ' 19 3, 3, 65 | anupasargāc ca vīṇāyāṃ ap pratyayo bhavati /~ghaño ' 20 3, 3, 66 | ca, asmād dhātor nityam ap pratyayo bhavati parimāṇe 21 3, 3, 67 | madeḥ dhātoḥ anupasargāt ap pratyayo bhavati /~ghajo ' 22 3, 3, 69 | paśu-viṣaye dhātv-arthe ap pratyayo bhavati /~ghaño ' 23 3, 3, 70 | dhātv-artho bhavati /~graher ap siddha eva, latva-arthaṃ 24 3, 3, 71 | sarteḥ dhātoḥ prajane viṣaye ap pratyayo bhavati /~ghaño ' 25 3, 3, 72 | hvayateḥ dhātoḥ samprasāraṇam ap pratyayaḥ ca /~ghaño 'pavādaḥ /~ 26 3, 3, 73 | hvayater dhātoḥ samprasāraṇam ap pratyayaś ca bhavati yuddhe ' 27 3, 3, 74 | hvayater dhātoḥ samprasāraṇam, ap-pratyayo, vr̥ddhiś ca nipātyate 28 3, 3, 75 | anupargasya hvayateḥ samprasāraṇam ap pratyayaś ca bhavati bhāve 29 3, 3, 76 | dhātoḥ anupasarge bhāve ap pratyayo bhavati, tatsaṃniyogena 30 3, 3, 76 | prakr̥tena pratyayena /~ap ca, yaś ca aparaḥ prāpnoti /~ 31 3, 3, 77 | mūrtau abhidheyāyāṃ hanteḥ ap pratyayo bhavati, ghanaś 32 3, 3, 78 | 78:~ antaḥ pūrvāt hanteḥ ap pratyayo bhavati, ghanādeśaś 33 3, 3, 82 | hanteḥ dhātoḥ karaṇe kārake ap pratyayo bhavati, ghanādeśaś 34 3, 3, 83 | pratyayo bhavati /~cakārāt ap ca, tatra ghanādeśaḥ /~stambaghnaḥ, 35 3, 3, 84 | śabde upapade anter dhātoḥ ap pratyayo bahvati karaṇe 36 3, 3, 85 | 3.85:~ upa-pūrvāt hanteḥ ap pratyayaḥ upadhā-lopaś ca 37 3, 3, 86 | upapadayoḥ hanteḥ dhātoḥ ap pratyayo bhavati, ṭi-lopaḥ 38 3, 3, 87 | nighaḥ iti ni-pūrvād hanteḥ ap pratyayaḥ, ṭi-lopo ghatvam 39 4, 1, 1 | ṅy-āp-prātipadikāt || PS_4,1.1 ||~ _____ 40 4, 1, 1 | āapañvamādhyāya-parisamāpteḥ ṅy-āp-prātipadikād ity evaṃ tad 41 4, 1, 1 | grahaṇaṃ ṅī iti, ṭāb-ḍāp-cāpām āp iti, prātipadikam uktam 42 4, 1, 1 | teṣāṃ samāhāra-nirdeśo ṅy-āp-prātipadikāt iti /~yady 43 4, 1, 1 | tat-saṃpratyaya-arthaṃ ṅy-āp-prātipadika-grahaṇaṃ kartavyam, 44 4, 1, 1 | viśeṣaṇam etat syāt /~atha ṅy-āp-grahaṇaṃ kim, na prātipadika- 45 4, 1, 2 | START JKv_4,1.2:~ ṅy-āp-prātipadikāt (*4,1.1) ity 46 4, 1, 2 | 1.1) ity adhikr̥tam /~ṅy-āp-prātipadikāt svādayaḥ pratyayā 47 4, 1, 3 | evaṃ tad veditavyam /~ṅy-āp-prātipadikāt (*4,1.1) iti 48 4, 3, 39 | eva /~saptamī-samarthāt ṅy-āp-prātipadikāt prāyabhavaḥ 49 4, 3, 41 | eva /~saptamī-samarthād ṅy-āp-prātipadikāt sambhūte ity 50 4, 3, 53 | iti saptamī-samarthāt ṅy-āp-prātipadikāt bhavaḥ ity 51 4, 3, 54 | anuvaṃśa /~viśa /~kāla /~ap /~ākāśa /~digādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 52 4, 4, 134| eva samarthavibhaktiḥ /~ap-śabdāt tr̥tīyāsamarthāt 53 5, 3, 56 | tamap pratyayo bhavati /~ṅy-āp-prātipadikāt (*4,1.1) ity 54 5, 4, 74 | sāmānyena vidhānam /~r̥k pur ap dhur pathin ity evam antānāṃ 55 5, 4, 74 | lalāṭapuram /~nāndīpuram /~ap - dvīpam /~antarīpam /~samīpam /~ 56 5, 4, 116| ap pūraṇī-pramāṇyoḥ || PS_5, 57 5, 4, 116| pramāṇyantāt ca bhuvrīheḥ ap pratyayo bhavati samāsāntaḥ /~ 58 5, 4, 117| lomanśabdaḥ tadantād bahuvrīheḥ ap pratyayo bhavati /~antargatāni 59 6, 1, 171| ūḍ-idaṃ-padādy-ap-pum-rai-dyubhyaḥ || PS_6, 60 6, 1, 171| 6,1.171:~ūṭḥ idam padādi ap pum rai div ity etebhyo ' 61 6, 1, 171| na dīna udani kṣiyantam /~ap - apaḥ paśya /~adbhiḥ /~ 62 6, 1, 183| 168) iti ūḍ-idaṃ-padādy-ap-pum-rai-dyubhyaḥ (*6,1.171) 63 6, 2, 144| 144:~ tha atha ghañ kta ac ap itra ka ity evam antānām 64 6, 2, 144| kṣayajayaśabdau prayojayataḥ /~ap - pralavaḥ /~prasavaḥ /~ 65 6, 3, 34 | kalyāṇīpañcamīkaḥ pakṣaḥ iti /~ap pūraṇīpramāṇyoḥ (*5,4.116) 66 6, 3, 97 | etābhyāṃ upasargāc ca uttarasya ap ity etasya īkārādeśo bhavati /~ [# 67 6, 4, 11 | ap-tr̥n-tr̥c-svasr̥-naptr̥- 68 6, 4, 11 | START JKv_6,4.11:~ ap ity etasya, tr̥nantasya, 69 6, 4, 11 | sarvanāmasthāne parato 'sambuddhau /~ap - āpaḥ /~bahvāmpi taḍāgāni 70 7, 3, 44 | bhavati āpi parataḥ, sa ced āp supaḥ paro na bhavati /~ 71 7, 3, 44 | bahuparivrājakaśabdāt paraḥ āp iti pratiṣedho bhavati /~ 72 7, 3, 44 | samudāyād asubantāt parataḥ āp iti itvam atra syād eva /~ 73 7, 4, 48 | START JKv_7,4.48:~ ap ity etasya aṅgasya bhakārādau 74 7, 4, 55 | āp-jñapy-r̥dhām īt || PS_7, 75 7, 4, 55 | START JKv_7,4.55:~ āp jñapi r̥dha ity eteṣām aṅgānām 76 7, 4, 55 | sani sakārādau parataḥ /~āp īpsati /~jñapi - jñīpsati /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL