Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sarvalopa 1
sarvalopartham 1
sarvalopo 1
sarvam 74
sarvamah 2
sarvamahan 2
sarvamanusyah 1
Frequency    [«  »]
74 31
74 68
74 71
74 sarvam
73 20
73 33
73 62
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sarvam

   Ps, chap., par.
1 1, 1, 41 | paryudāsaḥ siddho bhavati /~sarvam idaṃ kāṇḍaṃ svara-adāv api 2 1, 2, 40 | na nihanyate, anudāttaṃ sarvam apādādau (*8,1.18) iti /~ [# 3 1, 2, 66 | vartate, vr̥ddho yūnā iti ca sarvam strī vr̥ddhā yūnā sahavacane 4 1, 4, 50 | vidhīyate /~īpsitād anyat sarvam anīpsitam, dveṣyama, itarac 5 2, 2, 27 | yuddhaṃ ca samāsa-arthaḥ iti sarvam itikaranāllabhyate /~ [# 6 2, 3, 51 | cittabhrāntyā tadātmanā sarvam eva grāhyaṃ pratipadyate /~ 7 2, 4, 63 | bahuṣu tena+eva astriyām iti sarvam anuvartate /~yaska ity evam 8 3, 1, 123| lakṣaṇena anupapannaṃ tat sarvaṃ nipātanāt siddham /~niṣṭarkyaḥ 9 3, 2, 42 | khac pratyayo bhavati /~sarvaṃ kaṣati sarvaṃkaṣaḥ khalaḥ /~ 10 3, 3, 9 | vibhāṣā, loḍ-arthalakṣaṇe iti sarvam anuvartate /~ūrdhva-mauhūrtike 11 3, 3, 110| kr̥tyāmakārṣīḥ, kr̥timakārṣīḥ ? sarvāṃ kārimakārṣam, sarvāṃ kārikām 12 3, 3, 110| kr̥timakārṣīḥ ? sarvāṃ kārimakārṣam, sarvāṃ kārikām akārṣam, sarvāṃ 13 3, 3, 110| sarvāṃ kārikām akārṣam, sarvāṃ kriyāmakārṣam, sarvāṃ kr̥tyāmakārṣam, 14 3, 3, 110| akārṣam, sarvāṃ kriyāmakārṣam, sarvāṃ kr̥tyāmakārṣam, sarvāṃ kr̥timakārṣam /~ 15 3, 3, 110| sarvāṃ kr̥tyāmakārṣam, sarvāṃ kr̥timakārṣam /~kāṃ gaṇimajīgaṇaḥ, 16 3, 3, 110| gaṇikāmajīgaṇaḥ, kāṃ gaṇanāmajīgaṇaḥ ? sarvāṃ gaṇimajīgaṇam, sarvāṃ gaṇikām, 17 3, 3, 110| sarvāṃ gaṇimajīgaṇam, sarvāṃ gaṇikām, sarvāṃ gaṇanām /~ 18 3, 3, 110| gaṇimajīgaṇam, sarvāṃ gaṇikām, sarvāṃ gaṇanām /~evaṃ kāṃ yājim, 19 3, 3, 121| karaṇa-adhikaraṇayoś ca iti sarvam anuvartate /~halantād dhātoḥ 20 3, 3, 131| kariṣyati, varṣeṇa gamiṣyati iti sarvam upapadyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 3, 3, 138| kālavibhāge ca anahorātrāṇām iti sarvam anuvartate /~kālamaryādāvibhāge 22 3, 3, 140| lr̥ṅ kriya-atipattau iti sarvam anuvartate /~pūrvena bhaviṣyati 23 3, 3, 141| lr̥ṅ kriya-atipattau iti sarvam anuvartate /~ ā uta-apyoḥ 24 3, 3, 155| cet siddha-aprayoge iti sarvam anuvartate /~ambhāvanam 25 3, 4, 18 | chandasi bhāva-lakṣaṇe iti sarvaṃ nivr̥ttam /~alam khalu ity 26 3, 4, 117| sambadhyate ? na+etad asti, sarvam eva prakaraṇam apekṣyaitad 27 4, 1, 54 | bahuvrīheḥ ktāntād antodāttāt iti sarvaṃ nivr̥ttam /~-grahaṇam 28 4, 1, 78 | ārtabhāgī /~gurūpottamādikaṃ sarvam asti iti na staṇiñau /~ṭiḍḍhāṇañ (* 29 4, 2, 22 | asmin paurṇamāsī iti sarvam anuvartate /~āgrahāyaṇī- 30 4, 2, 36 | pratyayārtho 'nubandhaḥ iti sarvaṃ nipātanād vijñeyam /~pitr̥mātr̥bhyāṃ 31 4, 3, 100| janapadināṃ janapadavat sarvaṃ janapadena samānaśabdānāṃ 32 4, 3, 100| samānaśabdās teṣāṃ janapadavat sarvaṃ bhavati, pratyayaḥ prakr̥tiś 33 4, 3, 118| kr̥te, sañjñāyām iti ca+etat sarvam anuvartate /~kulālādibhyaḥ 34 4, 3, 119| tena, kr̥te, sañjñāyām iti sarvam anuvartate /~kṣudrādibhyaḥ 35 4, 4, 63 | adhyayane karma vr̥ttam ity etat sarvaṃ taddhitavr̥ttāvantarbhavati /~ 36 5, 1, 10 | apavādaḥ /~sarvasmai hitam sārvam /~pauruṣeyam /~sarvāṇṇasya 37 5, 1, 10 | sarvāṇṇasya vacanam /~sārvam, sarvīyam /~puruṣādvadhavikārasamūhatena 38 5, 1, 59 | lakṣaṇena anupapannaṃ tat sarvaṃ nipātanāt siddham /~pañcānā 39 5, 1, 59 | anuvidhānaṃ ca, etad api sarvaṃ svābhāvikam eva /~sahasrādayo ' 40 5, 2, 45 | vivakṣārtha ity uktaṃ, tata idaṃ sarvaṃ labhyate /~katham ekādaśam 41 5, 2, 59 | prakr̥tiviśeṣanaṃ, pratyayārthaḥ iti sarvam ākṣipyate /~acchāvāka-śabdo ' 42 5, 2, 92 | cikitsyaḥ nigrahītavyaḥ /~sarvaṃ ca+etat pramāṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 43 5, 2, 122| eva, arthavān /~tad etat sarvaṃ bahulagrahaṇena sampadyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 44 5, 2, 127| śabdena tadvato 'bhidhānaṃ tat sarvam iha draṣṭavyam /~arśas /~ 45 5, 3, 6 | sadā /~prāg-diśīye ity eva, sarvaṃ dadāti iti sarvadā brāhmaṇī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 46 5, 3, 22 | ādeśaḥ, kālaviśeṣaḥ iti sarvam etan nipātanāl labhyate /~ 47 5, 3, 79 | 79:~ anukampāyām ity ādi sarvam anuvartate /~pūrveṇa ṭhaci 48 5, 3, 80 | START JKv_5,3.80:~ pūrvavat sarvam anuvartate /~upaśabda ādiryasya 49 5, 4, 42 | anyatarasyām /~viśeṣānabhidhānāc ca sarvaṃ karmādikārakaṃ gr̥hyate /~ 50 5, 4, 52 | kr̥bhvastiyoge sampadyakartari iti sarvam anuvartate /~asmin viṣaye 51 5, 4, 53 | yathā+asyāṃ senāyām utpātena sarvaṃ śastram agnisātsampadyate, 52 5, 4, 53 | agnisātsampadyate, varṣāsu sarvaṃ lavaṇamudakasātsampadyate 53 5, 4, 75 | samarātraḥ /~arātraḥ /~tad etat sarvam iha yogavibhāgaṃ kr̥tvā 54 6, 2, 93 | vkṣyati - sarvaṃ guṇakārtsnye || PS_6,2.93 ||~ _____ 55 6, 2, 93 | ayam adhikāro veditavyaḥ //~sarvaṃ guṇakārtsnye (*6,2.93) /~ 56 6, 2, 93 | sarvakr̥ṣṇaḥ /~sarvamahān /~sarvam iti kim /~paramaśvetaḥ /~ 57 6, 2, 105| uttarapadavr̥ddhau sarvaṃ ca || PS_6,2.105 ||~ _____ 58 6, 2, 199| samagāya te ity evam ādi sarvaṃ saṅgr̥hītaṃ bhavati //~iti 59 7, 2, 20 | asti ? tatra apy etad eva sarvaṃ nalopavarjam, nakārasya 60 7, 2, 21 | prakr̥tiyantaram asti tasya api tad eva sarvam /~halopanipātanasya ca tad 61 7, 3, 11 | vyapadeśārtham /~uttarapadavr̥ddhau sarvaṃ ca (*6,2.105) iti uttarapadādhikāre 62 7, 3, 36 | START JKv_7,3.36:~ sarvaṃ nivr̥ttam, aṅgasya iti vartate /~ 63 7, 4, 65 | yallakṣaṇena anupapannaṃ tat sarvaṃ nipātanāt siddham /~bobhūtu 64 8, 1, 18 | anudāttaṃ sarvam apādādau || PS_8,1.18 ||~ _____ 65 8, 1, 18 | 1.18:~ anudāttam iti ca, sarvam iti ca, apādādau iti ca, 66 8, 1, 18 | yad vakṣyāmaḥ anudāttaṃ sarvam apādādau ity evaṃ tad veditavyam /~ 67 8, 1, 18 | gr̥hyate /~sarvagrahaṇam sarvam anūdyamānaṃ vidhīyamānaṃ 68 8, 1, 19 | parasya apadādau vartamānasya sarvam anudāttaṃ bhavati /~pacasi 69 8, 1, 20 | anudāttaṃ sarvamapādādau iti sarvam iha sambadhyate /~grāmo 70 8, 1, 53 | START JKv_8,1.53:~ pūrvaṃ sarvam anuvartate /~prāptavibhāṣā 71 8, 2, 3 | dviruktaṃ syāt /~tad etat sarvaṃ na mu ne iti yogavibhāgena 72 8, 2, 19 | ayatigrahaṇe siddham eva+etat sarvam, prater api tu vyavahite ' 73 8, 2, 25 | sakārasya bhaviṣyati //~sarvam evaṃ prasiddhaṃ syāc chru 74 8, 3, 20 | atra, aghoyatra /~kecit tu sarvam eva yakāram atra na+icchanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL