Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
eter 3
etesa 2
etesam 97
etesu 75
etesv 10
eti 14
etikascaranti 1
Frequency    [«  »]
76 idagamo
75 53
75 64
75 etesu
75 prati
74 31
74 68
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

etesu

   Ps, chap., par.
1 1, 1, 45 | atiprasaktaḥ sthānivad-bhāva eteṣu vidhiṣu pratiṣidhyate /~ 2 1, 2, 73 | saṅghāḥ grāmya-paśu-saṅghāḥ /~eteṣu sahavivakṣāyāṃ strī śiṣyate /~ 3 1, 3, 32 | viniyuṅkte ity arthaḥ /~eteṣu iti kim ? kaṭaṃ karoti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 1, 3, 36 | viniyuṅkte ity arthaḥ /~eteṣu iti kim ? ajāṃ nayati grāmam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 5 1, 3, 38 | sphītībhavanti ity arthaḥ /~eteṣu iti kim ? apakrāmati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 1, 3, 47 | upacchandayti ity arthaḥ /~eteṣu iti kim ? yat kiñcid vadati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 2, 4, 34 | vartate /~dvitīyā ṭā os ity eteṣu parata idam etador anvādeśa- 8 3, 1, 117| saṅkhyaṃ muñja kalka hali ity eteṣu artheṣu vodhyeṣu /~vipūrvāt 9 3, 2, 17 | bhikṣā senā ādāya ity eteṣu upapadeṣu careḥ dhatoḥ ṭapratyayo 10 3, 2, 18 | puras agratas agre ity eteṣu upapadeṣu sarteḥ dhātoḥ 11 3, 2, 20 | praiṣakaraḥ /~vacanakaraḥ /~etesu iti kim ? kumbhakāraḥ /~ 12 3, 2, 42 | sarvakūla abhra karīra ity eteṣu karmasu upapadeṣu kaṣeḥ 13 3, 2, 43 | 43:~ megha r̥ti bhaya ity eteṣu karmasu upapadeṣu kar̥ñaḥ 14 3, 2, 44 | kṣema priya madra ity eteṣu karmasu upapadeṣu karoteḥ 15 3, 2, 48 | dura pāra sarva ananta ity eteṣu karmasu upapadeṣu gameḥ 16 3, 2, 65 | kavya purīṣa purīṣya ity eteṣu upapadeṣu chandasi viṣaye 17 3, 3, 41 | mahān gomayanikāyaḥ /~eteṣu iti kim ? cayaḥ /~iha kasmān 18 3, 3, 63 | vartate /~sam upa ni vi ity eteṣu upapadeṣu anupasarge 'pi 19 3, 3, 65 | kalyāṇa-prakvaṇā vīṇā /~eteṣu iti kim ? atikvāṇo vartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20 3, 3, 72 | 72:~ ni abhi upa vi ity eteṣu upapadeṣu hvayateḥ dhātoḥ 21 3, 3, 72 | abhihavaḥ /~upahavaḥ /~vihavaḥ /~eteṣu iti kim ? prahvāyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22 3, 3, 82 | vartate /~ayas vi dru ity eteṣu upapadeṣu hanteḥ dhātoḥ 23 3, 3, 126| nivr̥ttam /~īṣat dus su ity eteṣu upapadeṣu kr̥cchrākr̥cchra- 24 3, 4, 24 | agre prathama pūrva ity eteṣu upapadeṣu samānakartr̥kayoḥ 25 3, 4, 36 | samūla akr̥ta jīva ity eteṣu śabdeṣu karmasu upapadeṣu 26 3, 4, 46 | etad ārabhya kaṣādayaḥ /~eteṣu yathāvidhy-anuprayogo bhavati /~ 27 4, 2, 96 | yathāsaṅkhyaṃ śvan asi alaṅkāra ity eteṣu jatādiṣv artheṣu ḍhakañ 28 4, 2, 129| āraṇyāḥ, āraṇyakā gomayāḥ /~etesu iti kim ? āraṇyāḥ paśavaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29 6, 1, 63 | vaktavyaḥ yat tas kṣudra ity eteṣu parataḥ /~nasyam /~nastaḥ /~ 30 6, 1, 116| avrata ayam avantu avasyu ity eteṣu vakāra-yakārapare 'py ati 31 6, 1, 139| jalpati /~upaskr̥tam adhīte /~eteṣu iti kim ? upakaroti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32 6, 2, 14 | mātrā upajñā upakrama chāyā eteṣu uttarapadeṣu napuṃsakavācini 33 6, 2, 21 | āśaṅka ābādha nediyas ity eteṣu uttarapadeṣu sambhāvanavācini 34 6, 2, 23 | samaryāda saveśa sadeśa ity eteṣu sāmīpyavācini tatpuruṣe 35 6, 2, 25 | śra jya avama kan ity eteṣu pāpaśabdavati ca+uttarapade 36 6, 2, 29 | kapāla bhagāla śarāva ity eteṣu ca dvigau samāse pūrvapadaṃ 37 6, 2, 32 | siddha śuṣka pakva bandha ity eteṣu uttarapadeṣu rakr̥tisvaraṃ 38 6, 2, 38 | hailihila laurava pravr̥ddha ity eteṣu uttarapadeṣu prakr̥tisvaraṃ 39 6, 2, 41 | pūrvapadaṃ sāda sādi sārathi ity eteṣu uttarapadeṣu prakr̥tisvaraṃ 40 6, 2, 107| 107:~ udara aśva iṣu ity eteṣu uttarapadesu bahuvrīhau 41 6, 2, 161| tr̥nnanta anna tīkṣṇa śuci ity eteṣu naña uttareṣu vibhāṣā antaḥ 42 6, 2, 170| kuṇḍamitaḥ /~kuṇḍapratipannaḥ /~etesu bahuvrīhiṣu niṣṭhāntasya 43 6, 2, 197| uttaresu pād dat mūrdhan ity eteṣu uttarapadeṣu yo bahuvrīhiḥ, 44 6, 3, 18 | 18:~ śaya vāsa vāsin ity eteṣu uttarapadeṣv akālavācinaḥ 45 6, 3, 43 | brūva gotra mata hata ity eteṣū parato bhāṣitapuṃskat paro 46 6, 3, 50 | bhavati lekha yat aṇ lāsa ity eteṣu parataḥ /~hr̥dayaṃ likhati 47 6, 3, 51 | 51:~ śoka syañ roga ity eteṣu parataḥ hr̥dayasya hr̥dādeśo 48 6, 3, 52 | bhavati āji āti ga upahata ity eteṣu uttarapadeṣu /~pādābhyam 49 6, 3, 52 | padājiḥ, padātiḥ, padaga ity eteṣu kr̥tsvareṇa samāsasya+eva 50 6, 3, 54 | 54:~ hima kāṣin hati ity eteṣu pādaśabdasya pad ity ayam 51 6, 3, 56 | ghoṣa miśra śabda ity eteṣu ca+uttarapadeṣu pādasya 52 6, 3, 58 | peṣaṃ vāsa vāhana dhi ity eteṣu ca+uttarapadesu udakasya 53 6, 3, 60 | bhāra hāra vīvadha gāha ity eteṣu uttarapadesu udakasya uda 54 6, 3, 65 | iṣṭakeṣīkāmālānāṃ cita tūla bhārin ity eteṣu uttarapadeṣu yathāsaṅkhyaṃ 55 6, 3, 75 | nakṣatra nakra nāka ity eteṣu nañ prakr̥tyā bhavati /~ 56 6, 3, 85 | vayas vacana bandhu ity eteṣu uttarapadeṣu samānasya sa 57 6, 3, 89 | 89:~ dr̥k dr̥śa vatu ity eteṣu parataḥ samānasya sa ity 58 6, 3, 99 | ūti kāraka rāga cha ity eteṣu parataḥ /~anyā āśīḥ anyadāśīḥ /~ 59 6, 3, 116| vyadhi ruci sahi tani ity eteṣu kvipratyayānteṣu uttarapadeṣu 60 6, 4, 55 | anta ālu āyya itnu iṣṇu ity eteṣu parataḥ ṇeḥ ayādeśo bhavati /~ 61 6, 4, 62 | sva sic sīyuṭ tāsi ity eteṣu bhāvakarmaviṣayeṣu parata 62 6, 4, 71 | 4.71:~ luṅ laṅ lr̥ṅ ity eteṣu parato 'ṅgasya aḍāgamo bhavati, 63 6, 4, 97 | 97:~ is man tran kvi ity eteṣu parataḥ chādeḥ upadhāyāḥ 64 6, 4, 154| iṣṭhan imanic īyasun ity eteṣu parataḥ tr̥śabdasya lopo 65 7, 1, 2 | pratyayopadeśakāla eva bhavanti /~kr̥teṣv eteṣu pratyayādyudāttatvaṃ bhavati, 66 7, 2, 9 | tha si su sara ka sa ity eteṣu kr̥tsu iḍāgamo na bhavati /~ 67 7, 4, 34 | bubhukṣā pipāsā gardha ity eteṣu artheṣu /~aśanāya ity aśanaśabdasya 68 8, 1, 15 | yajñapātraprayoga abhivyakti ity eteṣu artheṣu /~tatra rahasyaṃ 69 8, 1, 57 | gotrādi taddhita āmreḍita ity eteṣu parataḥ agateḥ uttaraṃ tiṅantaṃ 70 8, 2, 104| śabdena vyāpāraṇam praiṣaḥ, eteṣu gamyamāneṣu tiṅantam ākāṅkṣaṇaṃ 71 8, 3, 46 | kumbha pātra kuśā karṇī ity eteṣu parataḥ /~kr̥ - ayaskāraḥ /~ 72 8, 3, 50 | karati kr̥dhi kr̥ta ity eteṣu parataḥ anaditeḥ visarjanīyasya 73 8, 3, 53 | pāra pada payas poṣa ity eteṣu parataḥ chandasi viṣaye /~ 74 8, 3, 101| yuṣmat tat tatakṣus ity eteṣu takārādiṣu parataḥ sakārasya 75 8, 4, 17 | śāmyati cinoti degdhi ity eteṣu parataḥ /~gada - praṇigadati /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL