Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] prathisthah 1 prathiyan 1 prathmavaiyakaranah 1 prati 75 pratibaddhah 1 pratibadhnati 2 pratibandhah 2 | Frequency [« »] 75 53 75 64 75 etesu 75 prati 74 31 74 68 74 71 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances prati |
Ps, chap., par.
1 1, 1, 9 | varṇena saha sa samānajātīyaṃ prati savarṇasañjño bhavati /~ [# 2 1, 1, 32 | katarakatamāḥ /~jasaḥ kāryaṃ prati vibhāṣā, akaj hi na bhavati - 3 1, 1, 33 | sañjñā iha api jaskāryaṃ prati vibhāṣā /~kākacoryathā-yogaṃ 4 1, 1, 45 | vidhiḥ -- dvirvacana-vidhiṃ prati na sthānivad bhavati /~daddhyatra /~ 5 1, 1, 45 | j-ādeśaḥ sa pūrva-vidhiṃ prati na sthānivad bhavati /~apsu 6 1, 1, 45 | svara-vidhiḥ -- svara-vidhiṃ prati aj-ādeśo na sthānivad bhavati /~ 7 1, 1, 45 | vidhiḥ -- savarṇa-vidhiṃ prati ajādeśo na sthānivad bhavati /~ 8 1, 1, 45 | vidhiḥ -- anusvāra-vidhiṃ prati aj-ādeśo na sthānivad bhavati /~ 9 1, 1, 45 | vidhiḥ -- dīrgha-vidhiṃ prati ajādeśo na sthānivad bhavati /~ 10 1, 1, 45 | carvidhiḥ -- carvidhiṃ prati aj-ādeśo na sthānivad bhavati /~ 11 1, 3, 10 | bhūta-ākhyāna-bhāga. vīpsāsu prati-pary-anavaḥ (*1,4.90) /~ 12 1, 3, 46 | sakarmaka-artham idam /~sam prati ity evaṃ pūrvāj jānāter 13 1, 3, 59 | START JKv_1,3.59:~ prati āṅ ity evaṃ pūrvāc-chr̥ṇoteḥ 14 1, 3, 59 | na bhavati , devadattaṃ prati śuśrūṣate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 1, 3, 80 | parasmaipadaṃ vidhīyate /~abhi prati ati ity evaṃ pūrvāt kṣipaḥ 16 1, 4, 37 | īrṣya-asūya-arthānāṃ yaṃ prati kopaḥ || PS_1,4.37 ||~ _____ 17 1, 4, 37 | krudhādy-arthānām prayoge yaṃ prati kopaḥ, tat kārakaṃ sampradānasañjñam 18 1, 4, 37 | sāmānyena viśesaṇam yaṃ prati kopaḥ iti /~devadattāya 19 1, 4, 37 | devadattāya asūyati /~yam prati kopaḥ iti kim ? bhāryām 20 1, 4, 38 | upasarga-sambaddhayoḥ yaṃ prati kopaḥ, tat kārakaṃ karmasañjñaṃ 21 1, 4, 40 | START JKv_1,4.40:~ prati āṅ ity evaṃ pūrvasya śr̥ṇoteḥ 22 1, 4, 41 | anu-prati-gr̥ṇaś ca || PS_1,4.41 ||~ _____ 23 1, 4, 45 | kriyāśrayabhūtayoḥ dhāraṇakriyāṃ prati ya ādhārah, tat kārakam 24 1, 4, 58 | api /~ati /~su /~ut abhi /~prati /~pari /~up /~pr̥tagyoga- 25 1, 4, 90 | bhūta-ākhyāna-bhāga-vīpsāsu prati-pary-anavaḥ || PS_1,4.90 ||~ _____ 26 1, 4, 90 | vīpsāyāṃ ca viśāya-bhūtāyāṃ prati pari anu ity ete karmapravacanīya- 27 1, 4, 90 | lakṣaṇe tāvat - vr̥kṣaṃ prati vidyotate vidyut /~vr̥kṣaṃ 28 1, 4, 90 | sādhur devadatto mātaram prati /~mātaram pari /~mātaram 29 1, 4, 90 | anu /~bhāge - yad atra māṃ prati syāt /~mām pari syāt /~māmanu 30 1, 4, 90 | vīpsāyām - vr̥kṣaṃ vr̥kṣam prati siñcati /~pari siñcati /~ 31 1, 4, 92 | bhavati /~abhimanyur-arjunataḥ prati /~māṣānasmai tilebhyaḥ prati 32 1, 4, 92 | prati /~māṣānasmai tilebhyaḥ prati yacchati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33 2, 1, 2 | carma naman /~ṣatvaṇatve prati parāṅgvad na bhavati /~sub- 34 2, 1, 6 | vīpsāyām -- arthamarthaṃ prati pratyartham /~ [#102]~ padārthanativr̥ttau -- 35 2, 1, 9 | arthe iti kim ? vr̥kṣaṃ prati vidhotate vidyut /~sup iti 36 2, 1, 14 | agnimabhi /~pratyagni, agniṃ prati /~agniṃ lakṣyīkr̥tya abhimukhaṃ 37 2, 2, 18 | pratiṣedho vaktavyaḥ /~vr̥kṣaṃ prati vidyut /~sādhurdevacatto 38 2, 2, 18 | sādhurdevacatto mātaraṃ prati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 39 2, 3, 2 | devadattam /~bubhukṣitaṃ na prati bhāti kiñcit //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 40 2, 3, 11 | bhavati /~abhimanyur arjunataḥ prati /~pradyumno vāsudevataḥ 41 2, 3, 11 | pradyumno vāsudevataḥ prati /~māṣānasmai tilebhyaḥ prati 42 2, 3, 11 | prati /~māṣānasmai tilebhyaḥ prati yacchati /~nanu ca pratinidhi- 43 2, 3, 21 | itthambhūtaḥ iti kim ? vr̥kṣaṃ prati vidyotanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 44 2, 3, 43 | sādhur devadatto mātaraṃ prati /~apratyādibhir iti vaktavyam /~ [# 45 3, 1, 118| START JKv_3,1.118:~ prati api ity evaṃ pūrvād graheḥ 46 3, 2, 120| nanau pr̥ṣṭa-prati-vacane || PS_3,2.120 ||~ _____ 47 3, 3, 131| vākyārtha-pratipattāraṃ prati prakaraṇam idaṃ nārabhyate /~ 48 4, 3, 2 | bhavataḥ /~nimittayor ādeśau prati yathāsaṅkhaṃ kasmān na bhavati ? 49 4, 4, 28 | dvitīyāsamartha-vibhaktiḥ /~prati anu ity evaṃ pūrvebhyaḥ 50 4, 4, 46 | darśanena sevakasya svāminaṃ prati anupaśleṣaḥ kāryeṣu anupasthāyitvaṃ 51 5, 4, 44 | pradyumno vāsudevataḥ prati /~abhimanyur arjunataḥ prati /~ 52 5, 4, 44 | prati /~abhimanyur arjunataḥ prati /~vāgrahaṇānuvr̥tter vikalpena 53 5, 4, 75 | START JKv_5,4.75:~ prati anu ava ity evaṃ pūrvāt 54 6, 1, 2 | na hi kāryiṇaḥ śīṅo guṇaṃ prati nimittabhāvaḥ iti /~atra 55 6, 1, 11 | acaḥ pūrvaḥ tasya vidhiṃ prati sthānivadbhāvo bhavati /~ 56 6, 1, 16 | vaktavyaḥ /~ [#601]~ tatra ṣtvaṃ prati natvasya siddhatvād jñalādir 57 6, 1, 91 | yatkriyāyuktāḥ prādayaḥ taṃ prati gatyupasargasañjñakāḥ iti /~ 58 6, 1, 186| ṅidayaṃ śnuḥ pūrvasya kāryaṃ prati na tu parasya /~upadeśagrahaṇaṃ 59 6, 2, 33 | START JKv_6,2.33:~ pari prati upa apa ity ete pūrvapadabhūtā 60 6, 2, 33 | parisauvīram /~parisārvaseni /~prati - pratipūrvāhṇam /~pratyaparāhṇam /~ 61 6, 3, 97 | prāpam, parāpam /~apśabdaṃ prati kriyayogābhāvāt upasargagrahaṇaṃ 62 7, 1, 33 | prāpnoti ? tatsāmarthyam etvaṃ prati bhaviṣyati iti akārakaraṇametvanivr̥ttyartham 63 7, 1, 40 | START JKv_7,1.40:~ amaḥ prati mibādeśo gr̥hyate /~tasya 64 8, 1, 43 | anujānīṣva māṃ karaṇaṃ prati ity arthaḥ /~anujñaiṣaṇāyām 65 8, 1, 70 | mayūraromabhiḥ /~yāhi ity etat prati kriyāyogādāṅityeṣa gatiḥ, 66 8, 1, 71 | parimāṇārtham /~anyathā hi yaṃ prati gatiḥ, tatrānudātto bhavati 67 8, 1, 71 | yatkriyāprayuktāḥ prādayas teṣām taṃ prati gatyupasargasañjñe bhavataḥ 68 8, 1, 71 | bhavataḥ iti tiṅante dhātum eva prati gatisañjñā /~āmante tarhi 69 8, 2, 2 | tadvighātasya iti tukaṃ prati nalopasya animittatvāt, 70 8, 2, 3 | ṣatvaṃ na bhavati /~kutvaṃ tu prati asiddha eva iti tad bhavati /~ 71 8, 3, 65 | ity atra api na sunotiṃ prati kiryāyogaḥ, kiṃ tarhi ? 72 8, 3, 65 | kiryāyogaḥ, kiṃ tarhi ? sāvakīyaṃ prati /~abhiṣāvayati ity atra 73 8, 3, 65 | abhiṣāvayati ity atra tu sunotimeva prati kriyāyogaḥ, na sāvaryatiṃ 74 8, 3, 65 | kriyāyogaḥ, na sāvaryatiṃ prati iti ṣatvaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 75 8, 3, 87 | astigrahaṇe sakāram eva prati upasarga āśrīyate, prāduḥśabdasya